SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ धूपवास-धूमस शब्दरत्नमहोदधिः। ११७७ धूपवास पुं. (धूपेन वासः सुगन्धिकरणम्) धू५. वडे | धूमज पुं. (धूमाज्जायते, जन्+ड) मेघ, नागरमोथ. સુગન્ધી કરવું, ધૂપની સુગંધી. धूमजाङ्गज न. (धूमजस्य मेघस्य अङ्ग वज्रं तस्माज्जायते धपवक्ष, धपवक्षक, धपाड पं. (धपसाधनं वक्षः / धप વિજક્ષાર वृक्ष स्वार्थेक/ धूपसाधनमङ्गं यस्य) विहा२र्नु वृक्ष | धूमदर्शिन् त्रि. (धूमं धूमाकृतिं पश्यति, दृश+णिनि) "सरलवृक्ष" तथा (न.) धूपर्नु अंगा, ७२६५५. પિત્ત અને કફના પ્રકોપથી સર્વત્ર ધૂમાડો જોનાર धूपागुरु न. (धूपाय सन्धुक्षणाय यदगुरुः) धू५. ४२वा । रोगा. भाटे गुरु-सस२. धूमध्वज पुं. (धूमः ध्वज इव यस्य) अग्नि -"कथमन्यथा धूपायित त् रि. (धूप्यते स्मेति, धूप् सन्तापे+आय् धूमोपलम्भानन्तरं धूमध्वजे प्रेक्षावतां प्रवृत्तिरुपपद्येतततः क्तः) धूप. मा.स. -प्रदीपपरिदीपिते सर्वदर्शनसंग्रहे चार्वाक्दर्शने । यित्रानु, उ. विविधधूपधूपायिते-तन्त्रप्रमोदे । तावेद, तपेस, धूमप त्रि. (धूमं धूममात्रं पिबति, पा+क) त५.श्चय[i. માર્ગથી થાકેલું. કેવળ ધૂમાડો પીને રહેનાર. धूपार्ह त्रि. (धूपमर्हति, अर्ह +अण, धूपाय अर्हः वा) ५५ भाटे योग्य, ७५ मापवाने योग्य. (न. धूपाय धूमपथ पुं. (धूमप्रचारार्थं पन्थाः अ) धूमा. न.30वानो अद्यते पूज्यते, अर्ह घञ् धूपाय अहम् वा) suj भा[-.जी.युंकणे३. (पुं. धूमोपलक्षितः पन्थाः अ) शुभ प्राप्य पितयान भा[- "धुममार्ग ।" अगर. धूपिक त्रि. (धूप+ठन्) धू५ मापना२. धूमपान न. (धूमस्य पानम्) वैधास्त्र. प्रसिद्ध धूपित त्रि. (धूप्यते स्म, धूप+क्त) तपावेल, ५५ धूम्रपानठिया -'धूम्रपान" 0.31 3 &ो पावो ते. साप -(ततो गन्धपवित्रं च गृहीत्वा धूपितं बुधः- | धूमपुष्पा स्त्री. (धूम इव धूमवर्ण इव पुष्यवर्णो यस्याः) हरिभक्ति विलासे ।) भाग वगैरेन। परिश्रमथा था. | मे तनी वनस्पति. धूम पुं. (धूनीते, धू कम्पे+मक्) धुभा. "धूमदर्शनतो | धूमप्रभ त्रि. (धूमस्य प्रभा इव प्रभा यस्य) घुमाउस वह्नि पुरुष: नानुमिनोति कः"-जीव० च० का० । જેવા રંગવાળું. ધૂમકેતુ-પંછડીઓ તારો, ઉલ્કાપાત, અગ્નિમાંદ્ય સૂચક धूमप्रभा स्त्री. (धूमस्य प्रभा इव प्रभा यस्याः) ५iय એક વાયુ, તે નામે એક દેશ, વૈદકશાસ્ત્ર પ્રસિદ્ધ જ્ઞાનકારકનું નામ, જેમાં ધૂમાડા જેવો પ્રકાશ રહે છે, धूम्रपान, ते नमन। मेड वि. -हविः । ધૂમાડાના અંધકારથી ભરેલી ધૂમપ્રભા નામની નરક. शमीपल्लवलाजगन्धी पुण्यः कुशानोरुदियाय धूमः- | धूमप्राश त्रि. (धूमं प्राश्नोति प्र+अश्+अण्) तपश्चया रघु०-७।२६। -धूमज्योतिःसलिलमरुतां सन्निपातः क्व વગેરેમાં ધૂમાડો પીને રહેનાર. मेघः-मेघदूते ५। धूममय त्रि. (धूम+मयट) धूमाथी. व्याप्त, पुष्णधूमक (त्रि.) धूमाथी व्याप्त. धूमluj. धूमकेतन पुं. (धूमः केतनं लिङ्ग यस्यानुमाने) भनि धूममहिषी स्री. (धूमस्य महिषीव) 59., Gl६॥२-निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः डिम. _रघु० ११।८१। उतुग्रड, महादेव.. धूमयोनि पुं. (धूम एव योनिरुत्पत्तिकारणं यस्य) मेघ, धूमकेतु पुं. (धूमः केतुर्लिङ्गमस्य) 6५२. अर्थ, धूमानी. नागरमोथ. जन्ति वो मे तनो तारो -प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्-महा० १।१०३।१७। 6त्यात. धूमल पुं. (धूमवद्वर्ण लाति, ला+क) stuो तथा सास વિશેષ, ગ્રહભેદ, એક પ્રકારનો ઘોડો. मिश्र २०८. (त्रि.) 50ML भने सास गवाणु -अपि धूमगन्ध पुं. (धूमस्य गन्धः) धूमाउन oil. मधुकरी कालिमन्या विराजति धूमलच्छविरिव धूमगन्धि, धूमगन्धिक न. (धूमस्येव गन्धोऽस्य इत् रवेाक्षालक्ष्मी करैरतिपातुकैः-नैषधे १९।५। समा./धूमस्येव गन्धो यस्य समासे इत् ततः स्वार्थ | धूमवत् त्रि. (धूम+मतुप्) धूमावाणु. (अव्य. धूम कन्) रोहिततृण - 3 तनु घास.. (पुं. धूमेन __ तुल्यार्थे वत्) धूमा . गन्ध्यते गम्यते गन्ध+ इन्) अग्नि. धूमस (पुं.) सागनुं 3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy