SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ धनू-धन्वयवास शब्दरत्नमहोदधिः। ११५५ धनू स्री., (पुं. (धन् धान्ये शब्दे वा ऊ/धन्+ऊ) | धन्व न. (धन्व्यते गम्यते दुर्गमादिस्थलेऽनेन अथवा ધનુષ, કામઠું, ધાન્યનો સંચય __धन्व्यते शम्यतेऽत्र, धन्व्+अच्) धनुष्, स्थग. (पुं.) धनेयक, धन्याक न. (धन्याक पृषो. साधुः/धन्यते તે નામના ધવંતરિના પિતા, વનસ્પતિ ધમાસો. भिक्षार्थिभिः) ५, ओथभी२. धन्वग पुं. (धनोरङ्गमिवाङ्गमस्य) घाम नाम- उ. धनेश पुं. (धनस्य ईशः) दुखेर, नथाली स्थानमा धन्वचर त्रि. (धन्वेन धनुषा सह चरति चर्+ट) पति . ધનુધરી धनेश्वर पं. (धनानामीश्वरः) वि.] -वत्सरो वत्सलो | धन्वज त्रि. (धन्वनि मरुदेशे जायते, जन्+ड) भारवार वत्सी रत्नगर्भो धनेश्वरः-महा० १३।१४९।६३ । सु.२, દેશમાં થનાર. નિર્જળ દેશમાં પેદા થનાર. જૈન ગ્રંથકાર સૂરિ, “મુગ્ધબોધ વ્યાકરણ” રચનાર धन्वदुर्ग न. (धन्वना निर्जलस्थलेन वेष्टितं दुर्गम्) वोपवना गुरु -विद्वद्धनेश्वरच्छात्रो भिषक् ચોતરફ પાંચ યોજન સુધી વેરાન પ્રદેશથી વીંટાયેલો केशवनन्दनः। बोपदेवश्चकारेदं विप्रो वेदपदास्पदम्। मे. Bिeel – धन्वदुर्गं महीदुर्गमब्दुर्ग वार्तमेव वाधनैषिन् त्रि. (धनस्य एषी) धननी. २७. ७२८२. मनु० ७७०। धनोपचय पुं. (धनस्य उपचयः) धन मेहु ४२ ते, धन्वन् पुं. (धन्वि+कनिन् धन्वति शरोऽस्मादिति अपादाने घननी संयय-संग्रह. कनिन् वा धन्वति जलाभावं गच्छति वा) सत्य धन्ध न. (धन्+ बाहु० ध) अल्प. मा२. वाणी प्रश, भारवार, धनुष, वेशन महेश एवं धन्य त्रि. (धनाय हितः धन्+यत्) घन माटे हित , धन्वनि चम्पकस्य सकले संहारहेतावपि- मा . धन माटे मारावा योग्य, साध्य, सुजी, सुती - धन्वन पुं. (धन्वति दृढत्वं गच्छति धन्व् गतौ+ ल्यु) स्वनामा पुरुषो धन्यः पितृनामा च मध्यमः । अधमो धामा नामर्नु वृक्ष. (न.) ते नामे थे. ३. करूभ्रातृनामा च मातृनामाऽधमाधमः-गोपिचन्द्रधृतपद्यम् । षकाणीगुदधन्वनबीजकैः-रामायणे २।९४।९। भाग्यशाली, सोमायuj, कृतार्थ- धन्यं जीवनमस्य धन्वन्तर न. (धनुर्मितमन्तरम्) या२. डायना ४३३५ मे भा५. मार्गसरसः-भामि० १।१६।-धन्या केयं स्थितास्ते धन्वन्तरि पुं. (धनुरुपलक्षणत्वात् शल्यादिचिकित्साशास्त्रं शिरसि-मुद्रा० १११। -धन्यास्तदङ्गरजसा मलिनीभवन्ति तस्य अन्तं ऋच्छति, ऋ गतौ+इन+किच्च) श० ७.१७/ (पु. धनाय हितः यत्) सश्व.७१। સમુદ્રમાંથી ઉત્પન્ન થયેલ તે નામનો દેવવૈદ્યनामर्नु वृक्ष, विष्ण, (त्रि. धनस्य निमित्तं संयोग धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिः-श्रीमद्भाग० । उत्पातो वा यत्) धननु निमित्त. संयोग वगेरे, धन. धन्वन्तरि क्षपणकामरसिंह-शकु-नवरत्नम् । ते नामे છે પ્રયોજન જેનું તે. એક કવિ વિદ્વાન કે જે દિવોદાસ નામથી પ્રસિદ્ધ धन्यता नी., धन्यत्व न. (धनस्य भावः तल् टाप थया छ. पुं. धनोर्धनुर्वेदस्य अन्तं ऋच्छति मडाव, त्व) सुजी५j, कृतार्थ५j, कृतार्थता, मायणी५४j.. धन्वन्तरिधूमकेतुः स्कन्दो वैश्रवणस्तथा-महा० धन्यवृक्ष (पु.) पी५uk 3. १३।१७।१०३। धन्यव्रत न. (धन्यं धनजनकं व्रतम्) ते. नामनु, व्रत - धन्वन्तरिग्रस्ता स्त्री. (धन्वन्तरिणा ग्रस्ता) वनस्पति कुबेरः पूर्वं शूद्र आसीत्, एतद्तं कृत्वा धनपतिरभूत् 32ी, डु नामनी वनस्पति. वराहपु० । धन्वन्य त्रि. (धन्वनि मरुदेशे भवः यत्) सल्य. xmaml धन्या स्त्री. (धन्य+टाप्) मामाली, घाए, ओथभी२, પ્રદેશમાં થનાર, મારવાડમાં થનાર. 6५माता, Es, वनवी, भनुनी पुत्री ते. ध्रुवनी | धन्वपति पुं. (धन्वनः पतिः) महेशनो २.8. पत्नी -धन्या नाम मनोः कन्या ध्रुवाच्छिष्टमजीजनन् धन्वयवास, धन्वयवासक, धन्वयास, धन्वयासक मत्स्यपु० । भाग्यशाना स्त्री - "धन्यासि वैदभि ! पुं. (धन्वदेशोद्भवः यवासः/ धन्वयवास+स्वार्थे गुणैरुदारैः'-नैषध० । । कन्+धन्वयवास पृषो./धन्वयास स्वार्थे क) भारवार धन्व् (सौत्र. भ्वा पर. स. सेट-धन्वति) राम.न. २j, દેશમાં થનારો એક જવાસો, એક જાતનો ધમાસો ४. વનસ્પતિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy