SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ निकुम्भा-निखिल शब्दरत्नमहोदधिः। १२३१ निकुम्भा, निकुम्भी स्त्री. (निकुम्भ+ स्त्रियां टाप्/निकुम्भ+ | निकेतन पुं. (नि+कित् कर्मणि ल्युट) उंगण.. - डीप) हुतावृक्ष. निकोच, निकोचक, निकोठ, निकोठक पुं. निकुम्भाख्यबीज न. (निकुम्भाख्यस्य बीजवत् बीजं (नि+कुच् + अच्/नि+कुच् शब्दे + वुन्/निकोच यस्य) ४यपास-नेपाणी. निकोचको वा वस्य पृषो० ठः) 52वृक्ष, पिस्तान निकुम्भित न. (नि+कुभि+क्त) 5 तर्नु नृत्य . ७२. निकोचन न. (नि+कुच्+ ल्युट्) सं.यित थ, मे. निकुम्भिका (स्त्री.) सं.नी. पश्चिमे. भावेदी मे. ., थ. તે ગુફામાં રહેલી એક દેવી. निक्रमण न. (नितरां क्रमते यत्र, नि+क्रम्+आधारे निकुरम्ब न. पुं. (नि+कुर् शब्दे + बा. अम्बच्) समूह ल्युट) स्था... -आरक्तगण्डरुचिविद्रुमदण्डभाजो यस्यास्ति फेननि निक्वण, निक्वाण पुं. (नि+क्वण शब्दे+अप् पक्षे कुरम्ब इवाट्टहासः-श्रीकण्ठचरिते १८।४०। - लतानि ___घञ्) २६, वीनो अवा. कुरम्बम्-गीत० ११। टोj. निक्ष (भ्वा. प. स. सेट-निक्षति) युंजन. ४२. निकुलीनिका स्त्री. (नि+कुलीन+कन्+टाप् इत्वम्) निक्षा स्त्री. (निक्ष+अच्) नानी. टू-दीप.. પોતાના ઘરની વિશિષ્ટ ખાનદાની, જે જન્મથી મનુષ્યને निक्षिप्त त्रि. (न+क्षिप्+क्त) था५ भूस, स्थापयुવારસારૂપે મળે છે. निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य चनिकूल पुं. (निकूल+अच्) नरमेध यज्ञना ॥३५. ___ मनु० ८।१९६। भूडो, ३३j, तj, मापेj. निक्षिप्तचरक पुं. (निकिखत्तचरअ, जै. प्रा.) संधवाना निकूणित त्रि. (णिकूणिय, जै. प्रा.) distusj, ai વાસણમાંથી બહાર કાઢેલ હોય તે જ લેવું એવો शामिड ४२८२.. निकृत त्रि. (नि+कृ+क्त) पराभव. ४२८., अपमान निक्षिप्तशस्त्र पुं. (निक्खित्तसत्थ, जै. प्रा.) भैरवत. ७२८, २ , पतित, 26, घातडी, सप्रमा , ક્ષેત્રમાં ચાલુ અવસર્પિણીમાં થયેલ બારમા તીર્થંકર. ઈજા કરેલ. निकृति स्त्री. (नि+कृ+भावे क्तिन्) (5२, ति२२४१२, निक्षुभा स्त्री. (नि+क्षुभ्+क+टाप्) सूर्यनी पत्नी, नाही. (नं1, २४५- न समय परिरक्षणं क्षमन्ते निकृतिपरेषु | निक्षेप पुं. (नि+क्षिप्+घञ्) था५९।- स्वद्रव्यं यत्र परेषु भूरिधाम्नः-किरा० ५।४५। - अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड० -वेणी० ५।२१। हीनता, विश्रम्भान्निक्षिपत्यविशङ्कितः । निक्षेपो नाम तत् प्रोक्तं पृथ्वी. (स्री. णिअडि, जै. प्रा.) 80usन. ढisd.. __ व्यवहारपदं बुधैः-मिताक्षरायां नारदः । यी.०४ वगैरे () સાધ્યા નામની સ્ત્રીથી ઉત્પન્ન થયેલ ધર્મનો | सुधारवा माटे तने रीगन म सोपवी, भू, पुत्र-स. वसु. स्थापj, ३४, सू. निकृन्तन (त्रि.) पान. नये. पाउj -विरहिनिकृन्तनं | निखर्व पुं. (नि+ख गतौ+अच्) ते. नामी संध्या, कृतमुखाकृतिकेतकिदन्तुरिताशे (वसन्ते)-गीत० ११ । सो. मलनी. संध्या. (त्रि. नितरां खर्वः) 8j, (न.) ४५वान, मो0२. वामन. निकृतिमत् त्रि. (निकृतिरस्त्यस्य मतुप) मायावी, ४५८. | निखर्वट (पुं.) रावराना सैन्यमांनो . राक्षस.. निकृष्ट त्रि. (नि+कृष्+क्त) मधम, नीय, डा. निखात त्रि. (नि+खन्+क्त) मोहीन स्थापे, पोहे, निकेचाय पुं. (नि+चि यङ्लुक् घञ् आदेश्च कः) पोहे- शल्यं निखातमुदहारयतामुरस्तः-रघु० ९।७८ ।, છાણ વગેરેનો વારંવાર ઢગલો કરવો તે. ___ -अष्टादशद्वीपनिखातयूपः -६।३८। -गाढं निखात निकेत पुं., निकेतन न. (नि+कित् निवासे+आधारे __ इव मे हृदये कटाक्षः-म० १।२९। घञ् ल्युट च) निवास., २361५1, ५२, स्थान- तिष्ठध्वं निखिल त्रि. (निवृत्तं खिलं शेषो यस्मात्) सघणु, स्वनिकतेषु मदागमनकाक्षया-देवीभाग०४।११।१२। । समस्त -प्रत्यक्ष ते निखिलमचिराद् भ्रातरुक्त मया -सिञ्जानां मञ्जुमञ्जीरं प्रविवेश निवेतनम्-गीत० ११।। यत्-मेघ० ९४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy