SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ १२२२ नान्दीनिनाद पुं. (नान्द्यै निनादः) हर्षनाह, जुशासीना पोडा.र. नान्दीपट पुं. (नान्द्ये वृद्ध्यर्थे पटो यत्र) डूवाना મોઢાને aisaj is a नान्दीपुर न., नान्दीपुरक त्रि. (नान्द्यै पूः अच् समा./ नान्दीपुरे भवः वुञ् ) ते नामनुं खेड शहेर, नांहीपुरमा शब्दरत्नमहोदधिः । धनार. नान्दीमुख, नान्दीश्राद्ध न. (नान्द्याः वृद्धेः मुखम् / नान्दीनिमित्तं श्राद्धम् ) खेड भतनुं श्राद्ध, वृद्धि श्राद्ध (पुं. नान्यै मुखं यस्य) पिता वगेरे, भवतां नां भाजाय छेतेना वृद्ध प्रपितामह वगेरे नन्दीमुखीं पितृगणं पूजयेत् प्रयतो गृही - विष्णुपु० । विवाह. नान्दीमुखी स्त्री. ( नान्यै वृद्ध्यर्थं मुखं यस्याः ) नान्ही श्राद्धमां श्रद्धए। दुराती भाता वगेरे ततो नान्दीमुखीं रात्रिं भरतः सूतमागधाः । तुष्टुवुः सविशेषज्ञाः स्तवैर्मङ्गलसंस्तवाः-रामा० २।८१ । १ । ४६ विशेषचतुर्दशाक्षरवृत्तिविशेषः - छन्दः शब्दे । नान्दीवादिन् त्रि. ( नान्दीं वदति, वद् + णिनि ) नाना આરંભમાં મંગલાર્થે સ્તુતિ બોલનાર, ભેરી વાદિત્ર वगाउनार. नापित पुं. (न. आप्नोति सरलतां, न+आप् + तन्+इट् च) उभभ, गांय - नराणां नापितो धूर्तः पक्षिण तैव वायसः । दंष्ट्रिणां च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम् - पञ्च० ३।७३। नापितशाला स्त्री. ( नापितस्य शाला) उभमनी हुडान. नापित्य न. (नापितस्य भावः कर्म वा ) उभभपशु, घांयभपशु, वाहनं श्रम. नाभ पुं. (नभ्+ णिच् + अच्) खेड सूर्यवंशी राम. नाभक पुं. (नभ् ण्वुल्) खेड भतनुं आउ, वनतिस्तनुं आ.उ. नाभाग (पुं.) वैवस्वत मनुनो पुत्र, भगीरथ रामना પુત્રનો પુત્ર. नाभास (पुं.) भ्योतिष प्रसिद्ध, नालास योग. नाभि पुं., नाभी स्त्री. (नह्यते बध्नाति नह् बन्धे + इञ् भश्चान्तादेशः / नाभि वा ङीष्) क्षत्रिय, मुख्य राभ यद्रुवत, पैडानो मध्यभाग- अरैः संधार्यते नाभिर्नाभो चाराः प्रतिष्ठिताः पञ्च० १।९३। अग्निध राभनो પુત્ર, તે નામે એક ખંડ, જૈન તીર્થંકર ઋષભદેવના पिता - नाभये दक्षिणं वर्षं हिमवन्तं पिता ददौ Jain Education International [नान्दीनिनाद-नाम ब्रह्माण्डे ३५ अ० । उस्तूरी मृग, महादेव, छूटी, मध्यभाग- गङ्गावर्तसनाभिर्नाभिः दश० २। सनखपदमधिकगौरं नाभीमूलं निरंशुकं कृत्वाआर्या ६०८ । स्तूरी, उधरावर्त; प्राशीनुं अवयव. नाभिकण्टक, नाभिगुलक, नाभिगोलक पुं. (नाभे: कण्टक इव / नाभौ गुलक :- गोलक इव) छूटीनी उपरनो भांसवाणी अंयो भाग, पेढुं, भावर्त. नाभिका स्त्री. ( नाभिरिव कायति, कै+क+टाप्) मावशी आउ- कटभीवृक्ष. नाभिच्छेदन न. (नाभेः अन्त्रस्य छेदनम् ) छूटीनी नाम छहवी ते. - नाभिज, नाभिजन्मन्, नाभिभू पुं. (नाभौ विष्णोर्नाभी जायते जन्+ड, नाभेर्या जातः जन् ड वा / नाभौ जन्म यस्य नाभौ वा जायते जन्+मन्+ नाभौ भूरुत्पत्तिर्यस्य ब्रह्मा ब्रह्महेव, नैनोना पहेला तीर्थपुर ऋषलहेव, नालियां थनार, छूटीमा थनार, वय्ये थनार. नाभिनाडी स्त्री, नाभिनाल न. (नाभेर्नाडी / नाभिस्थितं नालम्) छूटीनी नाम, नाज, नालि२४४तदङ्कशय्याच्युतनाभिनाला कच्चिद् मृगीनामनघा प्रसूतिः- रघु० ५।७। नाभिवर्द्धन न. (नाभेः तत्स्थायाः नाड्या वर्धनं छेदनम् ) ઘૂંટીની નાળ છેદવી તે, નાળ વધેરવી તે. नाभिवर्ष पुं. ( नाभेः अग्नीघ्रपुत्रस्य वर्षः) अंजू द्वीपना खंडी पैडी खेड खंड, भारतवर्ष- नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः । रम्यो हिरण्मयश्चैव कुरुर्भद्राश्चकेतुमान्- नारसिंहे ३० अ० । नाभिल, नाभील त्रि. ( नाभिरस्त्यस्य लच्+नाभि + गीष्+ला+क) या रखने सांजी छूटीवाणुं, मोटी छूटीवाणु, नाभिथी संबद्ध नामिनी जाडो पीडा. नाभिसंबन्ध पुं. ( नाभेरेकत्र गर्भजातनाड्यां सम्बन्धः) એક પ્રકારનો સગોત્રી સંબન્ધ. नाभ्य त्रि. (नाभये हितं वा ) हूटीने झयहाद्वार, नामिना हितनुं (त्रि नाभेरिदं यत्) छूटीनुं, छूटी संबंधीपुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे - भाग ० ३ | ४ । १३ । (पुं.) महाहेव, शिव.. नाभ्यावर्त पुं. (नाभेः आवर्तः) छूटीनो जाडो. नाम अव्य. (नामयति नाम्यतेऽनेन वा, नामि +ड) झोप७५४भ- “हिमालयो नाम नगाधिराजः " कुमारसंभवे । (पुं. णाम, जै. प्रा. परिलाभ, भाव, संज्ञा विशेष For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy