SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ धरणिधर-धर्म] धरणिधर, धरणिधृत्, धरणिभृत्, धरणीधत्, धरणीभृत् पुं. ( धरणि धरति धृ + अच् / धरणि धरतीति, धरणि क्विप तुक्) पर्वत, डायजी, डूर्भश४, विष्णु - अहः संवर्तको वह्निरनिलो धरणीधरः - महा० १३ । १४९।३८ । शिव, शेषनाग. धरणिरुह, धरणीरुह पुं. ( धरण्यां रोहति रुह् +क) शब्दरत्नमहोदधिः वृक्ष. धरणी स्त्री. ( धरति जीवादीनीति, धृ + अनि ङीष् वा ) पृथ्वी, शीमजानुं आड, खेड भतनो हुन्छ. धरणीकन्द पुं. (धरणी एव कन्दः) खेड भतनो हुन्छ. धरणीकीलक पुं. ( धरण्याः पृथिव्याः कीलक इव) पर्वत. धरणीप्लव पुं. (धरण्याः प्लवो यस्मात्) समुद्र. धरणीपुर न. ( धरण्याकारं पुरम् ) या भूशानुं भएउस धरणीश, धरणीश्वर पुं. ( धरण्याः ईशः / ईश्वरः) शिव, विष्णु, रा. धरा स्त्री. ( धरति जीवादीन् विश्वं वा धृ + अच् टाप्) पृथिवी - धराधारापातैर्मणिमयशरीरैभिद्यत इवमृच्छ० ५।२२। गर्भाशय, भेह, यरजी, नाडी, धैर्य, शस्त्र वगेरेनी धार, नस. धराकदम्ब पुं. ( धरायां वर्षाकाले जातः कदम्बः ) કદંબ વૃક્ષ धराङ्कुर पुं. (धरायाः अड्कुर इव) खाशमांथी पडता अरा, ईन्द्रधनुष, पाशीना जीशां बिंदुखो. धरादेव पुं. ( धरायाः देव इव) २शुभ. धराधर पुं. (धरां धरति धृ + अच्) पर्वत, विष्णुसुभेधा मेधजो धन्यः सत्यमेधा धराधरःमहा० १३ | १४९ । ९३ । शेषनाग धराधिनाथ, धराधिप, धराधिपति, धराधीश, धराधीश्वर, धरानाथ, धरास्वामिन् पुं. ( धरायाः अधिनाथः / धरायाः अधिपः / धरायाः अधिपतिः / धरायाः अधीशः / धरायाः अधीश्वरः /धरायाः नाथः / धरायाः स्वामी) शुभ, भूपति.. धरामर, धरित्रीदेव पुं. ( धरायाममर इव / धारित्र्याः देव इव) ब्राह्मण, लूहेव- मुखे हुतं यैर्न धरामराणां तेषां वृथा जन्म नराधमानाम्-पौराणिकाः । धराशय, धराशायिन् त्रि. ( धरायां शेते ) ४भीन उपर सुनार. धरासुर पुं. ( धरायां सुर इव) ब्राह्मएा. Jain Education International ११५७ धरित्री स्त्री. ( धरति जीवादीन् धृ + इत्र गौ ङीष् ) पृथिवी. धरित्रीनाथ, धरित्रीप, धरित्रीपति धरित्रीपरमेश्वर, धरित्रीश, धरित्रीश्वर, धरित्रीस्वामिन् पुं. (धरित्र्याः नाथः / धरित्रीं पाति पा+क / धरित्र्याः पतिः / धरित्र्याः परमेश्वरः / धरित्र्याः ईशः / धरित्र्याः ईश्वरः / धरित्र्याः स्वामी) शुभ, नृपति, भूपति धरित्रीसुर पुं. (धरित्र्याः सुर इव) ब्राह्मण. धरिमन् पुं. (ध्रियते दर्शनेन्द्रियेण धृ + इमनिच्) तुला, परिभाषा, तागडी, ३५ खाझर, डोज. धरिममेय त्रि. ( धरिम्ना मेयः) तुला परिभाषाथी व४न કરવા યોગ્ય " तथा धरिममेयानां शतादभ्यधिके वधः"-मनु० । धरीमन् पुं. (धरिमन् छान्दसो दीर्घः) सारभूत वेहि३५ स्थान. (त्रि.) धारा ४२नार. धरुण त्रि. ( धरतीति धृ + बा. उनन्) धारा ४२नार, संभत, मान्य (पुं.) पाणी, स्वर्गसोड, ब्रह्मदेव, ब्रह्मा, અગ્નિ, એકવીસ આદિત્ય-સૂર્ય, જળની ધારધારા. (न. धृ + उनन्) पाशी, ४५. धर्णसि पुं. (धृ + नसि) जण, (त्रि.) धारा ४२नार. धणि त्रि. (धृ+नि) धारा ४रवामां दुशण, धारा २नार. धतूर पुं. (धुस्तुर पृषो.) धन्तूरी. धर्तृ त्रि. (धृ+तृच्) धारण ४२नार. धर्त्र न. ( धरति ध्रियते वा, धृ+त्र) घर, यज्ञ, धर्म. (त्रि धृ + त्र ) धारा ४२नार. धर्म पुं. न. ( ध्रियते लोकोऽनेन धरति लोकं वा धृ+मन्) धर्म, ३२४ - एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः - हितो० १ । ६५ । शास्त्रविहित खयर उभ - षष्ठांशवृत्तेऽपि धर्म एषः - श० ५।४ धनुष, यम, सोमपान डरनार, सत्संग, आत्मा, छव, न्याय, खायार, यज्ञ, छन्दःशास्त्र प्रसिद्ध खेड प्रस्तार, જ્યોતિ શાસ્ત્ર પ્રસિદ્ધ ભાગ્યસ્થાન, આધેય स्ववृत्तिपद्दार्थ, उपमा, सहायारी पुरुष, शिवनी खेड नंही, ययाति राभना हीउरानो हीरो, उपनिष६, न्यायशास्त्र प्रसिद्ध साध्यधर्भ- "धर्मधर्मिसमुदायरूपपक्षस्य वचनं प्रतिज्ञा"- न्यायदीपिका (पुं. न. जै. प्रा. धम्म) दुर्गतिमां पडतांने घरी राजनार सम्यग्दर्शन-ज्ञान-यारित्र३५ धर्म - सदृष्टिज्ञानवृत्तानि For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy