SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ १२०० शब्दरत्नमहोदधिः। [नन्दिचूर्णक-नपुंसक नन्दिचूर्णक न. (नंदीचुनग जै. प्रा.) 816 14uk 3 | नन्दी स्त्री. (नन्द्+अच्+ङीप्) नन्हीवृक्ष, दुहवी -तेषां यूए. __च वादिनी नन्दी ईशात्वात् त्रिदशेश्वरी-देवीपुराणे । नन्दित त्रि. (णंदिअ जै. प्रा.) समृद्ध हैन मुनिन नाम. छन्द्रनो मायो. नन्दितरु पुं. (नन्द्याख्यः तरुः) पावन जाउ. नन्दीक (पुं.) ४. पक्ष.. नन्दितर्य न. (नन्दिप्रियं तर्यम) सातवाहित्र. नन्दीट (त्रि.) मस्त 6५२ daauj. नन्दिन् त्रि. (नन्दते नन्द्+णिनि) वाणु, भानन्हवा'. नन्दीमुखी स्त्री. (नन्द्यां मुखं यस्याः ङीष्) तन्द्रा, भास.. (पुं. नन्द्+णिनि) शिवनो मे द्वारा, शिव.न५२ नन्दीय न. (णन्दीअ जै. प्रा.) छैन मुनिनु कुण.. सवारी ७३ छेते. सia - लतागृहद्वारगतोऽथ नन्दी नन्दीश, नन्दीश्वर पुं. (नन्दिनः ईशः/नन्दिनो गणकुमा० ३।४३। ते नामे मे. भुनि, वि., विशेषस्य ईश्वरः) महाव., शिव, शिवनो मे. गईमाए वृक्ष, धावडी 3, 3६. પાર્થચરાધિપતિ, સંગીતશાસ્ત્ર પ્રસિદ્ધ એક તાલ. नन्दिनी स्त्री. (नंदिन+ङीप्) हु हेवी, नही, नgir, | नन्दीसरस् न. (नन्द्यै आनन्दार्थं सरः) छन्द्रनु सरोवर. वसिष्ठनी २॥य- अनिन्द्या नन्दिनी नाम धेनुराववृते नन्द्य् (कण्ड्वा . प. अ. सेट-नन्धति) मानन्६ ५ामवी. वनात्-रघु० १८२ । २२७ना. . सुगंधी द्रव्य, नन्द्यादि (पुं.) व्या २९५ प्रसिद्ध में. २०६।५- नंदनः, उन्या, पुत्री, ते. ना. . छ, व्याउ बिनी. भाता. वाशनः, मदनः, दूषणः, साधनः, वर्द्धनः, शोभनः, नन्दिनीतनय, नन्दिनीपुत्र, नन्दिनीसुत पुं. रोचनः, सहनः, तपनः, दमनः, जल्पनः, रमणः, दर्पणः, (नन्दिन्यातनयः-पुत्रः-सुतः) व्या ष. संक्रदनः, संकर्षणः, जनार्दनः, यवनः, मधुसूदनः, नन्दिनीपितृ पुं. (नंदिणीपिउ, जै. प्रा.) मडावीरस्वामीना लवणः, विभीषणः, चित्तविलासनः, कुलदमनः, દશ શ્રાવકમાંના એક. नन्दिफल न. (णंदिफल जै. प्रा.) नन्हीसन हष्टांतवाणु शत्रुदमनः इत्यादि । नन्द्यावर्त्त, नन्द्यावर्त्तक पुं. (नंदिजनको आवत्तॊ यत्र) तासूत्र'मुंत्रीहुँ अध्ययन. नन्दिभाजन न. (णंदिभाजण, जै. प्रा.) 2.5 6५४२५१. ता२नु, 13, 1.5 तनुं घ२ -दक्षिणानुगतालिन्दत्रयं नन्दिपुराण न. (नन्दिनीप्रोक्तं पुराणम्) ते नाम से यत् पश्चिमामुखम् । पूजनीयोत्तरच्छायं नन्द्यावर्तं वदन्ति ___64Y२।९।. तत् -भरतधृतसाञ्जः । मे. सतर्नु भाछ, योतिष नन्दिमुख पुं. (नन्दि मुखे यस्य) . तनु ५क्षी, પ્રસિદ્ધ એક યાત્રાયોગ. भडाहव. नन्दोत्तर पुं. (णंदुत्तर जै. प्रा.) भवनपतिना इन्द्रना रथनो नन्दिवर्द्धन पुं. (नन्दिमानन्दम् वर्द्धयति, वृध्+णिच्+ ल्यु) मधिपति. शिव, ५७वाउयानो सन्त, मित्र, पुत्र. (त्रि. | नन्दोत्तरा स्त्री. (णंदुत्तरा जै. प्रा.) पश्चिम सुथ54त. 6५२ नन्दिमानन्दम् वर्द्धयति वृध्+णिच्+ ल्युट) नन्द રહેવાવાળી એક દિશાકુમારી, કૃષ્ણા નામની ઈન્દ્રાણીની वधारना२. એક રાજધાની, વાવ, શ્રેણિક રાજાની પત્ની. नन्दिवारलक पुं. (नन्दि+वार्+अल्+ण्वुल्) .5 तर्नु, नपराजित् पुं. (न पराजीयते, परा+जि+क्विप्) भाव.. દરિયાઈ માછલું. नपात् त्रि. (न पाति पा+शतृ नभ्राडित्यादिना नञः प्रकृति नन्दिवारलकी स्री. (नन्दिवारलक+स्त्रियां ङीष्) अ.५ भावः) २क्षा ४२२. (पुं.) छोरा छोरी. જાતની દરિયાઈ માછલી. नपात पुं. (नास्ति पातो यत्र) हेवयान. मा. नन्दिवृक्ष, नन्दीवृक्ष पुं. (नन्द्याख्यः वृक्षः नन्दि वा ङीष् नपुंसक, नपुमस् पुं. न. (न स्त्री न पुमान् पुंसक आदेशः/ नन्द्याः वृक्षः) हे प्रसिद्ध मे. सुगन्धी. 3. न पुमान्, आर्षे न नपुंसकभावः) नलि स्त्री. नाडि नन्दिवेग (पुं.) सियुगनी पुरुषाधम मे. २८%t. पुरुष, डीxो, नान्यतरति. -उभयो बीजसामान्ये नन्दिषेण (पुं.) uति स्वामीनी में अनुयर. (पुं. जै. प्रा. जायते वै नपुंसकम्-सुखबोधः । ७२५ो, मीरनंदिसेण) औ२वत क्षेत्रमा ४ तीर्थ.४२, अनामना से परदेशभयाद् भीता बहुमाया नपुंसकाः । स्वदेशे निधनं જૈન ઋષિ. यान्ति काकाः कापुरुषाः मृगाः -पञ्च० १।३६४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy