SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ११८४ शब्दरत्नमहोदधिः। [धैवत-धौमायनक धैवत पुं. (धीमतामयं अण् पृषो.) भारतीय संगीतशास्त्र । रजकेन च । अधौतं तद् विजानीयाद् देशा प्रसिद्ध सरगमना सात स्वरोमiनो छ8ो स्व.२- गत्वा दक्षिणपश्चिमे-कर्मलोचनम् । (न.) ३पुं. (न. धाव+भावे नाभेरधोभागं बस्ति प्राप्योर्ध्वगः पुनः । धावन्निव च क्त) घो, साई ७२j. यो याति कण्ठदेशं स धैवतः-सङ्गीतदामोदरे । - धौतकट पं. (धौतः कट:) शान घायणो. मदन्ती रोहिणी रम्येत धैयतसंश्रया-सङ्गीतदर्पणे । थेतो. धैवत्य न. (धीवनो भावः ष्यञ् निपातनात् नस्य तः) धौतकौशज, धौतकौषज, धौतकौशेय, धौतकोषेय ધ્યાન યુક્તપણું, કર્મયુક્તપણું, ચતુરાઈ. न. (धौतं प्रक्षालितं कोशजम्/कोषाज्जायते जन्+ड धैवर, धैवरि पुं. (धीवरस्यापत्यं पुमान् बाहु० अत धौत कोषजम्/धौतं प्रक्षालितं कौशेयम्/-कौषेयम्) इञ् बाधित्वा वेदे अण्/लोके तु इञ्) ५२धिनी. ધોયેલું રેશમ, ધોયેલું રેશમી વસ્ત્ર. છોકરો, મચ્છીમારનો છોકરો. धौतखण्डी स्त्री. (धौता खण्डी) धोये.सी. स॥७२. धोड पुं. (धुर् वधे अच् रस्य ल तस्य ड) . तनो धौतपाप त्रि. (धौतं पापं येन, पा रक्षणे, पा पाने वा પાણીનો મોટો સાપ. पः) पा५. २डित, निष्पा५. (न.) ते. नामे मे तीर्थ. धोयी (पु.) ते नमानो में. वि. पवनत' नामर्नु धौतपापा (स्त्री.) ते नामे में नही... व्य रय्युं छे. धौतपोतिका स्त्री. (जै. प्रा. धोयपोत्ती) ने. ५२वान, धोर् (भ्वा. पर. से. गतौ सक. चातुर्ये अक-धोरति) वस्त्र. , गमन. २j, यतुराई ४२वी. धौतबली (स्री.) मे. तनुं . धोर (पुं.) .5 सतनी सी. धौतमूलक (पुं.) यान. शिनो २५%.. (त्रि. धौतं मूलं धोरण न. (धोर् गतौ करणे ल्युट्) थी, घोडा __यस्य कप्) धोवाई गयेदा भूगवाणु, धोया भूजवाणु. વગેરેમાંનું હરકોઈ વાહન, ગતિ, ગમન. धौतय न. (धौतमिव वर्णं याति, या+क) सिंघासूए, धोरणि, धोरणी स्त्री. (धोर्+ अनि+वा ङीप्) ५२५२., सैंधव. पंडित, अविछिन्न श्रेलिय- 'सञ्चरच्चञ्चरीकधोरणी- | धौतरी, धौतरि त्रि. (धौतरि स्त्रियां ङीप्/धूतमेव धौतं हरिन्मणिमयतोरणमालाविराजिताम' -जीवं० च० का० । । कम्पनमृच्छति, ऋ+कि) पावना२, सावाना२, -यैर्माकन्दवने मनोज्ञपवने सद्यः स्खलन्माधरी वना२. धाराधोरणिधौतधामनि धराधीशत्वमालम्ब्यते । तेषां | धौतशिल न. (धौतेव शिला यस्य) २६टिमा. नित्यविनोदिनां सुकृतिनां माध्वीकपानां पुनः काल: धौताञ्जनी (स्त्री.) 9.5 सतन शी.ई. किं न करोति केतकि ! यतस्त्वं चापि केलिस्थली- धौतात्मन् त्रि. (धौतः आत्मा यस्य) शुद्ध मनवाणु, उद्भटः । (स्त्री. जै. प्रा. धोरणी) ४. निरन्त२. | શુદ્ધ આત્માવાળું. ચાલતી ધારા. धौती स्त्री. (धू+कर्तरि क्तिच् स्वार्थे अण् डीप) धोरित, धोरितक न. (धुर् धोर् भावे/धोरित+कन्) ચાલનારી કોઈ સ્ત્રી, હઠયોગનું એક અંગ. १५, भार, गति, घो..मो.नी. मे. .७॥२-. ति. धौन्धुमार न. (धुन्धुमारमधिकृत्य कृतो ग्रन्थः अण्) (त्रि.) गमन. ४३८, गये. महाभारत वनयम मावतुं मे5 6च्यान. (त्रि. धोरी स्त्री. (घोर+स्त्रियां ङीप्) . तनी सा५५. | धुन्धुमारस्य इदम्) धुन्धुमा२र्नु, धुन्धुमा२ संबंधी.. धोरुकिनिका स्त्री. (जै. प्रा. धोरुगिणी) देश-विदेशमा | धौमक त्रि. (धूमे धूमप्रधानदेशे भवः, धूम+वुञ्) त्पन थयेटी हासी. धूभावमा देशमा थना२. (पुं.) ते ना. . हेश. धौत त्रि. (धाव्यते स्म, धाव्+कर्मणि क्त ऊठ्) धोयेद, धौमतायन (पुं.) ते. नामे मे. २081.. -विकसद्दन्तांशुधौताधरम्-गीत० १२। साई 5२८.- धौमतायनक त्रि. (धौमतायनेन निर्वृत्तादि वुञ्) धौमतायन, कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः- રાજાએ વસાવેલ નગર વગેરે. श० १।१५। शर. -हरिशिरश्चन्द्रिकाधौतहा- | धौमायनक त्रि. (धौमायनेन निर्वृत्तादि वुञ्) धौमायन मेघ० ७।४४।, -ईषद् धौतं स्त्रिया धौतं यद्धौतं शामे वसावे.स. न.१२ वजे३. प) से. स्त्री . ( G Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy