SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ दौर्बल्य-दौहित्र शब्दरत्नमहोदधिः। ११२५ दौर्बल्य न. (दुर्बलस्य भावः ष्यञ्) (eyj, ना , दौवारिक पुं. (द्वारे नियुक्तः ठक्) द्वारपाण - इङ्गिताकारहुसता - अनादेयस्य चादानाद् देयस्य च तत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी सदा दक्षः विवर्जनात् । दौर्बल्यं ख्याप्यते तस्याः शपन्ति प्रतीहारः स उच्यते-चाणक्य० १०८ कुलदेवताः-ज्योतिस्तत्त्वे । दौवारिकी स्त्री. (दौवारिक+स्त्रियां ङीप्) प्रतिडारी, दौर्भागिनेय पुं. (दुर्भगायाः अपत्यं पुमान् ढक् इन द्वारपाना स्त्री. द्विपदवृद्धिश्च) सानो पुत्र-छी . दौवालिक (पु.) ते. नामे मे. १२. दौर्भाग्य न. (दुर्भागायाः दुर्भगस्य वा भावः ध्यञ् दौश्चर्म्य व. (दुश्चर्मणो भावः ष्यञ्) स्वाभावि. शत. द्विपदवृद्धिः) समाजा, हुक, समय, - ચામડીથી નહીં ઢંકાયેલ લિંગપણું. हुम[04j, - भुक्त्वा पितृगृहे नारी भुङ्क्ते स्वामिगृहे दौवालिक पुं. ब. व. (दौवालिके भवाः बहुषु अण यदि । दौर्भाग्यं जायते तस्याः शपन्ति कुलदेवताः- लक) हौवासिहेशन। सो वगेरे.. ज्योतिस्तत्त्वे । दौश्चर्य न. (दुश्चरस्य भावः ष्यञ्) हुष्ट माय२५॥. दौर्धात्र न. (दृष्टो भ्राता तस्य भावः युवा. अण्) | दौष्क त्रि. (दोषा चरति ठण् षत्वम् ठस्य कः) २ ખરાબ ભાઈપણું, દુષ્ટ ભાઈપણું. હાથ વડે ચાલનાર. दौर्मन्त्र्य न. (दुष्टो मन्त्रः तस्य भावः ष्यञ्) मंत्र५४, दौष्कुल त्रि. (दुष्टं कुलमस्य दुष्कुलः स्वार्थे अण्) ५.२राम लोध, हुष्ट प्रधान हो५j - "दोर्मन्त्र्यान्नृ- हुष्ट दुसवाणु, नये. दुसवाणु. पतिर्विनश्यति यतिः संगात् सुतो लालनात्' . दौष्कुलेय, दौष्कुल्य त्रि. (दुष्कुलस्यापत्यं ढक् | भर्तृहरिः २।४२। दुष्कुल+स्वार्थे ण्यत्) हुडावwi मे.द, नीय कुरामा दौर्मनस्य न. (दुर्मनसो भावः ष्यञ्) दृष्ट भनवा५gj, न्भेद - कुले जाताश्च क्लिश्यन्ते दौष्कुलेयवशानुगाः हासी, मेयेनी. - तेषां कृते मे निःश्वासा दौर्मनस्यं महा० ३।१९३।२३। (न. दुष्कुलस्य भावः ष्यञ्) च जायते-मार्कण्डेये ८१।२६ । २ वियार, कुमाव.. ___मशन दौर्योधन त्रि. (दुर्योधनस्येदमण्) दुर्योधनानु, हुयोधन दौष्ठव न. (दुष्टो अविनीतस्य भावः अण्) अविनाtej, संबंधी.. भविनय, बेहवीgj, Grdus. दौर्योधनि पुं. (दुर्योधनस्यापत्यं इञ्) हुर्योधनानो पुत्र. दौष्पुरुष्य न. (दुष्टः पुरुषः तस्य भावः स्वार्थे वा दौर्वासस् न. (दुर्वाससा प्रोक्तमण) हुalu. २येj __ण्यञ्) दृष्ट पुरुष५j, परामा पुरुष. __शिवधर्म' नामर्नु म पु२४. दौष्मन्त, दौष्मन्ति, दौष्यन्ति पुं. (दुष्मन्तस्यापत्यं दौर्वीण न. (दूर्वायाः इदम् खञ्) हुवान. २.स., प्रोजउनो ___ पुमान् अण-इञ्/दुष्यन्तस्यापत्यँ पुमान् इञ्) हुष्यन्त २स, अष्ट५४. २५%नो पुत्र भरत - रूपौदार्यगुणोपेतदौष्मन्ति दौर्वत्य न. (दुष्टं स्खलनोच्छलनादि व्रतं यस्य तस्य जनमेजय ! - महा० १७४।२। भावः ष्यञ्) दुष्ट व्रत५j. दौष्यन्त्य त्रि. (दुष्यन्तस्य अयम् ण्य) हुष्यन्त २८%, दौर्हद न. (दुर्हदो भावः अण् वा न द्विपदवृद्धिः) हुण्यन्त. २५% संजधा. "दोहद" शब्द मो. - सुदक्षिणा दौ«दलक्षणं दधौ- | दौष्यिक पुं. (जै. प्रा. दोसिअ) वस्त्रनो वेरी. रघु० ३।१।, - लब्धदौहदा हि वीर्यवन्तं चिरायुषं च | दौस्त्र न. (दुष्टा स्त्री तस्याः भावः युवा. अण्) हुष्ट पुत्रं जनयति-सुश्रुते । - दुर्भाषिणो मन्युवशानुगस्य स्त्रीप कामात्मनो दौऱ्यादे भावितस्य - महा० ५।२६।१४। दौहिक त्रि. (दोहं नित्यमर्हति ठञ्) नित्य होडवाने दौर्हार्द न. (दुर्हदो भावः युवा. अण् द्विपदवृद्धिः) योग्य. - शत्रु५. दौहित्र पुं., न. (दुहितुरपत्यं अञ्) हीरानी हीरो - दौर्हदय न. (दुर्हदयस्य दुष्टर्हदययुक्तस्य भावः युवा. दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत्-मनुः । तलवार, _ अण्) हुष्ट ह६५५j, हुष्ट मनपY. तल, पिcu॥यर्नु, घी - दौहित्रं खड्गमित्याहुरपत्यं दौलेय पुं. (दुलेरपत्यम् ठक्) आयलो. दुहितुस्तिलाः । कपिलाया घृतं चैव दौहित्रमिति दौल्मि पुं. (दुल्मस्यापत्यम् दुल्म+इञ्) इन्द्र. चोच्यते - मार्कण्डेयपु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy