SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ११२८ शब्दरत्नमहोदधिः। [द्योतित-द्रवद्रव्य द्योतित त्रि. (द्यूत्+क्त) हेहीप्यमान - वस्त्राङ्गरागप्रभया । द्रप्स (पुं.) २स. (त्रि.) तावजी तिवाणु, 64जी द्योतित सा सभोत्तमा-रामा० २८२।२। यासवाणं. द्योभूमि स्त्री. द्वि. (द्योश्च भूमिश्च) AUtअ.ने. पृथिवी.. द्रप्सिन् त्रि. (दृप्स+णिनि) अनार, 2451२, स.व.ना२. - विद्युद्योतनिकाशेन मुकुटे नार्कवर्च सा- द्रम् (भ्वा. पर. स. सेट-द्रमति) मन ४२, ४j. हरिवंशे २३३ ३४। द्यावापृथिव्यौ, द्यावाभूमी (द्वन्द द्रमिल पुं. (द्रम+इलच्) ते. नामनो मे हेस. समास द्यो नुं द्यावा थाय छे.) - धुलो भने. द्रम्म (पुं.) सो पार्नु .5 भा५ ( निनो सोभो भूस. (पुं. द्यौराकाशो भूमिर्गतिस्थानं यस्य) ५६., (मारा सने. १२८० 131) - “वराटकानां दशकद्वयं पंज. सुमो द्यावाभूमि श६. यत् सा काकिणी ताश्च पणाश्चतस्रः । ते षोडशद्रम्म द्योषद्, द्योसद् पुं. (धुनि सीदति, सद्+क्विप् षत्वम् इहापि कीर्तितो द्रम्मैस्तथा षोडशकैश्च निष्कः' - लोके न षत्वम्) हेव, देवता As. लीलावती । द्यौ (पु.) ते. नामनी स. वस - पृथ्व्यादीनां वसूनां च | दव पं. (द्र गतो+भावे अप) व २ - आक्षिप्य मध्ये कोऽपि वसूत्तमः । द्यौर्नामा तस्य भार्या या काचिद् द्रवरागमेव (पादम्) रघु० ७।७। पलायन नन्दिनी गां ददर्श ह-देवीभाग० २।३।३५।। ४२j, परिस., भ१४. ४२वी. - ततो दैत्यद्रवकरं द्यौत्र न. (दीव्यत्यस्मिन्निति दिव्+ष्ट्रन् धुरादेशो वृद्धिश्च) पौराणं शङ्खमुत्तमम्-हरिवंशे २११।१०। गति, वेग - ते४, , तस्वी . ५, ज्योति. ततः शब्दगतिर्भूत्वा मारुतद्रवसम्भवः-हरिवंशे १९३।५। द्यौर्लोक पुं. (द्यौरेव लोकः द्यौर्लोकः पृषो.) स्वofals. २स., प्रकार, ८३, द्रवत्५.३५ गुणविशेष - गुरुणी द्वे द्रगड पुं. (नेति गडति, गड्+अच्) में रतन रसवती द्वयोनैमित्तिको द्रवः-भाषापरिच्छेदे । (त्रि. ___ वाहिवाय. द्रु+अच्) द्रवनार, ऊरनार, 245२, प्रवाह धर्मवाणु. द्रक्षण पुं. न. (द्राक्ष्यत्यनेनेति द्राक्ष आकाङ्क्षायां द्रवक त्रि. (द्रु शीलार्थे अक) नसी. ४तुं, झरना२, ल्युट पृषो. हूस्वः) तोदामा२ 48. - "तोलक' 243नार, द्रव धर्मगुं द्रङ्ग (पुं.) ते. नामर्नु मे. नगर - "कर्वटादधमो द्रङ्गः द्रवज त्रि. (द्रवाज्जायते जन्+ड) प्रवाडी ५६ार्थमाथा. पत्तनादुत्तमश्च सः" - वाचस्पत्युक्तलक्षणः । - तेन उत्पन्न थयेस. (पुं.) गणि. स्वनाम्ना भाण्डेषु द्रङ्ग सिन्धुरमुद्रणा द्रवण न. (द्रु+ल्युट) द्रव, 2५७, २, गमन. राजतरं० ८।२०।११। द्रवत त्रि. (द्र+शत) 243त. परतं. वडेत. ॐरतं. ४तं. द्रढि (नामधातु उभ. स. सेट-द्रढयति, द्रढयते ऋतो रः) ४ः ४२j, मजूत. २j. - जटाजुटः ग्रन्थि सवतुं - ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् । रोदनाद् द्रवणाच्चैव ततो रुद्रा इति स्मृताःद्रढयति । समर्थन ७२, मनमोहन ४२ - निवेशः हरिवंशे १९६३९। (कण्डवा. पर. स. सेट -द्रवत्यति) शैलानां तदिदमिति बुद्धि द्रढयति-उत्तर० २।२७। - विशुद्धरुत्कर्षस्त्वयि तु मम भक्ति द्रढयति ઉપભોગ કરવો. द्रवत्पत्री स्त्री (द्रवत्पत्रं यस्या गौरा० ङीष्) तन उत्तर ४।११। द्रढिमन् . (दृढस्य भावः इमनिच् ऋतो रः) ४५, वृक्ष. - “शिमुडीवृक्ष" हता- "बधान द्रागेव द्रढिमरमणीयं परिकरम्' - द्रवता स्री. द्रवत्व न. (द्रवस्य भावः तल् टाप् -त्व) गङ्गालहरी ४७ । - लघुगुरुतुलनातुलप्रकाण्डद्रढिमगुणः ५j, ultuurj, sanslrj - सांसिद्धिकं द्रवत्वं स भवद्गुणत्रयस्य-शिवशतके ४३। स्याद् नैमित्तिकमुदाहृतम् । सांसिद्धिकं तु सलिले द्वितीयं द्रढिष्ठ, द्रढीयस त्रि. (अयमनयोरेषां वा अतिशयेन दृढ क्षितितेजसोः ।। परमाणो जले नित्यमन्यतोऽदृढ+ इष्ठन्+दृढ+ ईयसुन्) अत्यन्त ६८, ६८. नित्यमुच्यते। नैमित्तिकं वह्नियोगात् तपनीयघृतादिषु ।। द्रधस् (स्त्री.) स्व० सने पृथिवी... द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत्-भाषापरिच्छेदे । द्रप्स, द्रप्स्य न. (दृप्यति कफोऽनेन दृप्+बाहु कस् ન્યાયશાસ્ત્ર પ્રસિદ્ધ એક ગુણ. ऋतो रः/तृप्यत्यनेनेति “अध्नादयश्च' निपा० साधुः) | द्रवद्रव्य न. (द्रवं द्रव्यम्) दूध, घी, ६, ७.२१, सासव, पात ६६. જલ વગેરે શરીરમાંથી વહેતા મૂત્રાદિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy