________________
११६४
धर्ष पुं, धर्षण न. ( धृष्+भावे घञ् / धृष् + ल्युट्) २४२ - यद्येष दर्पाद् धर्षाद् वाप्यथ ब्राह्मणचापलात्महा० १।१८९ । ७ । निंघ, अधैर्य, शक्तिहीनपासुं अपहार, घसवुं -सर्वमन्यत् परिहतं धर्षणं तु महीपतेःमहा० १।२१४ । १९ । हिंसा, प्रागल्भ्य, संहति-समूह, मैथुन.
शब्दरत्नमहोदधिः ।
धर्षक, धर्षिन् धर्षकारिन् त्रि. ( धृष्णोति प्रगल्भो भवति, धृष्+एवुल्, धृष्+ णिनि ) पराभव ४२नार, बडाईजोर, अभिमानी, घसनार, सहन नहीं डरनार, अधैर्य राजनार - विधार्य सर्वे गृह्यन्तां ममैते गृहधर्षकाः - हरिवंशे १५३ । २४ । (पुं.) नट, नटवी, नटडी.
धर्षकारिणी, धर्षिता स्त्री. (धर्षं कुलदूषणं करोतीति, कृ + णिनि ङीप् / धृष् + क्त+टाप् + इट् + गुणश्च, धर्षं करोति कृ + णिनि) जवाहारथी दूषित रेली न्या વ્યભિચારિણી સ્ત્રી.
धर्षण (पुं.) शिव, महादेव.
धर्षणा स्त्री. ( धृष्+ युच्+टाप्) तिरस्र, पराभव,
अपमान.
धर्षणि, धर्षणी, धर्षिणी स्त्री. (धृष्यतेऽसौ धृष् + अनि :ङीप् / धर्षति हिनस्ति कुलम्, धृष्+ णिनि + ङीप् ) खसती स्त्री, वेश्या, व्यभियारिशी स्त्री. धर्षित त्रि. ( धृष्+कर्मणि क्त इट् गुणश्च ) पराभव पामेसु, गर्व पामेसुं, सहन नहीं डरनारं, डरावेयुं, घसेल - आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताःमहा० ३ । ५५ | १५ | (न. धृष् + भावे क्त + इट् गुणश्च ) असहन, मैथुन, पराभव, तिरस्सार, अपमान. धलण्ड, धलण्डक पुं. ( दधाति धा+ड तं लण्डयति उत्क्षिपति, लण्ड् उत्क्षेपे + अच् / धलण्ड + स्वार्थे कन् ) તે નામનું એક વૃક્ષ, દૃઢ કષ્ટકવૃક્ષ. धव् (भ्वा. पर. सक. सेट् दित्-धन्वति) ४, गति रवी..
धव त्रि. (धवति, धुवति, धुनोति, धूनाति वा, धु+अच्) घुगावनार, उभ्भावनार, धूर्त-ग, अभ्यनडा२४. (पुं. धुनोति, धवतीति वा, धु, धू वा अच् धु कम्पने- 'ऋदोरप्' भावे अप्) पति, स्वाभी, थ, घ -मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । तस्माद् माधवनामासि धवः स्वामीति शब्दितः- हरिवंशे १६। ४५ । न२, पुरुष, धूर्तपुरुष -
Jain Education International
[धर्ष-धवलिमन्
निर्धनेन धवेनेह न तु किञ्चित् प्रयोजनम्पञ्च० २।१०९ । घुगाव, उम्पाव, खेड भतनुं वृक्ष, धावडीनुं झाड.
धवनि स्त्री. (धू+करणे अनि) अग्नि, अनल, चित्रानुं
313.
धवल पुं. (धावतीति, धाव् कल ह्रस्वश्च धवं कम्पं लाति ला+क वा) सिन्दूर, खाजलो, धोजी रंग धवलातपत्रम्, धवलं गृहम् । धावडीनुं आउ, ते नाभे खेड राग, खेड भतनुं पक्षी, जडी-योड, शंज, जगलो, यीनी डयूर. (न.) धोणां भरी, ते नाभे खेड छं. (त्रि .) श्वेत, निर्माण, सुं६२ - 'काकस्य कार्याद्धवलः प्रासादः' - प्रमेयरत्नमालायाम् । - 'धवलः सुन्दरे श्वेते त्रिषु पुंसि महावृषे' - विश्वलोचने । (त्रि .) श्वेत गुएायुक्त- 'धवलनखलक्ष्मदुर्बलमकलितनै पथ्यमलकपिहिताक्ष्याः' -आर्यास० श० ३०६ । धवलगिरि पुं. (धवल: गिरिः ) ते नाभे खेड पर्वत. धवलगृह न. ( धवलं च तत् गृहम् ) आसाह, भडेल, हवेली.
धवलता स्त्री, धवलत्व न. (धवलस्य भावः तल् टाप्-त्व) घोणाश.
धवलपक्ष पुं. (धवलौ पक्षौ यस्य) उस पक्षीधवलपक्षविहङ्गमकूजितैः- शिशु० । (पुं. धवलश्चासौ पक्षश्च) अभ्वानियुं, शुडसयक्ष, घोणी पांज. (त्रि. धवलः पक्षः यस्य) धोणी-सई६ पांजवाणुं. धवलपक्षी स्त्री. ( धवलपक्षः स्त्रियां जातित्वात् ङीष्) हंसली..
धवलपट्टिनी, धवलपाटली स्त्री. (धवला पट्टिनी-पाटली)
धोजी पाउस नामनी वनस्पति -'श्वेतपाटलिका ।' धवलमृत्तिका स्त्री. (धवला चासौ मृत्तिका च) थाई, जडी.
धवलयावनाल पुं. (धवल: यावनालः) श्वेत धोणो
यावनास.
धवलशारिवा स्त्री. (धवला शारि वा) धोणी उपससरी. धवला स्त्री. (धवल +टाप् अनुदात्तत्वान्न ङीप् ) धोजी
गाय, जगली, धोजी स्त्री.
धवलित त्रि. ( धवल + इतच् ) घोणुं थयेल, उभ्भवस डरेसुं.
धवलिमन् पुं. (धवलस्य भावः, धवल + इमनच्) धोनाश, घोजायचं.
For Private & Personal Use Only
www.jainelibrary.org