SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ द्रष्टुता-द्रावण शब्दरत्नमहोदधिः। ११३१ ५२मात्म तत्त्पनी अनुभव. १२न॥२ यो० - तदा | द्राधि (नामधा. दीर्घं करोति दीर्घकृतौ णिच् द्राघा. द्रष्टुः स्वरूपेऽवस्थानं मोक्षः''-योगदर्शनम् । पुं. | देशः सक. उभ. सेट-द्राघयति, द्राघयते) ij दृश्+तृच्) न्यायाधीश. २.ही २- द्राघयन्ति हि मे शोकं स्मर्यमाणा द्रष्टुता स्त्री. द्रष्टुत्व न. (द्रष्टुर्भावः तल्-टाप्-त्व) | गुणास्तव-भट्टि० १८।३३।। लोना२५. द्राधिमन् पुं. (दीर्घस्य भावः इमनिच् द्राघादेशश्च) लाई. द्रह पुं. (हृद पृषो साधुः) अ॥५. सवाणो. ॐ7 - द्राधिष्ठ, द्राधीयस् त्रि. (अतिशयेन दीर्घः इष्ठन् पद्म-महापद्मतिगिच्छकेसरिमहापुण्डरीकपुण्डरीका __ द्राघादेशः/द्राघ+ ईयसुन्) अतिशय सij, ujeij. हृदास्तेषामुपरि"-तत्त्वार्थे । द्राड (विभेदे, भ्वा. आ. स. सेट-द्राडते) उ. तोवं. द्रात त्रि. (दंह+शतृ वेदे निपा.) ६० ४२. मेह ४२व., विमा २वो.. द्रा (अदा. अक. पर. अनिट् द्राति) निद्रा देवी, सू, द्राण त्रि. (द्रा+कर्तरि क्त तस्य न) सूतेj, निद्रा घj -अथावलम्ब्य क्षणमेकपादिकां तदा पाभेj, नास गये. (न. द्रा+भावे क्त) uj, निदद्रावुपपल्वलं खगः-नैष० १।२१। -नायं ते समयो निद्रा, ५वायन. रहस्यमधुना निद्राति नाथः भर्तृ० ३।९७। नासी. द्राप पुं. (द्रापयतीति, द्रा+णिच्+पुक्+अच्) ६५, ४, पोना२ ४३. ४, नि+द्रा सू, निद्रा देवी, श, भू, डोरी... प्र+नि+द्रा ५साय 3री ४, नासी. ४. द्राक् अव्य. (द्रातीति, द्रा+बाहु. कु.) हाथी, द्रापि त्रि. (द्रापयति कुत्सितां गतिं प्रापयति पापिनम्, द्रा+णिच्+पुक्+इन्) द्रव, मन्त२. Gulaneी, 32, शाध- “दाक् वारणीभजनतश्च पतिष्यतीव" -जीवं०च०का० । -द्रागन्यविन्यस्तदृशः द्राप्स न. (द्रप्सल् पृषो०) पातj६९l. द्रामिल पुं. (द्रमिलाख्यो देशोऽभिजनोऽस्येति अण्) स तस्याः सम्भ्रा-न्तमन्तःकरणं चकार-नै० ३।२। द्राक्ष (काक्षे घोररुते च, भ्वा. पर. स. सेट इदित् मुनि. या५७५, तिस्त्र.४२ या७.७५. (त्रि. द्रमिल ___ द्राक्षति) Ausiau. २५वी, याsj, घो२ २०६ ४२वी. देशे बहुषु अणो लुक्) द्रमित देशमा २३।२. द्राक्षा स्री. (द्राक्ष्यते काझ्यते इति द्राक्षि, काक्षे+घञ् द्राव पुं. (द्रु गतौ स्रुतौ+भावे घञ्) ५सायन, नासी न लोपः) द्रोप- द्राक्षे द्रक्ष्यन्ति के त्वाम्-गीत० १२ । ४, १५j, Adu, , ५श्त ५, अनुतu५. घराम, द्राक्षा, गोस्तनी । द्रावकारक, द्रावक, द्रावणकार पुं. (द्रवति चन्द्रकरद्राक्षाघृत न. (द्राक्षामिश्रणेन पक्वं घृतम्) वैधास्त्र स्पर्शात्, द्रु+ण्वुल द्रावयतीति द्रु+ण्वुल द्रावयतीति પ્રસિદ્ધ દ્રાખ મિશ્રિત ઘી. द्रु+णिच्+ण्वुल च) यंद्रान्तमा, पंउित, यतुर, द्राक्षामत् त्रि. (द्राक्षाऽस्त्यस्य मतुप् मतोर्मस्य न वः) वि६२५, हो, योर, भ२-क्य, उपपति, यार, ते द्राक्षा -घराजवाणु. नामे मे औषध, २. (त्रि. द्रावयति, -द्राक्षारस पुं. (द्राक्षायाः रसः) परामनो २२.. द्र+णिच+ण्वल/द्रावं करोति कर्मण्यण) मोगराणी द्राक्षारिष्ट, द्राक्षासव पुं. (द्राक्षायाः अरिष्टः/द्राक्षायाः નાખનાર ક્ષાર, અગ્નિ વગેરે પલાળી નાખનાર, હૃદયને आसवः) ५२मने. 60जी. २८.६३विशेष, द्राक्षानो डरी. ना२, हृध्य पानावना२. (न. द्रवति द्रावयतीति सासव. वा द्रु द्रावि ण्वुल्) भी, ४९२, सि25. द्राख (शोषणे अलमर्थे च तत्र शोषणे सक. अलमर्थे द्रावककन्द पुं. (द्रावकः कन्दोऽस्य) 'तैलकन्द' च अक. भ्वा. पर. सेट) सूडवj, शोष. २j, -वनस्पति. पू२j, अलम् । अर्थमा ५२॥4. . द्रावकर न. (द्रावं द्रवं करोति स्वर्णादिकं स्वसम्पर्कण, द्राघ, द्राङ्घ (आयासे शक्तौ भ्रमे च भ्वा. पर. अ. ___ कृ+ताच्छील्ये ट) धागो १४९५२. सेट-द्राघति/भ्वा. पर. अ. सेट-द्रावति केचिदित्त्व- द्रावण न. (द्रावयति जलमलं स्वसंयोगात्, द्रु+णिच्+युच्) मिच्छन्ति) परिश्रम ४२वी, प्रयास. १२वी, मनत. નિમળીનું ફળ, નિર્મળી, દ્રવ્યરૂપ કરવું, પ્રવાહી કરવું. ४२वी, समर्थ थj, श्रम. थक, संशय थवा.. (त्रि. द्रावयतीति द्रावि+ल्यु) नसा31. भूना२, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy