SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ १२२४ शब्दरत्नमहोदधिः। ता-नारायण स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा-महा० | नारङ्गक्षीरिणी स्त्री. (नारङ्गमिश्रिता क्षीरिणी) वैध ३।२२२।४। शृंगराजन पति-81२. पति. वगेरे. | प्रसिद्ध मौषध. धारोहात्त, धीरोद्धत, धी२८सित भने धीर प्रशांत मे नारङ्गवर्णक (नारङ्गस्येव वर्णोऽस्य फले कप्) ॥४२. ચારેના કેટલાક અવાંતર ભેદ થવાના કારણે નાયકોની ! नारद पुं. (नारं परमात्मविषयकं ज्ञानं ददाति, दा+क) मेहसंध्या ४० थाय छे. मी सा० द० ६४।७५।, દેવર્ષિ નારદમુનિ (લોકશ્રુતિ છે કે તેઓ “વીણા'ના ' २ ४री' ९५।११० -भi am a महो-पति, આવિષ્કારક હતા.) વિશ્વામિત્રનો એક પુત્રઉપપતિ અને વૈશિકનો ઉલ્લેખ કરે છે. उर्जयानिरुदापेक्षी नारदश्च महानृषिः । विश्वामित्रात्मजाः नायकता स्त्री., नायकत्व पुं. (नायकस्य भावः) सर्वे मनयो ब्रह्मवादिनः-महा० १३।४।५८। सेनामे નાયકપણું, નેતાપણું. मे. प्रपति, ते. नामे मे. गंधd.. नायकाधिप पुं. (नायकानाम् अधिपः) २८%1, नृ५, नागदपञ्चरात्र (न.) ना२६ षि.त. तंत्रास्त्र, तो नायनो 640-मालि. આચારસંહિતા “નારદમૃતિ' નામથી પ્રસિદ્ધ ગ્રંથના नायिका स्त्री. (नी+ण्वुल+टाप् अत इत्वं च) प्राप्त. રચયિતા પણ હતા. ७२. मापनारी स्त्री, भुण्य पत्नी, माया, स्वस्त्री नारदर्षि पुं. (नारदश्चासौ ऋशिश्च) न॥२६ ऋषि. અન્યની સ્ત્રી, સાધારણ એવી શૃંગાર રસના આલંબન नारदशिक्षा (स्त्री.) पाय्या२ u५४ ना२६त. मे. भूत. स्त्री, साहित्य प्रसिद्ध नायि... स्वा, स्वीया, શિક્ષાગ્રન્થ. सन्या मा२ ५२ठिया मे. ३१ मे सा० द० (९७ | नारदीय न. (नारदस्येदं छ:) ते नामर्नु मे भडा११२)Hi guव्या छ. (स्त्री. नयति या नी+ण्वुल+टाप् पु.२५L. (त्रि. नारदस्येदं अण्) ना२६ निन, न.२६ नि. अत इत्वं च) हैवी शति, मे तनी उस्तूरी.. સંબંધી. नायित (त्रि.) बी . द्वारा 45वायेद.. नार त्रि. (नरस्येदं अण्) मनुष्य संबन्धी, पुरुष. संधी, नारसिंह न. (नरसिंहमधिकृत्य कृतो ग्रन्थः अण्) ५२मात्मा संबंधा. (न. नराणां समूहः अण) मनुष्यानो નરસિંહનું ચરિત્ર’ વર્ણનાત્મક એક ઉપપુરાણ. समूह, (पुं. नरस्यायमिति, नर+अण) मार, सभ्यु, नारा स्त्री. (नरस्येयम् अण्+टाप्) ५- "आपो नारा इति प्रोक्ता आपो वै नरसूनवः-मनु० १।१०।। नारक पुं., नारकिन् त्रि. (नरक एव प्रज्ञा. अण/नरको नाराच पुं. (नारं नरसमूहं आचामति, आ+चम्+ड) भोग्यतया अस्त्यस्य इनि) न२६. (त्रि. नरको तन. सीमाए- तत्र नाराचदुर्दिने-रघु० ४।४१ । भोग्यतयाऽस्त्यस्य अण) न.२४मा २३८. प्र.90, न२.४ी. - कनकनाराचपरम् पराभिरिव-का० ५७ (न.) ते. ®. નામનો એક છન્દ. नारकिक त्रि. (नरके वसति ठन्) न२४. २डेन२, न॥२.४... नाराचसंहनन न. (नारायसंघयण, जै. प्रा.) मे २नं नारकीट पुं. (नारेषु नरसमूहेषु कीट इव) मनुष्य હાડકાનું બંધારણ, જે તીર્થકર આદિ ઉત્તમ પુરુષને સમૂહમાં કીડા જેવો મનુષ્ય કીટ, પોતે કોઈને આપેલી होय छ, मन्त२. मा. ना२, 61, पाभ२, ईसावना२. नाराचिका, नाराची स्त्री. (नाराचस्तदाकारोऽस्त्यस्याः नारजीवन (न.) सोनु. ठन् टाप्+नाराच+अस्त्यर्थे अण्डीप्) सोनलोडीनो नारङ्ग न. (नृणाति, ना+अङ्गच् वृद्धिश्च) २॥४२. (पुं. सोनु तासवानो नानो sial. नृ+अङ्गच् वृद्धिश्च) नपान , विट-व्यत्मियारी- | नारायण पुं. (नारा जलं अयनं स्थानम् यस्य, अय्+ લોફર, છાગટો, પીપલી રસ ઔષધવિશેષ, જોડલારૂપે ल्युट) विष ५२मात्मा- यश्च किञ्चित् जगत् सर्वं ४न्भेत. uel, २०ी- सद्यो मुण्डितमत्तहूणचिबुक- दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत् संर्व व्याप्य प्रस्पर्धिनारङ्गकम् । अत्यम्लमीषन्मधुरं वृष्यं वातविना- नारायणः स्थितः । - आपो नारा इति प्रोक्ता आपो शनम् । रुच्यं वातहरं चैव नारङ्गस्य केशरम्-रा- वै नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः जवल्लभे । स्मृतः-मनु० १।१०। धनी पुत्र. मे. षि- नर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy