SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ दृष्टिविक्षेप – देवकपुत्री ] दृष्टिविक्षेप पुं. (दृष्टेर्विक्षेपः) ङटाक्षथी भेवु, न४२नुं पडवु, भेवामां विघ्न. दृष्टिविपर्यास पुं. (दृष्टेर्विपर्यासः जै. प्रा. दिट्ठिविपरियास) दृष्टिनो विपर्यास, ब्रान्तिथी भित्रने शत्रु અને શત્રુને મિત્ર તરીકે જોવું. તે. दृष्टिविपर्यासदण्ड पुं. (जै. प्रा. दिट्ठिविपरियासदण्ड) ભ્રાન્તિથી મિત્રને દુશ્મન માની લઈ તેનો ઘાત કરવાથી લાગતી ક્રિયા, તેરમાનું પાંચમું ક્રિયાસ્થાનક. दृष्टिविभ्रम पुं. (दृष्टेविभ्रमः विलासभेदः) नेत्रनो खेड प्रहारनो विवास, खांजनो ईशारो, भेवामां आन्ति दृष्टिविशेष पुं. (दृष्टेर्विशेषः) तीरछी - वांडी नभरे भेते. दृष्टिविष पुं. (दृष्टौ विषो यस्य) यांजमा फेरवानी એક જાતનો સર્પ. दृष्टिविषभावना स्त्री. (जै. प्रा. दिट्ठिविसभावणा) 2. નામનું એક કાલિક સૂત્ર. दृष्टिविषी स्त्री. (दृष्टिविष + स्त्रियां जातित्वात् ङीष् ) આંખમાં ઝે૨વાળી સાપણ-સર્પિણી. दृष्टिवृद्धि स्त्री. (दृष्ट्याः वृद्धिः) अभिनंदन बधाई जावी. दृष्टिसीमा स्त्री. (दृष्टेः सीमा) आभ्यां सुधी भे शड़े ते ६, क्षिति४. शब्दरत्नमहोदधिः । ११०३ | देव् (देवने, भ्वा. आत्म. अ. सेट्-देवते) रभवुः जेलकुं, डीडा ४२वी. देव पुं. (दीव्यति आनन्देन क्रीडति दिव् + अच्) देवता, नाटडनी भाषाभां राम, भेध, पारो-पार६, पोताना વ૨નો નાનો ભાઈ-દિયર, બ્રાહ્મણોની ઉપાધિનો એક लेह, परमात्मा, ईश्वर, जाजड, भूर्ख, विष्णु, देवहारनुं आउ, होता-हवन डरनार, पुरुष. (त्रि.) पृभ्य, हेहीप्यमान, तेभ्स्वी हीस्त, छाता (न. दीव्यति अनेन) न्द्रिय -न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः - मुण्डकोप० ३।११८ । (पु. न. जै. प्रा. देव) भवनपति, व्यन्तर, भ्योंतिष्ठ અને વૈમાનિક દેવતા, અંજનક પર્વતના સિદ્ધાયતનના खेड द्वारनुं नाम, स्वामी, राभ, भाषिक, गंधविष्ठयनी પૂર્વ સહરદ ઉ૫૨નો વખારા પર્વત, દેવદ્વારના અધિપતિ દેવતાનું નામ, એ નામનો એક દ્વીપ, એ નામનો એક समुद्र, भेध -क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम्-महा० ३ । २३५ | २३ | खाश, દેવાધિદેવ, ભવિષ્યકાળના તે નામના ૨૨મા તીર્થંક૨, साधु, भुनि.. देवऋषभ पुं. (देवश्चासौ ऋषभश्च ) ऽश्यपनी उन्या के ધર્મની એક પત્ની હતી તેમાં ઉત્પન્ન થયેલો ધર્મનો खे पुत्र. (पुं. देवः पूज्यश्चासौ ऋषभश्च प्रकृतिवद्भावः) આદિ બ્રહ્મા શ્રી ઋષભદેવ તીર્થંકર-ભગવાન. देवऋषि पुं. (देवानामृषिः पूज्यत्वात् प्रकृतिवद्भावो वा) नारह वगेरे हेवोना ऋषि दृष्ट्वा स्त्री. (दृश् + क्त्वा) भेहने, हेजीने. दृह् (भ्वा. पर. अ. सेट्-दर्हति) वधयुं, वृद्धि याभवु. दृहित त्रि. (दृह् + क्त) वधेसुं वृद्धि पामेसुं. हृ (भये. भ्वा पर. अ. सेट्-दरति) उवु, जीवु, लय पाभवु (विदारे, दिवा पर. स. सेट् दीर्यति) विदारे, क्या. पर. स. सेट् - दृणाति) झावुं थी. कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया जिह्वया - वेणी० ३। - ऐन्द्रिः किल नखैस्तस्याः विददार स्तनौ द्विजः - रघु १२ । २२ । - चित्तं विदारयति कस्य न कोविदारः ऋतु० ३।६। दे ( पालने भ्वा. आ. सक. अनिट् दयते) पाण, रक्षा, राजवं. देदीप्यमान त्रि. (पुनः पुनः अतिशयेन वा दीप्यते यः दीप् + यङ् + शानच् ) तेभ्स्वी, खोप, अत्यंत प्राशतुं. देय त्रि. (दा+कर्मणि यत् ईद्यति इत्यनेन ईत्) हेवा યોગ્ય-આપવા યોગ્ય; દાન કરવા યોગ્ય विभावितैकदेशेन महदभियुज्यते - विक्रमाङ्क ० ४ । १७ Jain Education International देवक त्रि. (दिव् + ण्वुल्) जेवनार, रमनार, डीडा डरनार, रमतियाण. (पुं.) श्रीकृष्णनी माता हेवडीनो पिता, ते नामनो खेड गन्धर्वनो पति - यस्त्वासीद् देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः - महा० १ । ६७ । ६९ । देवकपुत्री, देवकसुता, देवकात्मजा, देवकी स्त्री. (देवकस्य पुत्री / देवकस्य सुता-आत्मजा / देवक+ ङीष् - जै. प्रा. देवई) श्रीकृष्णनी माता देवडी, अंजूदीपना ભરતખંડમાં થનાર ૧૧મા તીર્થંકરના પૂર્વ ભવનું नाभ - देवकी रोहिणी चेमे वसुदेवस्य धीमतः । रोहिणी सुरभिर्देवी अदितिर्देवकी ह्यभूत् ।। कश्यपो वसुदेवश्च देवमाता च देवकी - ब्रह्मवैवर्ते । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy