SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ११६६ शब्दरत्नमहोदधिः। [धाटी-धातुमाक्षिक धाटी स्त्री. (धावन्तोऽटन्त्यस्यां धा अट्+अप् ङीष्) | धातुकुशल त्रि. (धातुषु कुशल:) धातुठिया ७२वामi શત્રુ સામે જવું, ધાડ, શત્રુ ઉપર આક્રમણ. मुशण (पु.) ते. नामनी मे. हेश.. धाणक पुं. (दधातीति, धा+आणक) मे. ५२नु धातुक्षय पुं. (धातूनां क्षयो यत्र) 6१२सनो रोग___५. 4.४न, हीना२नो अंश. 'कासरोग ।' (पुं. धातोः क्षयः) ते. नामनी में धातक (पुं.) पुष्पद्वीपना २% वीतिडीनो मे पुत्र, રોગ કે જેમાં ધાતુનો ક્ષય થાય છે. તે નામે એક તીર્થ. धातुघ्न, धातुनाशन् त्रि., धातुनाशक न. (धातुं धातकी स्त्री. (धातुं करोतीति णिच् टि लोपः ण्वुल् हन्ति, हन्+टक्/धातुं नाशयति, नश्+णिच्+ल्युट) ङीष्) पावडीनु, 03- 'धातुपुष्पी ।' (स्त्री. जै. प्रा. सोनावणे३ घातुने मारना२-२ना२. (न.) sills, zies. धायई) समुद्रने, ३२तो. धातडीन थी ઓળખાતો બીજો દ્વીપ, એક પ્રકારનું ઝાડ. धातुता सी., धातुत्व न. (धातो: भावः तल टाप्-त्व) धातु५. धातकीखण्ड, धातकीषण्ड पुं. (जै. प्रा. धायईखंड) अनामनी मे. द्वीप- 'द्विर्घातकीखण्डे' -तत्त्वार्थः० । धातुद्रावक पुं. (धातुं द्रावयति, द्रु+णिच्+ण्वुल्) धातकीवृक्ष पुं. (जै. प्रा. धायईरुक्ख) मार्नु जाउ, धातुप पुं. (धातुं-अस्थिमज्जामांसोत्पादकपदार्थविशेष જેની નીચે ૨૩મા તીર્થકરને કેવળજ્ઞાન ઉત્પન્ન થયું पाति रक्षति, पा+क) शरीरमा २३८, २४.३५ प्रथम तुं. धातु. धातक्यादिलेह, धातक्याद्यवलेह (पुं.) वैध.२॥स्त्र धातुपाठ पुं. (धातूनां पाठो यत्र धातवः पठ्यन्ते वा પ્રસિદ્ધ એક પ્રકારનું ચાટણ. यत्र आधारे घञ्) पाणिनि मुनि वगेरे. २येल. धातु पुं. (धीयते सर्वं निःक्षिप्यते सुषुप्त्यादौ अस्मिन्, ધાતુઓના અર્થને જણાવનારો વ્યાકરણ પ્રસિદ્ધ धा+तुन्) ५२मात्मा (पुं. दधाति शब्दान्, धा+तुन्) धातुपाठ-अन्य. વ્યાકરણ પ્રસિદ્ધ નામના પ્રતિભૂત પૂ આદિ ધાતુ धातुपारायण पुं. (धातूनां पारायणं यत्र) श्री.उमयंद्राथार्थ - भूवादयो धातवः-पा० १।३।१। (पुं. धीयते રચિત ધાતુપ્રતિપાદક ગ્રન્થવિશેષ. सर्वमस्मिन्निति, धा+तुन्) शरीर धा२५॥ ४२ना२-वात- धातुपुत्र, धातृपुत्र पुं. (धातुः ब्रह्मणः पुत्रः) सनत्कुमार, पित्त, मांधी प्रत्ये . शरीरदूषणाद् दोषा બ્રહ્માનો પુત્ર સનકુમાર, બ્રહ્માનો હર કોઈ પુત્ર. मलिनीकरणान्मला: । धारणाद् धातवस्ते स्युर्वात- धातुपुष्पिका, धातृपुष्पिका, धातृपुष्पी स्त्री. (धातुरिव पित्तकफादयः-वैद्यकम् । मावगेरे पांय भूतमाथी. पुष्पं यस्याः बाहु० वा कप टाप् अत इत्वम्/ પ્રત્યેક ઇન્દ્રિય, શબ્દ વગેરે એટલે રૂપ, રસ, ગંધ, धातुरिव पुष्पमस्याः जातित्वात् ङीष्/धातृपुष्पी स्वार्थे कन् हुस्वश्च/धातृपुष्टिकर्तृ पुष्पमस्याः ङीप्) घावडीनु, સ્પશે એ પાંચ ભૂત ગુણો, શરીરમાં રહેલ રસ, atsी, मांस, मेह, 35i, H४%, वाय. अ. धातुमा - रसासृगमांसमेदोऽस्थिमज्जा शुक्राणि धातवः । धातुभृत, धातुमत् त्रि. (धातुं बिभर्ति, भृ+क्विप् सुवा वर्ग३. धातुओ -न्यस्ताक्षरा धातुरसेन यत्र तुक्/धातु+मतुप्) धातु धा२७॥ १२ना२, धातुने पोषनार, धातुवाj. (पुं. धातुं गैरिकादिकं बिभर्तीति, कुमा० १७। त्वामालिख्य प्रणयकुपितां धातुरागैः भृ+क्विप् तुक्) पर्वत. शिलायाम्-मेघ० १०५ । भए।सी.स, ., यी४, वस्तु, धातुमत्ता स्री., धातुमत्व न. (धातुमतो भावः तल् मात्मा, वात्मा, प्र.5t२. (त्रि. धा+तुन्) घा२५८ ___टाप्-त्वं) धातुभानप, धातुamui. ४२॥२. धातुमल पुं. (धातूनां मल:) धातुनो मेस, शरी२८ २१. धातुक न. (धातु+कन्) शिदात. વગેરે ધાતુના પાકથી ઉત્પન્ન થનાર વાળ વગેરે મેલ. धातुकासीस न. (धातुरूपं कासीसम्) ती. . | धातुमाक्षिक न. (धातुरुपधातुरूपं माक्षिकम्) भक्षि -धातुकं धातुकासीसं हरितं तच्च लोहितम्- 64धातु -माक्षिकं धातुमाक्षिकं ताप्यं ताप्युत्थसंज्ञकम्वैद्यकरत्नमाला० । वैद्यकरत्न० । ऊ3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy