SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ देवानन्द - देवावी] देवानन्द पुं. (जै. प्रा. देवाणंद) खैरावत क्षेत्रमां આવતી ઉત્સર્પિણીમાં થના૨ ૨૪મા તીર્થંકર. देवानन्दा स्त्री. (जै. प्रा. देवाणंदा) ब्राह्मशडुंड गाम નગરના ઋષભદત્ત બ્રાહ્મણની સ્ત્રી અને શ્રી મહાવીરસ્વામીની પ્રથમ ગર્ભ ધારણ કરનારી માતા, પખવાડિયાની પંદરમી રાત્રિ. देवानांप्रिय त्रि. (देवानां प्रियः, अ. स.) भूर्जतेऽप्यतात्पर्यज्ञा देवानांप्रियाः काव्य० । (पुं.) जडरो, हग, सुरयो.. देवानांप्रिया स्त्री. (देवानांप्रिय+टाप्) जरी, भूर्ज स्त्री, हगारी - दुख्खी स्त्री. देवानीक न. ( देवानामनीकं - सैन्यम्) हेवोनुं सैन्य, (पुं.) ત્રીજા મનુનો તે નામનો એક પુત્ર, સૂર્યવંશમાં પેદા થયેલ તે નામનો એક રાજા. देवानुक्रम पुं. (देवानामनुक्रमो यत्र) वैधिमंत्रना देवतानो અનુક્રમ બતાવનારો એક ગ્રન્થ. देवानुग, देवानुचर त्रि. (देवाननुगच्छति, अनु+गम्+ड/ देवाननुचरति, अनु +चर्+ट) हेवोनी पाछण यासनार, अपहेव, गन्धर्व, पिशाय वगेरे - 'निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच' - रघुवंशे । देवानुप्रिय त्रि. (जै. प्रा. देवाणुटिप्पय) (भद्र महाशय, મહાનુભાવ, દેવ સરખો પ્રિય, દેવના જેવો વહાલો (सोमव संजोधन). शब्दरत्नमहोदधिः । देवानुपूर्वी स्त्री. (जै. परा. देवाणुपुव्वी) नामदुर्मनी એક પ્રકૃતિ કે જેના ઉદયથી દેવગતિમાં જનાર જીવની આકાશપ્રદેશની શ્રેણીને અનુસરીને ગતિ થાય તે. देवानुयायिन् त्रि. (देवाननुयाति, अनु+या+युक् + णिनि) हेवोनी पाछ शासनार उपहेव, गन्धर्व, पिशाय, વિદ્યાધર વગેરે. देवान्तक पुं. (देवानामन्तक इव) ते नाभे खेड राक्षस, તે નામે એક દૈત્ય. देवान्धस् न. ( देवानामन्ध इव दर्शनेन प्रीतिकरम्) अमृत. (न. देवयोग्यमन्धः) देवयोग्य अन्न, नैवेद्य वगेरे. देवान न.. (देवानामन्त्रमिव) अमृत (न. देवयोग्यमन्नम्) દેવને અર્પણ કરેલ અન્ન, દેવને યોગ્ય કલ્પેલું અન્ન. देवापि (पुं.) पुरुवंशी प्रतीय राभनो पुत्र, प्रतीप राज्ञः पुत्रः, स सुमेरुसमीपे कलापग्रामे योगी भूत्वा आस्ते, स कलौ लुप्तं चन्द्रवंशं पुनः सत्ययुगे Jain Education International १११३ प्रतिश्रवसः भावयिष्यति इति श्रीभागवतम् । प्रतीपः, प्रतीपः खलु शैव्यामुपयेमे सुनन्दां नाम, तस्यां पुत्रानुत्पादयामास देवापिं शान्तनुं, वा हलीकश्चेति महा० १।९५।४४-४५ । देवाभीष्ट त्रि. (देवानामभीष्टम् ) हेवीने वहातुं याहेतुं. देवाभीष्टा स्त्री. (देवाभीष्ट+टाप्) नागरवेल, तांबूस. देवायतन न. ( देवानामायतनम् ) ठेवण, देवमन्दिर -न देवायतनं गच्छेत् कदाचिद् वा प्रदक्षिणम् । न पीड येद् वस्त्राणि न देवायतनेष्वपि कूर्मपुराणे । स्वर्ग. देवायुध न. ( देवस्य इन्द्रस्य आयुधम् ) ईन्द्रनुं धनुष, ઇન્દ્રનું વજ્ર, દેવનું અસ્ત્ર. देवायुस् न. ( देवानामायुः) हेवानुं आयुष, देवताखीनी खावरहा. देवारण्य न. ( देवप्रियं देवभूयिष्ठं वा अरण्यम्) देवोद्यान, દેવને ક્રીડા કરવાનું ઉદ્યાન, તે નામનું એક તીર્થ. (न. जै प्रा. देवरण) देवतानुं खरएय-भंगल, તમસ્કાય. देवारि पुं. (देवस्य अरिः) राक्षस, असुर. देवार्पण न. ( देवेषु अर्पणम्) हेवीने अर्पा 5 ते. देवार्य पुं. (देव इव आर्यः) भगवान महावीरनुं खेड नाम- 'अरिष्टनेमिस्तु नेमिर्वीरश्चरमतीर्थकृत् । महावीरो वर्द्धमानो देवाय ज्ञातनन्दनः' - हेमचन्द्र० । देवार्ह त्रि. (देवानर्हति अर्ह + अण्) हेवीने अर्पण रवा साय, हेवोने छान हेवा योग्य (न. देवायार्हम्) 'सुरपर्ण' नामनुं वृक्ष. देवालय पुं. (देवानामालयः) स्वर्ग, देवमंदिर, छेवण - त्यज देवालय शक्र ! यथेष्टं व्रज वासव ! - देवीभाग० ५।४ । ४ । ; - क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् - सा० द० ३।८६ | देवालया स्त्री. (देवानामालयं यस्याम्) सहदेवानी वेलो. देवाला स्त्री. (देवानपि आलाति स्वायत्तीकरोति आ + ला+क) ते नामनी खेड रागिणी. देवावास पुं. (देवानां आवासो वासस्थानम्) पीपणानुं झाड, स्वर्ग, देवमंदिर, भेरुपर्वत- 'देवावासः शुभः पुण्यो गिरराजो हिरण्मयः' - हरिवंशे । देवावी पुं. (देवानवति, अव् प्रीणने + औणादिक ई) देवीने तर्पण डरनार सोभ (पुं. देवा अव्यन्ते तर्प्यन्तेऽस्मिन् आधारे ई) देवतर्पशना आधारभूत यज्ञ.. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy