SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ दृढरुचि - दृठेषुधि] दृढरुचि (पुं.) डुशद्वीपना पति हिरण्यरेतस पैयव्रतनो पुत्र. (त्रि. दृढा रुचिर्यस्य) स्थिर रागवा, प्रजस शिवाणु, दृढ समतिवाणुं. (स्त्री. दृढा रुचिः ) ६७अत्यन्त रुथि, अत्यन्त प्रीति, ४२छा, समतिसभ्यत्व श्रद्धा- 'हीनोऽपि रुच्या रुचिमत्सु तद्वत् । ' दृढलता स्त्री. (दृढा कठिना लता) पातास गारुडी नामनो वेलो. शब्दरत्नमहोदधिः । ढलोमन् त्र. (दृढानि लोमानि यस्य ) ४४ वाज वाणुं, वांटवाणुं. (पुं.) भूंउ-४२. दृढलोमा, दृढलोम्नी स्त्री. (दृढानि लोमानि यस्याः टाप् / दृढलोमन् स्त्रियां ङीप् वा) भूंडा, डुम्री, કઠણવાળવાળી સ્ત્રી. दृढवर्मन् त्रि. (दृढं वर्म यस्य अनङ्) भजूत अन्तरवाणुं. (पुं.) ते नामे धृतराष्ट्रनो पुत्र. दृढवल्कल पुं. (दृढं वल्कलमस्य) सोपारीनुं झाड, लघुयनुं झाड. (त्रि.) ४४ छासवाणुं. दृढवल्कला, दृढवल्का स्त्री. (दृढं वल्कलं यस्याः) ભીંડી-આંબોઈ નામની વનસ્પતિ. दृढवृक्ष पुं. (दृढ: वृक्षः) घाउ नाभे वनस्पति- धववृक्ष. दृढव्य (पुं.) ते नामे खेड ऋषि, दृढव्रत त्रि. (दृढं व्रतं यस्य) स्थिर संस्यवाणुं, ६ढ व्रतवाणुं. (पुं.) खेड छैन तीर्थरनुं नाम (न. दृढं च तद्व्रतं च ६७ व्रत, जयस संस्थ दृढसंध त्रि. (दृढा सन्धाऽस्य) भ४भूत प्रतिज्ञावाणु, अग व्रतवाणुं, स्थिर साधनवाणुं कृतसन्धाबन्धा रोषान्धा सा कन्धागारं प्रविवेश' जीवं. च. का. । (पुं.) ते नामे धृतराष्ट्रनो खेड पुत्र. दृढसन्धि त्रि. (दृढः सन्धिर्यस्य) भभूत सांधावाणुं. છિદ્ર ન રહે તેમ સાંધેલું, દૃઢ સાધનવાળું. (पुं. दृढश्चासौ सन्धिश्च) भष्ठभूत संधि. दृढसूत्रिका स्त्री. (दृढं सूत्रं यस्याः सूत्र + ठन्+टाप् अत इत्वम्) भूर्वा-भोरवेल नामनी खेड वेसडी. दृढसेन पुं. (दृढा सेना यस्य) ४नभेष्ठयना वंशमां पेठा થયેલ તે નામનો એક રાજા. दृढसौहृद त्रि. (दृढं सौहृदं यस्य) स्थिर मित्रतावाणु, मैत्री मां जयस - ६४. दृढस्कन्ध पुं. (दृढः स्कन्धोऽस्य) खेड भतनुं झाड - क्षीरीवृक्ष. (त्रि. दृढः स्कन्धोऽस्य) ६ढ स्न्धवाणुं. Jain Education International १०९९ दृढस्यु (पुं.) अगस्त्य ऋषिनी लोपामुद्राथी उन्मेसी પુત્ર ઈષ્મવાહ ઋષિ. दृढहनु (पुं.) सभीढवंशी खेड राम. दृढ़हस्त पुं. (दृढः हस्तः हस्तव्यापारोऽस्य) तलवार વગેરે વાપરવામાં દઢ હાથવાલો યોદ્ધો. (કું.) ધૃતરાષ્ટ્રનો ते नामनो खेड पुत्र. (त्रि. दृढः हस्तो यस्य) भजूत હાથવાળું. दृढा स्त्री. ( दृह् + क्त+टाप्) लोयांजली. दृढाक्ष पुं. (दृढेsक्षिणी यस्य) ते नामनो खेड राभ. दृढाङ्ग न. ( दृढमङ्गमस्य / दृढं च तदङ्गं च) हीरो.. (त्रि.) भजूत अंग-शरीरवाणुं. दृढादि (पुं.) व्या२शशास्त्र प्रसिद्ध ते नामनो खेड शब्द गए. स च यथा- दृढ, परिवृढ, वृढ, भृश् कृश्, वक्र, शुक्र, चुक्र, आम्र, कृष्ण, लवण, ताम्र, शीत, उष्ण, जड, बधिर, पंडित, मधुर, मूर्ख, मूक, जवन । दृढायु (पुं.) त्रीभ सावश मनुनो ते नामनो खेड पुत्र. दृढायुध पुं. (दृढमायुधं तद्व्यापारो यस्य) युद्ध भार्गभांथी पाछी नहीं इरनार योद्धो-शूरवीर. (पुं.) धृतराष्ट्रनी તે નામનો એક પુત્ર. दृढायुष् (पुं.) खूद्वीपना भरत क्षेत्रमां थनार पांयमा તીર્થંક૨ના પૂર્વભવનું નામ, ભરતક્ષેત્રના એક ભાવી दुस.१२. दृढाश्व (पुं.) धुंधुमार राभनो पुत्र. दृढिमन् पुं. (दृढस्य भावः इमनच्) ६ढता, भभूतपशुं अगप-दाढ. दृढीकरण न दृढीकार पुं. (दृढ + च्वि+कृ+ ल्युट् च्वेश्च दीर्घ/ दृढ+च्वि+कृ+घञ् दीर्घश्च) ६७ ४२ तेत ते. दृढीकृत त्रि. (दृढ + च्वि + कृ + क्त दीर्घश्च) मनुजूत दुरेल, छढ रेल, पुष्ट रेल - दृढीकृतविशुद्धदृक्' - सागरध० । दृढीभवन न, दृढीभाव पुं. (दृढ + च्वि + भू+ ल्युट् दीर्घश्च/दृढ+च्वि+भू+घञ् दीर्घश्च) भबूत थवु, ढ, खग, पुष्ट थवु. भूत त्रि. (दृढ + च्व भू+क्त दीर्घश्च) ६ढ थयेस, मजूत थयेल, पुष्ट थयेस. दृढेयु (पुं.) ते नामनो से ऋषि बुधि पुं. (दृढं यथा स्यात्तथा बद्धः इषुधिर्येन) भजूत लाथावानो योद्धो. (पुं.) ते नामनो खेड रा.भ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy