SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ध्वज-ध्वनिकाव्य] शब्दरत्नमहोदधिः। ११८९ ध्वज पुं. न. (ध्वजति उच्छ्रितो भवतीति, ध्वज्+अच्) | ध्वजिनी स्त्री. (ध्वजोऽस्त्यस्याः इति ङीप्) सेना - ५%, पता, मडाविनु अस्त्र, पुरुषर्नु सिंग, यिल, मत्स्यध्वजा वायुवशाद् विदीर्णैर्मुखैः प्रवृद्धध्वजिनीगव, ६५, पूवाहशामा २९सु ५२, ५. ६५, | रजांसि । बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव વાંસડી ઉપર ચાર ખૂણાવાળો લટકાવેલો વસ્ત્રખંડ, नवोदकानि-रघु० ७।४०। ६८३ २ अने. वेयनार दास (शौण्डिक) - ध्वजोत्थान न. (ध्वजस्य इन्द्रध्वजस्य उत्थानम्) 'ध्वजोऽस्त्री लिङ्गखट्वाङ्गपताकाचिह्नशौण्डिके' - ઇન્દ્રધ્વજનું ઉત્થાન, શક્રધ્વજના ઉત્થાન નિમિત્તે ઉત્સવ विश्वलोचनकोशे । (पुं. ध्वजोऽस्त्यस्येति, ध्वज्+ ४ मा६२वा सुहि १२ना हिवसे. उराय छ -एतत् अर्शा० अच) ॥३॥णनारसने वेयनारसास - भाद्रशुक्लद्वादश्यां भवति-स्मृतिः । दशसूनासमं चक्रं दशचक्रसमो ध्वजः दशध्वजसमो ध्वण (भ्वा. प. से-ध्वणति) श०६ ४२वी, सवा वेशः दशवेषसमो नृपः-मनु० ४।८५।। ७२वो. ध्वजगृह न. (ध्वजाय युक्तं गृहम्) ५%ाने. भाटे योग्य ध्वन् (भ्वा. पर. अक. से. -ध्वनति/चुरा. उभ. अक. घ२. ध्वजग्रीव पुं. (ध्वज इव ग्रीवाऽस्य) ते नामे मे. से. • ध्वनयति) श०६ ४२वी, सवा४ ४२वो . विभिद्यमाना इव नवनीलो जलधरः-भामि० १६०। રાક્ષસ. ध्वजद्रुम पुं. (ध्वज इव उन्नतो द्रुमः) ताउनु ॐ3. -कपिर्दध्वान मेघवत् -भट्टि० ९।५। -ध्वनति मधुपसमूहे • ध्वजप्रहरण पुं. (ध्वजं प्रहरति नाशयति भनक्ति, प्र+ह+ श्रवणमपिदधाति-गीत० ५। ल्यु) वायु, ५वन. ध्वन पुं. (ध्वन् ध्वाने+भावे अप्) साव्यात. २०६, ध्वजभङ्ग पुं. (ध्वजस्य लिङ्गस्य भङ्गः अनुत्थानम् ध्वजस्य सवा. भङ्गः वा) भेद-पुरुषयितनो भंग -शुक्रे चिरात् ध्वनत् त्रि. (ध्वन्+शतृ) श०६ ४२तुं, ना६ ४२तुं - प्रसिच्येत शुक्रं शोणितमेव वा । तोदोऽत्यर्थं वृषणयोर्मेद्रं ___ 'ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते' - धूपायतीव च- वाभटः । नपुंसताना ॥२९॥ ३५. रत्नकरण्ड० । मे. रोग, ५% ५तर्नु suj, ५तान. मं. ध्वनन न. (ध्वन्यतेऽर्थोऽनेन, ध्वन्+करणे ल्युट) व्यं४न। ध्वजवत् त्रि. (ध्वजोऽस्यास्ति मतुप मस्य वः) विलवाणु, वृत्ति३५. शनिष्ठ व्यापार 'व्यङ्यार्थ' (न. ध्वन्+ Unauj, ६८३ 5ढना२. (पुं. ध्वजः शौण्डिकवि- भावे ल्युट) अव्यात. श०६ ४२वो ते. पणिपताका विद्यतेऽस्य) suc. - न राज्ञः प्रतिगृह्णीया- ध्वनमोदिन् पुं. (ध्वनेन मोदयति, मुद्+णिच्+णिनि) दराजन्यप्रसूतितः । सूनाचक्रध्वजवतां वेशेनैव च जीवताम् -मनु० ४८४। ध्वनमोदिनी स्त्री. (ध्वनेन मोदयति णिच् णिनि डीप्) ध्वजवती (स्त्री.) यि मेघस्नी उन्या. ममी. ध्वजवृक्ष (पु.) ताउनु आ3. ध्वनि पुं. (ध्वननमिति ध्वन्+इन्) श०६, मृदृ। वनो ध्वजारोपण न. (ध्वजस्यारोपणम्) विमार वगैरे श६- शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवध्वनिः । ઉપર ધજા ચડાવવી તે. ध्वजांशुक न. (ध्वजस्य अंशुकम्) ५%नु सूई - कण्ठसंयोगजन्मानो वर्णास्ते कादयो मताः-भाषा'ध्वजांशुकैर्यद्विनिवारितातपैः' - चन्द्रप्रभच० ।। परिच्छेदः । मृदङ्गधीरध्वनिमन्वगच्छत्-रघु० १६।१३। ध्वजाहत पुं. (ध्वजेन तदुपलक्षितसंग्रामेण आहृतः) (पुं. ध्वन्यतेऽस्मिन्निति ध्वन्+अधिकरणे इ) उत्तम. युद्धमाथी मार. 5 तनो हास. (न ध्वजेन કાવ્ય, જેમાં સંદર્ભના ધ્વન્યાર્થ લક્ષિત અર્થની आहृतम्) युद्धमाथी मारे धन. अपेक्षा यमत्तरिडोय- इदमुत्तममतिशयिनि व्यङ्गये ध्वजिक त्रि. (ध्वज+ठक) घोंगा. डी. वाच्याद् ध्वनिर्बुधैः कथितः-काव्य० १। ध्वजिन् त्रि. (ध्वजोऽस्त्यस्य इति) ध%alj, udustauj, ध्वनिकाव्य न. (ध्वन्याख्यं काव्यम्) 6त्तम. व्य - विलवाणु. (पुं.) पर्वत, २थ, सर्प, घो31, प्राम, वाच्यातियिनि व्यङ्गये ध्वनिस्तत् काव्यमुत्तमम्भोर, पक्षी, साल. सा० द० ४।२-३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy