SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ११२२ शब्दरत्नमहोदधिः। [दोा-दोषण्य दोा (स्त्री.) शिस्त्र प्रसिद्ध मु01२ ४या. वात-पित्त-भांथा. प्रत्ये. वात-पित्त, अने. ७६ - दोर्दण्ड पुं. (दोरेव दण्डः दोर्दण्ड इव वा) १.३५. नास्ति रोगो विना दोषैर्यस्मात् तस्माद् विलक्षणः । ६९, प्रय3 मु, भोटो पाहु. अनुक्तमपि दोषाणां लिङ्गैर्याधिमुपाचरेत्-सुश्रुते १।३५ । दोर्मध्य न. (दोष्णो मध्यम्) यनो मध्य भL. મીમાંસકશાસ્ત્ર સ્વીકૃત વિધિકર્મ ઓળંગવાથી પેદા दोर्मूल न. (दोष्णो मूलम्) sau, sil, M., पार्नु થનાર અદષ્ટવિશેષરૂપ દોષ, જૈનશાસ્ત્રપ્રસિદ્ધ દોષો ४५२मात्मामा होता नथी. ते च यथा-अन्तराया दोल पुं., दोलन न. (दुल्+भावे घज/दुल्+ल्युट) दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती होस, यj, कोई पा. (पुं. दोल्यतेऽत्र अधिकरणे भीतिर्जुगुप्सा शोक एव च ।। कामो मिथ्यात्वमज्ञानं घञ्) श्री.नी. महोत्सव, दूसर. 6त्सव. निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टा-यत् फाल्गुनस्य राकादावुत्तराफाल्गुनी यदा तदा दशाप्यमी' - अभिधानचि० ।। 'क्षुत्पिपासाजरादोलोत्सवः कार्यस्तच्च श्रीपुरुषोत्तमे-हरिभक्तिविलासे । तङ्कजन्मान्तकभयस्मयाः न रागद्वेषमोहाश्च यस्याप्तः पार, होगी, य. स प्रकीर्त्यते' । शंst, sial, वियिउत्सा, दोला, दोलिका, दोली स्त्री. (दोल्यतेऽस्यामिति दुल्+ મિથ્યાદ્રષ્ટિપ્રશંસન અને મિથ્યાદષ્ટિ સંસ્તવ આ घञ्+टाप्/दोला+स्वार्थे कन् टापि अत इत्वम्/ सभ्य इत्वना पाय होषी -संका कंख विगिच्छा पसंत दोल्यतेऽनया दुल करणे इन् वा डीप) डोजो, तह संथवो कुलिंगिसु-अतिचारगाथा । 50य३५होष यो -द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा । - 'दोषेष्वारम्भकस्वभावेषु' -संबंधका० । अनुद्योग, दोलेव मुहुरायाति याति चैव सभां प्रति - महा० ३।६२।२७ । ५५२५j, घोउियु, होलायंत्र, डोदी. દશાન્તર ન જવું, દર્શનીય વસ્તુનું ન જોવું વગેરે જમાનાના દોષ, રાત્રીના આરંભનો પ્રથમ ભાગ, भेना वगरे, 2.53ौस.. ५५, gs, वा७२९. दोलायन्त्र न. (दोलेव यन्त्रम्) वैध.5२॥२२. प्रसिद्ध तेस. વગેરે કાઢવાનું યત્ર. दोषक पुं. (दोष एव स्वार्थ कन्) वत्स-वा७२९. दोलायमान त्रि. (दोलां करोतीति दुल+क्यङ्+शान दोषकर त्रि. (दोषं करोति कृ+अच्) होष. ४२॥२, अपराध ४२८२. मुक्) सितुं, योगा पातुं, बायतुं, सतुं, जी.डी uj- दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् | दोषकल्पन न. (दोषपरत्वं कल्पनम्) होपनी स्यना उत्कल० । २वी, होषारो५. ७२वी, अन्यायी. ४२व. दोलायुद्ध न. (दोलेव युद्धम्) युद्धमा ४५ 3 ५२॥४यनो दोषग्राहिन् त्रि. (दोषं गृह्णातीति ग्रह+णिनि) होष निश्चय नथी. यतो मे युद्ध - ‘दोलायुद्धं कृतगुरुतर अड ४२८२- विसृज्य शूर्पवद् दोषान् गुणान् गृह्णन्ति ध्वानमौद्धत्यभाजाम्' -शिशु० ।। साधवः -उद्भटः । (पुं.) हुष्ट, हुईन. दोष पुं. (दुष्+भावे करणे वा घञ्) अपराध - दोषघ्न त्रि. (दोषं वातादिविकारं हन्ति हन्+टक्) जायाम-दोषामुत संत्यजामि-रघु० १४।३४ । भूस, ત્રિદોષ વગેરે દોષને મટાડનાર ઔષધાદિ. -अदाता वंशदोषेण कर्मदोषाद् दरिद्रता । दोषज्ञ पुं. (कर्तव्याकरणे दोषं वातपित्तादिरूपं वा दोषं उन्मादो मातृदोषेण पितृदोषेण मूर्खता-चाणक्य० ४८ । जानातीति ज्ञा+क) विद्वान, Bd. -अथ प्रदोषे 5व्यास्त्र प्रसिद्ध ५६ोष -दुष्टं पदं श्रुतिकटु० । दोषज्ञः संवेशाय विशांपतिः- रघौ० १।९३। वैद्य, વાક્યદોષ, અર્થદોષ અને સદોષ, ન્યાયશાસ્ત્ર પ્રસિદ્ધ विउित्स... (त्रि. दोषं जानातीति ज्ञा+क) पा२४॥ અસિદ્ધ, વિરુદ્ધાદિક હેતુદોષ, હેત્વાભાસ, અપ્રમાનું દોષમાત્ર જાણનાર. અસાધારણ કારણ, કાચકામલાદિક દૂષણ, અવ્યાપ્તિ दोषण न. (दुष्+घञ्+ल्युट) मारो५.. અતિવ્યાપ્તિ અને અસંભવરૂપ લક્ષણ દોષ, दोषणीय त्रि. (दुष्+घञ्+अनीयर) निंqueu43. ગૌતમ શાસ્ત્રપ્રસિદ્ધ પુણ્ય-પાપ પ્રવૃત્તિમાં હેતુભૂત રાગ दोषण्य त्रि. (दोष्णि भवः दोष+यत् दोषनादेशः) भाभi દ્વેષ-મોહરૂપદોષ, વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ વિકાર પામેલ થનાર, હાથથી ઉત્પન્ન થયેલું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy