SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ द्वादशाह—द्वारगोप] द्वादशाह पुं. (द्वादशभिरहोभिर्निर्वृत्तः ठञ् तस्य च लुक् अह्नाहान्तत्वात् पुंस्त्वम्) जार हिवस सुधी साधवा યોગ્ય યાગ, પ્રેતનું બારમું, બારમો દિવસ, બાર दिवस. (पुं. द्वादशमह: द्वादशानामह्मां समाहारो वा टच् अह्माहान्तत्वात् पुंस्त्वम्) बार हिवस, जर દિવસનો સમાહાર. शब्दरत्नमहोदधिः। द्वादशिक त्रि. (द्वादश्यां जातः ठक् ) जारसे थयेसुं. द्वादशी स्त्री. ( द्वादश + ङीष् ) जारस तिथि, आरमी.. द्वानवत, द्वानवतितम त्रि. (द्वानवति पूरणार्थे डट् / द्वानवति + पूरणार्थे तमप्) जाशंभुं. द्वानवति स्त्री. (यधिका नवतिः) जाशं, जासुंनी संख्या. द्वापञ्चाश त्रि. ( द्वापञ्चाशत् + पूरणार्थे डट् ) जावनभुं. द्वापञ्चाशत् स्त्री. (द्व्यधिका पञ्चाशत्) जावन, जावननी संख्या. द्वापर पुं. (द्वौ परौ प्रकारो विषयौ यस्य) संशय, श. (पुं. द्वौ सत्यत्रेतायुगौ परौ श्रेष्ठौ यस्मात्) ते नामनो खेड युग. (न.) जे टपडावानो पासो, (पुं. जै. प्रा. दावर) जे, जेनी संख्या. द्वापरयुग्म न. (जै. प्रा. दावरजुग्म) भेने यारे भागतां जे शेष रहे ते संख्या ५, १०, १४. वगेरे. द्वापरयुग्मकृतयुग्म न. (जै. प्रा. दावरजुम्मकडजुम्म) જે સંખ્યાને ચારે ભાગતાં બે શેષ રહે અને જે રાશિને ચારે ભાગતાં કંઈ શેષ ન રહે તે સંખ્યા. द्वापरयुग्मकल्योजस् पुं. (जै. प्रा. दावरजुम्मकलिओज) જે સંખ્યાને ચારે ભાગતાં બે શેષ રહે અને જે રાશિને ચારે ભાગતાં એક શેષ રહે તે સંખ્યા. द्वापरयुग्मत्र्योजस् पुं. (जै. प्रा. दावरजुम्मतेओज ) ४ સંખ્યાને ચારે ભાગતાં બે શેષ રહે અને જે સંખ્યાને ચારે ભાગતાં ત્રણ શેષ રહે તે સંખ્યા द्वापरयुग्मद्वापरयुग्म न. (जै. प्रा. दावरजुम्मदावरजुम्म) જે રાશિને ચારે ભાગતાં બે શેષ રહે તે સંખ્યા. द्वापरयुग न. ( द्वापर एव युगम् ) ते नामनो खेड युग. द्वापरयुगाद्या स्त्री. ( द्वापरयुगस्याद्या आरम्भिका तिथिः) દ્વાપર યુગની આરંભક તિથિ. द्वापराय पुं. ( द्वापरस्य अयः उत्तानलया पतनम् ) खे प्रहारनुं द्यूत, भुग. द्वामुष्यायण पुं. ( अदस् + फक्, द्व्यामुष्यायण पृषो.) जे पुरुषनो पुत्र, उछाल, गौतम भुनि. Jain Education International ११३९ द्वार् स्त्री. (द्वारयति द्वार् + क्विप्) जाशुं द्वारि धुनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम्भाग० ३।५।१ । हर डोई पहार्थ वगेरेमां प्रवेश કરવા માટે જે સાધન ભૂત હોય તે-ઉપાય. द्वार न. (द्वरति निर्गच्छति गृहाभ्यन्तरादनेनेति द्वृ+घञ् द्वरति वर्णः अनेन) जार, जारशुं अथवा कृतद्वारे वंशेऽस्मिन् पूर्वसूरिभिः - रघौ० १।४ । भुख, शेष અંગ, હરકોઈ પદાર્થ વગેરેમાં પ્રવેશ કરવા માટે જે साधनभूत होय ते उपाय. द्वारक न., द्वारका, द्वारवती, द्वारावती, द्वारिका स्त्री. (द्वारेण प्रशस्तप्रतीहारेण कायति शोभते, कै+क/ द्वारेण कायति, कै+क टाप्/द्वाराणि चतुर्वर्णानां मोक्षद्वाराणि सन्ति अत्र, द्वार + मतुप् मस्य वः / द्वाराणि प्रशस्तबहुलप्रतीहाराः सन्त्यत्र, द्वार + मतुप् मस्य वः निपातनात् पूर्वदीर्घश्च / प्रशस्तानि चत्वारि द्वाराणि सन्त्यस्यामिति ठन् टाप्) द्वारा नगरी, द्वारामती- कृतां द्वारवतीं नाम बहुद्वारां मनोहराम्हरिवंशे १० । ३४ । - चतुर्णामपि द्वाराणां यत्र द्वाराणि सर्वतः । अतो द्वारवतीत्युक्ता विद्वद्भिस्तत्त्ववेदिभिःहरिवंशे । -रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने - देवीभाग० ७।३०।६९ । द्वारकण्टक पुं. न. ( द्वारस्य कण्टक इव) दुभाउद्वारकण्टकं कपाटम् । द्वारकाधीश, द्वारकाधीश्वर, द्वारकानाथ, द्वारकापति, द्वारकास्वामिन्, द्वारकेश पुं. (द्वारकायाः अधीशः / द्वारकायाः अधीश्वरः / द्वारकायाः नाथः / द्वारकायाः पतिः/द्वारकायाः स्वामी/द्वारकायाः ईशः) श्रीकृष्ण. द्वारकाशिला स्त्री. (द्वारकायाः शिला) शालीग्रामनी માફક પૂજ્ય ગણાય તેવો દ્વારકામાં ઉત્પન્ન થતો पथ्थर.. द्वारगोप, द्वारप, द्वारपति, द्वारपाल, द्वारपालक, द्वारस्थ, द्वास्थ, द्वारस्थित, द्वास्थित, द्वास्थितदर्शक, द्वाराध्यक्ष, द्वारिक, द्वारिन्, द्वार्य पुं. (द्वारं गोपायति, गुप्+अच् / द्वारं पाति, पा+क/ द्वारस्य पतिः - रक्षकः / द्वारं पालयतीति, पालि+अण्/ द्वारपाल+स्वार्थे कन् यद्वा द्वारं पालयतीति ण्वुल् / द्वारे तिष्ठति स्था+क/ द्वारि तिष्ठति स्था+क वा विसर्गलोपः/द्वारि स्थितः / द्वारे स्थितः पश्यतीति दृश् ण्वुल् द्वास्थितः सन् दर्शकः / द्वारे अध्यक्षः / द्वारं For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy