SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ देववायु-देवसात् शब्दरत्नमहोदधिः। ११११ देववायु पुं. (देवानां वायुरिव) मा२मा भनुनो ते. नमन । देवशेखर पुं. (देवः क्रीडाप्रदः शेखरोऽस्य) मन:मे. पुत्र. ___ उम२. नामर्नु वृक्ष. (पुं. न. देवानां शेखरः) हेवोनो देववाहन पुं. (देवान् हवींषि वाहयति प्रापयति, वह+ भुट. णिच+ल्यु) वनि-शनि. (न. देवानां वाहनम्) हेवान, देवश्रवस् पुं. (देवं दिव्यं श्रवः अस्य) ते. नामना वाउन. વિશ્વામિત્રનો એક પુત્ર, વસુદેવનો ભાઈ. देवविद्या स्त्री. (देवज्ञानार्था विद्या) निरत विद्या. देवश्री स्त्री. (देवानां श्रीः) हेवीन. मी. (पुं. देवान् देवविश, देवविशा स्त्री. ब. व. (देवानां विशः। श्रयति हविनिन सेवते श्री+क्विप्) यस.. देवविश् टाप्) हेव, मनुष्य, भ२६९. देवश्रुत् त्रि. (देवेषु श्रूयते, श्रु+क्विप्+तुक्) ali. देवविश त्रि. (देवं विशति, विश्+क) हेवन. 09-0२, प्रध्यात. विविषय लिए[य ४२॥२- 'चैत्यालोकादृते न स्यात् । देवश्रुत पुं. (देवेषु श्रुतः विख्यातः) श्वर, ना२६, प्रायो देवविशा मतिः' -सागारध० । शास्त्र. -स तस्याञ्जनयामास पुत्रांश्चतुर एव हि । देववी त्रि. (देवं वेति कामयते, वी+कान्त्यादिषु क्विप्) कृष्णं गौरप्रभं चैव भूरिं देवश्रुतं तथा . દેવ પ્રત્યે પ્રાર્થના કરનાર, દેવની ઈચ્છા કરનાર, देवीभाग० १।१९।४१। (पुं. जै. प्रा. देवस्सुय) देववीति स्त्री. (देवानां वीतिः, वी खादने+क्तिन्) જબૂદ્વીપના ભરતખંડમાં થનાર છઠા તીર્થંકરનું નામ. દેવોનું ભક્ષણ. देवश्रेणी स्त्री. (देवानां श्रेणीव) भूव नभनी बता देववृक्ष पुं. (देवप्रियो वृक्षः) भंडा२ वृक्ष, गुगणन, काउ, हेवानी. पंडित. સાતપુડાનું ઝાડ. देवश्रेष्ठ (पुं.) मारमा भनुनो . पुत्र. (त्रि. देवेषु देववृत्ति स्त्री. (देवकृता उणादिसूत्रस्य वृत्तिः) व्या४२९॥नी. ___ श्रेष्ठः) हेवीमा श्रेष्ठ. 6uहि सूत्रनी से वृत्ति. देवसदन न. (देवानां सदनम्, सीदत्यत्र सद् आधारे देवव्यचस् त्रि. (देव+वि+अञ्च् गतौ+कसुन्) वाथी ल्युट्) हेवगड, विमंदिर, हेवण. (त्रि. देवानां व्याप्त. सदनमाधारः) हेवोनो घर, हेवान माश्रय. ३५.. देवव्रत पुं. (देवं अपरिग्रहादिरूपत्वात् द्योतनशीलं देवसभा स्त्री. (देवानां सभा) सुधर्म नामनी हैवानी व्रतमस्य, यद्वा देवस्येव व्रतं स्थिरप्रतिज्ञा यस्य) સભા, રાજાની સભા. શાંતનુ રાજાના પુત્ર ભીખપિતામહ, ભીષ્માચાર્ય- | देवसभ्य त्रि. (देवनं देवः क्रीडा तस्य सभा तत्र चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् । स्वयं सीदति यत्) असाहीनी. समामा असना२, २मनार न कृतवान् राज्यं तस्माद् देवव्रतोऽभवत्- सभास.६, २॥री, 131, २मतियाण. (त्रि. देवानां देवीभाग० १।२०।१९। (न. देवप्रीत्यर्थं व्रतम्) हेवन. सभायां साधुः यत्) हेवोनो सभ्य, हेवोनी-२%80नी. પ્રસન્ન કરવા માટેનું વ્રત. સભામાં બેસનાર. देववतिन् त्रि. (देवार्थं व्रतमस्य इनि) हेवन प्रा.लि. भाटे देवसर्षप पुं. (देवप्रियः सर्षपः) ते नमर्नु . वृक्ष. વ્રત આચરણ કરનાર. देवसह (पुं.) . नामनी में पर्वत. (न. देवं सहते देवशत्रु पुं. (देवानां शत्रुः) असुर, हैत्य, विनो हुश्मन, सह्+अच्) ते. नामनु, मे. मिक्षासूत्र. તે નામે “સુશ્રુત'માં કહેલ એક દેવગણ. देवसहा स्त्री. (सहते या सह+अच्+टाप् देवस्य सहा) देवशर्मन् पुं. (देव इव शर्मा अशुभनाशकः श+मनिन्) ___ 'दण्डोत्पला' नामनी मे. औषधि. બ્રાહ્મણનું એક નામ, તે નામના એક ઋષિ. देवसात् अव्य. (देवाय देयं देवाधीनं वा करोति कात्न्ये न देवशस् अव्य. (देव+बाहु. शस्) हेवीम.i, हेव. विधे.. सम्पद्यते क्रादियोगे, देये वा देव+साति) संपू देवशालि पुं. (देवप्रियः शालिः) विमात.. રીતે દેવને પ્રાપ્ત થાય તે, દેવને અર્પણ કરવું, અથવા देवशिल्पिन पं. (देवानां शिल्पी) विश्वम. हेवने, स्वाधीन. २ -जित्वा वा बहुभिर्यज्ञैर्यजध्वं देवशुनी स्त्री. (देव इव प्रभावान्विता शुनी) वि.स.२५॥ भूरिदक्षिणः । हता वा देवसाद् भूत्वा लोकान् પ્રભાવશાળી, સરમા નામની એક કૂતરી. प्राप्याथ पुष्कलान् -महा० ७।१८७।५८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy