SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ दाःस्थ-द्वादशराजमण्डल शब्दरत्नमहोदधिः। ११३७ द्वाःस्थ पुं. त्रि., द्वाःस्थित त्रि., द्वाःस्थितदर्शक पुं. / द्वादशधा अव्य. (द्वादशन्+धाच्) ५२ घरे, पार त्रि., द्वाःस्थितदर्शी पुं. त्रि. (द्वारि तिष्ठतीति, स्था+क | शत. वा विसर्गलोपः/द्वारि स्थितः वा विसर्गलोपः/द्वाः । द्वादशन् त्रि. (द्वौ च दश च व्यधिका वा दश) पार, स्थितः पश्यतीति, दृश्+ण्वुल्/द्वाःस्थितः सन् पश्यतीति બારની સંખ્યા. दृश्+णिनि) द्वारपाल, द्वारमात्मेसी, द्वारभ लामो द्वादशपत्र न. (द्वादशाक्षराणि पत्राणीव यस्य) पार २डीने होना२. - ब्राह्मणैः क्षत्रबन्धुर्हि द्वारपालो स.१२वणो मन्त्र -एतत् तवोक्तं देवस्य रूपं निरूपितः-स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति द्वादशपत्रकम् । यस्मिन् ज्ञाते मुनिश्रेष्ठ ! न भूयो -भाग० १११८३४। मरणं भवेत्-वामनपुराणे । द्वाचत्वारिंश, द्वाचत्वारिंशत्तम (द्वाचत्वारिंशतः पूरणः । द्वादशपुत्र पुं. ब. व. (द्वादश पुत्राः) धर्मशास्त्र प्रसिद्ध ___ डट/द्विचत्वारिंशत्+पूरणे तमप्) ता .स.मुं.. ઔરસ વગેરે બાર જાતના પુત્ર (રસ, ક્ષેત્રજ, द्वाचत्वारिंशत् स्री., द्वाचत्वारिंशतिक त्रि. (व्यधिकां हत्त, कृत्रिम, गूढोत्पन्न, अपविद्ध, नीन, सलोढ, - चत्वारिंशत् द्विशब्दस्य वा आत्वम्/द्विचत्वारिंशत् हीत, पौनलव, स्वयंहत्त, पार्शव). प्रमाणमस्य ठन्) ताणीस., ताणासनी. संध्या, द्वादशप्रसृत त्रि. (द्वादश प्रसृतयः सन्त्यत्र अच्) બેંતાળીસ પ્રમાણવાળું. વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ એક બસ્તિ. द्वाज पुं. (द्वाभ्यां जायते जन्+ड) भरवा षि. द्वादशभाव पुं. (द्वादशगुणितो भावः) योतिषशास्त्र द्वात्रिंश पुं., द्वात्रिंशत्तम त्रि. (द्वात्रिंशत्+ पूरणार्थे डट) प्रसिद्ध तनु, (सन) महिना२ माद, यथा- तनुभाव, બત્રીસમું. धनभाव, सडभाव, जन्धुभाव, पुत्रमाव, रिपुत्भाव, द्वात्रिंशत् स्त्री. (व्यधिका त्रिंशत् द्विशब्दस्य आत्वम्) કલત્રભાવ, મૃત્યુભાવ, ધર્મભાવ, કર્મભાવ, આયભાવ, अत्रीस, मत्रीसनी संन्या. व्ययभाव. द्वात्रिंशदक्षरी पुं. (द्वात्रिंशदक्षराणि सन्ति अत्र बाहु० द्वादशमद्य न. (द्वादशविधं मद्यम्) मा२ .भ. इनि) अन्य, मत्रीस. अक्षरवायो «l.5. द्वादशमल पुं. (द्वादशगुणितो मल:) मनुष्यना शरीरमा द्वात्रिंशदपराध पुं. (द्वात्रिंशत् अपराधाः) महतोना २९सो २ ॥२नो भण- 'वसाशुक्रमसृङ्मज्जं ઈશ્વર વિષે બત્રીસ અપરાધ. मूत्रविट कर्णविड् नखाः । श्लेष्मास्थिदूषिका स्वेदो द्वात्रिंशल्लक्षण, द्वात्रिंशल्लक्षणोपेत पुं. (द्वात्रिंशत् द्वादशैते नृणां मलाः' - अत्रिसंहिता० ।। लक्षणानि शुभलक्षणानि यस्य/द्वात्रिंशल्लक्षणैरुपेतः) | द्वादशमास पुं. (द्वादशगुणितो मासः) बार भास, मे. मीस. पक्षो पुरुष- द्वात्रिंशद्वरलक्षणः कथमसौ वर्ष, (थैत्र, वैशण, त्र्येष्ठ, अषा, श्राव, मा६२वी, गोपेषु सम्भाव्यते -हरिभक्तिरसामृतसिन्धुः । भासो-माश्विन, ति, भाशाब, पोष, मडा, द्वादश त्रि. (द्वादशानां पूरणः डट) २ . (त्रि. व्यधिका झगएस.) दश अयं नित्यबहवचनान्तः त्रिलिं समानरूपः) द्वादशमासकर्मन् न. (द्वादशस मासेष कर्तव्यं कर्म) पार, पारनी संन्या. (न. जै. प्रा. दुवालसम) ५iय बार भउिनानु भ-उया. ઉપવાસ ભેગા કરવા તે. द्वादशमासिक न. (द्वादशमासि भवम् ठञ्) प्रेतन द्वादशक त्रि. (द्वादशानां संख्या कन्) २, पानी उद्देशाने जा२ भासे. 5२. योग में श्राद्ध. संध्या. (त्रि. द्वादशसंख्याऽस्य कन्कार संध्यावा, द्वादशयात्रा स्त्री. (द्वादशसु मासेषु द्वादश विधा वा જ્યાં બાર સંખ્યા હોય છે તે. यात्रा) ५२ भासम यात्रा अथवा पा२ प्र.नी. द्वादशकर, द्वादशभुज पुं. (द्वादश करा:-भुजाः यस्य) यात्रा. ति.स्वामी, योतिषशस्त्र प्रसिद्ध शूखयो, ४ | द्वादशरश्मि, द्वादशांशु, द्वादशार्चिस् पं. (द्वादश रश्मयःયોગ, કાર્તિકસ્વામીનો એક અનુચર ગણ, બૃહસ્પતિ. अंशवो-अचींषि यस्य) पृस्पति. द्वादशकरा, द्वादशभुजा स्त्री. (द्वादश करा:-भुजाः यस्याः द्वादशराजमण्डल न. (द्वादशानां राज्ञां मण्डलम्) बार टाप्) ते. नमानी से भैरवी. हैवी. રાજાઓનું મંડળ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy