SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नमत-नम्रक] नमत त्रि. ( नम्यते, नम्+अतच्) नम्र, नभेलु. (पुं. नम्+अतच्) प्रभु, नट-नाटडियो, घुमाउरो, स्वाभी. नमन न. (नम्+ ल्युट्) विनीत होवु नभी पडवु, नम्र जनवु, नमस्कार, खलिवाहन. नमनी स्त्री. ( णमणी, जै. प्रा.) गौश आज्ञा. नमयिष्णु त्रि. ( नम्+ स्वार्थे णिच् + इष्णुच् ) नभवाना સ્વભાવવાળું. नमस् अव्य. (नम्+असुन्) नमस्डार - तस्मै वदान्यगुरवे तरवे नमोऽस्तु भामि० १ । ९४ । नमस्त्रिमूर्तये तुभ्यम्कुमा० २।४ । - तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! -भक्तामरकाव्यम् २५। नमन, त्याग, (न. नम्यते, नम् + असुन्) अन्न, वन, यज्ञ. नमस त्रि. ( नम्+ असच्) अनुडून. नमसान त्रि. ( नामधा., नमस्य + आनच् अल्लोपयलोपौ) નમસ્કાર કરવાના સ્વભાવવાળું. नमस्ति त्रि. ( नमस्य + कर्मणि क्त, वा यलोपः) नमस्डार उरेल. नमस्करण न., नमस्कार पुं., नमस्क्रिया, नमस्या स्त्री. ( नमः करणं यत्र, कृ + ल्युट् / नमस्+कृ+घञ्, नमस्+कृ) नमस्य भावे, अ+स्त्रियां टाप्) नमस्कार, नमन - कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः । नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः कालिकापुराणे ७० अ० । श्रद्धा, खर्या, भ.. नमस्कारी स्त्री. ( नमस्कारः तदञ्जलिरिव पत्रसंकोचोऽस्त्यस्याः अच्+ङीष्) रिसामशीनुं आउ, सभम नमस्कृत्य, नमस्कृत्वा अव्य. (नमस्+कृ+ ल्यप् / नमस् + कृ + क्त्वा) नमस्कार हरीने. नमस्य् (नामधातु प. सेट्-नमस्यति) नभवु, नमस्कार नमोवृध् पुं. (वृध् + भावे क्विप् नमसोऽन्नस्य वृध् नमोवाक पुं. (नमस्+वच्+घञ्) नमस्डार वयन. (त्रि नमस्कारने माटे झडेवा योग्य, अभिवाहन ४२ ते इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महेउत्तर० १।१ । शब्दरत्नमहोदधिः । हरवी, पूवु. नमस्य त्रि. ( नमस्य + कर्मणि यत्) नमस्कार ४२वा योग्य, पू४वा योग्य- स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः - मलमासतत्त्वम् । नमस्यत् त्रि. ( नमस्य + शतृ) नमस्४२ ४२तु. नमस्थित त्रि. ( नमः कृतमिति, नमस्+क्यच्) नमस्कार ईरेल. नमस्यु (पुं.) पुरुवंशी खेड राभ. (त्रि नमस्य + 'क्याच्छन्दसि' पा० उ० ) नमस्४।२ ४२वाना સ્વભાવવાળું. नमस्विन् त्रि. (नमस्+अस्त्यर्थे इनि) नमस्ारवाणुं, નમસ્કાર કરવા યોગ્ય. Jain Education International १२०३ नमि (पुं.) खेडवीसभा छैन तीर्थ २. नमित त्रि. (नम्+ णिच् + क्त) नमावेत- सुधीः को वा कौपीरपि नमितमूर्धा न पिबति - विदग्धमाधवनाटकम् । नमिता स्त्री. ( णमिता, जे० प्रा० ) 'ज्ञाताधर्म था-सूत्र'नुं એક અધ્યયન, એક સ્ત્રીનું નામ. नमी पुं. (नम्+बा. ई) ते नामना खेड ऋषि नमुचि, नमुर पुं. ( न मुञ्चति मुच् + इनि नञः प्रकृतिभावः / नम+बा. उर) महेव, खेड असुरनुं नाम - वनमुचे नमुचेररये शिरः - रघु० १।२२। - तृतीयो नमुचिर्नाम महाबलसमन्वितः - वामने ५२ अ० । नमुचिद्विष, नमुचिशत्रु, नमुचिसूदन, नमुचिहन् पुं. ( नमुचि द्वेष्टि, द्विष् + क्विप् / नमुचेः शत्रुः / नमुचि सूदयति, सूद् + ल्यु / नमुचिं हन्ति) न्द्र- 'विगृह्य चक्रे मुविद्विषा बली । य इत्थमस्वास्थ्यमहर्दिवं दिवः ' शिशु० १५१ । नमुदक पुं. ( नमुदय, जै. प्रा.) व भतनी उपास . नमेरु पुं. (नम्यते, नम्+एरु) सुरपुभाग वृक्ष, रुद्राक्ष. - गणा नमेरुप्रसवावतंसाः- कुमा० १।५५ । विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः- रघु० ४ । ७४ । नमो गुरु पुं. (नमस्करणीयो गुरुः) ब्राह्मण, गुरु, दीक्षागुरु आयार्य. वर्द्धनं यस्मात्) यज्ञ. नम्बू (भ्वा. पर. स. सेट् नम्बति) गमन ४, ४. नम्य त्रि. ( नम्+ कर्मणि यत्) नमस्कार ४२वा योग्य, નમવા યોગ્ય. नम्र, नम्रक त्रि. ( नमति नम्+र / नम्र + स्वार्थे कन् ) नमेल, विनयी, नीयुं नभेल- भवन्ति नम्रास्तरवः फलागमैः- शकुं० ५।१२। - स्तोकनम्रा स्तनाभ्याम्मेघ० ८२ । - इत्युच्यते ताभिरुमा स्म नम्राकुमा० ७।२८ | नम्रक पुं. (नम्र इव प्रतिकृतिः, नम्र + कन् ) नेतरनुं 313. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy