SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १०९६ शब्दरत्नमहोदधिः। [दूषक-दृक्कर्ण दूषक त्रि. (दूषयतीति दूष+णिच्+ण्वुल) - | दूष्य त्रि. (दूष्यते इति दूष्+णिच्+यत् उपधाया ऊत्वं च) कूटशासनकर्तृश्च प्रकृतीनां च दूषकान् -मनौ० ९।२३२ । ६८९॥ २॥५.वा योय -सीरत्नं दुष्कुलाच्चापि દોષજનક, દૂષિત કરનાર, દોષ મૂકનાર ખળ, દુષ્ટ- विषादप्यमृतं पिबेत् । अदृष्या हि स्त्रियो रत्नमाप इत्येव नाय. धर्मतः -महा० १२।१६५।३२ । दूषित. ४२वा योग्य, दूषण त्रि. (दूषि+कर्तरि ल्यु) होषवाणु, दुष्ट, पद- निंध, २४यनी ॥२॥ २॥२ -राज्योपघातं कुर्वाणा ये 'पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । पापा राजवल्लभाः । एकैकशः संहता वा दृष्यांस्तान् स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट्' -हि. दे. परिचक्षते - कामन्दकीय-नीतिसारे-६।९। (न.) ij(न. दूषि भावे ल्युट) होष- नोलूकोऽप्यवलोकते वस्त्रनु घ२, ५२, (न. जै. प्रा. दूसि) :- श. (न. जै. यदि दिवा सूर्यस्य किं दूषणम्-भर्तृ० २।९३। -हा प्रा. दूस) वस्त्र-या६२, तमु-५८टी. हा धिक् परगृहवासदूषणम् -उत्तर० १।४०। (भूल, । दूष्यगणिन् (पुं. जै. प्रा. दूसगणि) मे. हैनायार्यદોષ મૂકવો, કુમારિકા ઇત્યાદિની ઉપર બળાત્કાર લોહિતાચાર્યના શિષ્ય. 5२वो ते. (पुं. जै. प्रा. दूषण) रावनी भासीनो दूष्यमित्र पुं. (जै. प्रा. दूसमित्त) भौयवशनो नाश थया पुत्र. (पुं.) ते. ना. मे. राक्षस-रानो us. પછી પાટલિપુત્રમાં અભિષિક્ત તે નામે એક રાજા. दूषणात्य (नामधा. उभ. अक. सेट-दूषणायति, ते) दूष्या स्त्री. (दूष्यते इति दूष्+णिच्+यत्+टाप्) tथान દોષારોપ કરવો. દો धवानी होरी-हाथीनो त. दूषणाय त्रि. (दूष+शानच्) घोष भूतुं, न.२ ७२तुं. दूष्युदर न. (दूषिभिर्दोषैः कृतमुदरं तन्नामा रोगः) वैध. दूषणारि पुं. (दूषणस्य राक्षसस्यारिः) श्रीराम, रामचंद्र. પ્રસિદ્ધ તે નામનો એક ઉદર રોગ. दूषयित्नु त्रि. (दूषि+शीलार्थे इत्नुच्) दूषित. ४२८२, दृ (आदरे तु. आ. सक. अनिट-द्रियते) सड२ ४२वो भ्रष्ट ४२नार, जगाउनार. -द्वितीयाद्रियते सदा-हितो० प्र० ७। j, भान दूषयितृ त्रि. (दूषि+णिच्+तृच्) हुभारि.6५२ पार आप, -'निपीय यस्य क्षितिरक्षिण: कथां तथाऽકરનાર, દૂષિત કરનાર-ભ્રષ્ટ કરનાર. ऽद्रियन्ते न बुधाः सुधामपि' -नैष० ११। मन दूषित त्रि. (दूषि+क्त) दूष९ माद -दूषितः सर्वलोकेषु Ausj, ध्यान. २j -भूरि श्रुतं शाश्वतमाद्रियन्तेनिषादत्वं गमिष्यति-रामा० । ४५ो. हा j, दूष! मा० १।४। (वधे. स्वा. पर. स. अनि-दृणोति) वध प्राप्त. ४२८, प्रष्ट ४२j, होप. पामेj, -न भीतो ४२वी, भारी नाम, १२ भा२j.. मरणादस्मि के केवलं दषितं यश:-मच्छ० १०।२७। दृक स्त्री. (पश्यत्यनेन दृश+करणे क्विप) सजनेत्र व्यभियान सावेडं मास, अगस, जा. (पुं. सोयन -दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । जै. प्रा. दूसिअ -दूसित-दूसिय) में 4.51२नो. नपुंस.. विरूपाक्षस्य जायिनीस्ताः स्तुमो वामलोचनाः-सा० दूषिता स्त्री. (दूषित+स्त्रियां टाप्) उन्या अवस्थामा द० । (स्री. पश्यत्यनेन+भावे क्विप्) शन -तां બગડેલી, જે કન્યાનો બલાત્કારે સંભોગ થયો હોય नाध्यगच्छद् दृशमत्र सम्मताम् । प्रपञ्चनिर्माणविधिर्यया ते. भवेत्-भाग० २।९।५। बुद्धि. (त्रि. पश्यतीति दूषिन् (त्रि. दूष्+णिनि) दूध प्राप्त. ४२८२, दुष्ट, दृश्+कर्तरि क्विन्) लोना२. (न. दीर्यते इति वा. घोषवाणु, दूषएा दावनार. (पुं. जै. प्रा. दसि) कक् ह्रस्वश्च न कित्वम्) जाडो, छिद्र. નપુંસકનો એક ભેદ. दृकाण न., दृक्काण पुं. ज्योतिषशास्त्र. प्रसिद्ध शिनी दूषि, दूषिका, दूषी, दूषीका स्त्री. (दुष्+इन/दूषि ત્રીજો દશાંશ રૂપ અંશ. स्वार्थे कन् टाप्/दूषि+ङीष्/दूषयतीति दूषि+ईकन् । दृक्कर्ण पुं. (दृक् नेत्रमेव कर्णोऽस्य) सर्प, ना -दृक्कों ततष्टाप्) भजनो मेस-या५31, रंगनी पाछी, दूष.. मशकः शिला सरसिजं बाणो जलौकाः शुकः, કરનારી સ્ત્રી. शुभ्रांशुर्गणको कुलोत्तमबली पान्थो नमश्चातकः । दूषीविष न. (दूषयतीति दूषि बाहुलकात् ई ततः वादी चक्रचरो बको मधुलिहो लालाटिको लम्पटः, कर्मधारयः) मंत्र, धातु, पुट्टी, औषधि वगैरेथा तरे श्रीमद्भोज ! भवन्तु विंशतिरमी त्वद्वैरिणां सेवकाः ते विष. -विषं हि दूषीविषतामुपैति-माधवाकरः । । -कश्चित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy