SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ धनसनि-धनिष्ठा] धनसनि त्रि. (सन् सम्भक्तौ +इन्, धनस्य सनिः) ધનની ઇચ્છાવાળું. धनसम्पत्ति स्त्री. ( धनस्य संपत्ति धनरूपसंपत्तिर्वा ) धन३५ सम्पत्ति, घननी सम्पत्ति. शब्दरत्नमहोदधिः । धनसू पुं. ( धन+सू + क्विप्) डाडाडीवा पक्षी. धनस्थान न. ( धनचिन्तनार्थं स्थानम् ) भ्योतिःशास्त्र પ્રસિદ્ધ લગ્નથી બીજું સ્થાન. धनस्य (नामधा. पर. अ. सेट् लालसया धनमिच्छति धन+क्यच् सुक्) घननी ईच्छा रवी. धनस्यक त्रि. ( धनस्य नामधा० ण्वुल्) धननी ईच्छा ४२नार. (पुं.) गोजरं. धनहर, धनहारिन् त्रि. ( धनं हरति ह + ताच्छील्यादौ ट धनं हरति हृ + णिनि) धन र डरनार, धन सह ४नार, योर, वारस, वारसी बेनार. धनहरी, धनहारिणी स्त्री. ( धनहर + स्त्रियां ङीप् + धनहारिन्+स्त्रयां ङीप् ) थोर नामनुं सुगंधी द्रव्य धनहृत् पुं. ( धनं हरति ह + क्विप् [ तुक्) “चाण्डालकन्द' नामनी खेड वनस्पति. (त्रि. ) " त्रि. धनहर" शब्द दुखी. धनाढ्य पुं. (जै. प्रा. धणड्ढ) से नामना खेड छैन मुनि, (त्रि. धनैः आढ्यः) धनवाणुं, द्रव्यवाणुं, धनवान. धनादान न. ( धनस्यादानम्) धन देवुं द्रव्य ग्रहण २. धनाधिकारिन्, धनाधिकृत्, धनाधिकृत त्रि. धनाधि त्रि. पुं., धनाधिप पुं. त्रि., धनाधिपति पुं. त्रि., धनाध्यक्ष पुं. त्रि. (धनमधिकरोति, अधि + कृ णिनि / धनमधिकरोति कृ + तुक् धनरक्षणे अधिकृतः/ धनमधिगोपायति, गुप् + शतृ + गुणश्च धनस्याधिगोप्ता / धनस्य अधिपः-अधिपतिः / धनस्याध्यक्षः) डुजेर, ખજાનચી, ખજાનો સાચવનાર, ધન લેવાનો અધિકારી वारस - सङ्गरं संपरित्यज्य गते शक्रे शचीपतौ । यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराःदेवीभागवते ५ । ७ । १८ । ततः क्रुद्धो दशग्रीवो जगाम धनदालयम् | विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम्-अध्यात्मरामा० ७।२।४७ । धनाधिपत्य न. ( अधिपतेः भावः ष्यञ् धनस्याधिपत्यम्) ધનની માલિકી. धनापहार पुं. ( धनस्य अपहारः ) धन व लेवुं ते, धन हरते, घननो उ. Jain Education International ११५३ धनापहारिन् त्रि. (धनम् अपहरति अप + हृ + णिनि ) ધન હરી લેનાર, ધનનો દંડ કરનાર. धनाय् (नामधा. पर अक सेट् आत्मनो धनमिच्छति क्यच् धनायति) धननी ईच्छा रवी, धननो सोल ५२खो. धनायु (पुं.) ते नामे खेड राभ धनाचित त्रि. ( धनेन अर्चितः) धन वडे यूभयेस, धनवान, लक्ष्मीवान्, पैसावाणुं. धनार्जन न. ( धनस्य अर्जनम्) धन भेजववु, धन भावुं - धनेभ्यो परो नास्ति बन्धुर्हि लोके धनान्यर्जयध्वं धनान्यर्जयध्वम्-ऊद्भटः । धनार्थिन् त्रि. (धनमर्थयते अर्थ + णिनि ) धननी ४२छा કરનાર, ધન માગનાર. धनाशा स्त्री. ( धनस्य आशा) द्रव्यनी आशा, द्रव्यनो सोल- जीर्यति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । धनाशा जीविता च जीर्यतोऽपि न जीर्यतिहरिवंशे ३० । ४६ । धनाश्री (स्त्री.) ते नामे खेड रागिली. धनिक पुं. (धनिना कायति कै + क / धनमस्त्यस्य ठन् ) घाएगा, डोथभीर, सारो वाशियो, शेड, स्वामी, मासिड, श३५ नामना खेड अंथद्वार पंडित (त्रि धनमादेयत्वेनास्त्यस्य उन्) धन टु सपनार, सारी शेठ, वाशिङ, धनवाणुं, पैसावाणुं - दापयेद् धनिकस्यार्थम्मनु० ८1५१| धनिका स्त्री. ( धनिक+टाप्) शेठाशी, धनिउनी स्त्री, तरुण स्त्री, युवती, सहुगुणी स्त्री, वनस्पति प्रियंगुअंग.. धनिन् त्रि. (धनमस्त्यस्य इनि) धनवानी, धन ४२४ आपनार- “गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः - देवीभाग० १ | १५ | १३ | - यादृशाधनिभिः कार्या व्यवहारेषु साक्षिणः- मनु० ८ । ६१ । धनिष्ठ, धनीयस् त्रि. ( अतिशयेन धनी इष्ठन् इनो लोपः / अतिशयेन धनवान् ईयस् ) घए। धनवानो. धनिष्ठा स्त्री. ( अतिशयेन धनवती, धन+ इष्ठन्+टाप्) વસ્તુ જેનો દેવતા છે એવું પાંચ તારાવાળું ત્રેવીસમું नक्षत्र - मस्तकोपरि समागते धने मर्द्दलाकृतिनि पञ्चतारके । यान्ति कान्तिमतिमेषलग्नतः सारसाक्षिरसघस्रलिप्तिकाः कालीदासकृत० । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy