SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ १०९४ शब्दरत्नमहोदधिः। [दूतकर्म-दूरविभिन्न दूतकर्म न. (दूतस्य कर्म) स्थनी. संशो पाया | दूरग, दूरगत, दूरगामिन् त्रि. (दूरं गच्छति, दूर+ वो ते. गम्+ड/दूरं गच्छति, दूर+गम्+णिनि) ९२ ४८२दूतघ्नी स्री. (दूतं खेदं हन्ति हन्+टक्+ङीप्) ४६० __ दूरगतमन्मथाऽक्षमेयं कालहरणस्य-श० ३। छेटे ४२. પુષ્પી નામનું એક વૃક્ષ. (पुं. दूरं गच्छति दूर+गम्+ड/दूरं गच्छति दूर+गम्+ दूतता स्त्री., दूतत्व न. (दूतस्य भावः तल् टाप्-त्व) णिनि) 4. दूत५, दूत उभ, स६५. दूरंगम त्रि. (दूरं गच्छतीति, गम् बा. वेदे ख मुम् च) दति, दतिका, दती, दतीका स्त्री. (द बाह. ति. ६२४ना२. छेटेना२. साधेना .२. दीर्घश्च दूयते नायकादिवार्ता- हरणादिनेति/दूतिरेव दूरतस् अव्य. (दू+तसिल्) दूरथी, छेटेथी- तद् राज्यं स्वार्थे कन् ततष्टाप् अत इत्वम्/दूति वा डीप जै. दूरतस्त्यजेत्-पञ्च० ५।६९। - वहति च परीतापं प्रा. दूई) -प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः- __दोषं विमुञ्चति दूरतः-गीत० २। दी , माघेथी.. रघौ० १८५३। -दूतिका परकार्येण त्रयो दोषाः दूरता स्री., दूरत्व न. (दूरस्य भावः तल ततष्टाप्स्वयं कृताः-पञ्च० १।१७८। -दूत्यः सखी नटी त्व) २५, छे14 दासी धात्रेयी प्रतिवेशिनी । बालाः प्रव्रजिता कारू: । दूरदर्शन न. (दूरात् दर्शनम्) दूरथी हो त, cirl. शिल्पिन्याद्याः स्वयं तथा ।। कलाकौशलमुत्साहो नरे त. (न. दूरतो दृश्यतेऽनेन) दू२था. ठोवान भक्तिश्चित्तज्ञता स्मृतिः । माधुर्यं नर्म विज्ञानं वाग्मिता | यंत्र, दूरबीन. (त्रि. दूरे दर्शनं यस्य) दूरथी लोनार, चेति तद्गुणाः ।। एता अपि यथौचित्यादुत्त- | छेटेथी. होनार. माऽधममध्यमाः-सा० द० ३।१२६-१२७ । संश... दूरदर्शनी, दूरदर्शिनी स्त्री. (दूरदर्शन+स्त्रियां जातित्वात् नारी स्त्री. 2. स्त्री, या २31, वनस्पति धोणी ङीष/दूरदर्शिन +ङीप) पक्षिी . रिंगए., Puी. पाउस, भेना पं . दूती (जै. प्रा. | दूरदर्शिन् त्रि., दूरदृश् पुं. (दूरात् दूरमपि वा पश्यतीति दूई) छैन साधु भाटे मिक्षानो होष. " दृश्+णिनि-क्विप्) दूरथी. 5 5२, छटेथा ना२, दूतीपिण्ड पुं. (जै. प्रा. दूईपिंड) समायार भोपाथी. भविष्यन नेनार. (पु.) पंडित, विद्वान, पक्षि.. પ્રાપ્ત થયેલી ભિક્ષા. दूरदृष्टि स्त्री. (दूरात् दृष्टिः ) cial. न.४२, दूर थी. को दूत्य न. (दूतस्य भावः कर्म वा दूत+य) इत५५j, दूत- म -वचनं च यथाऽस्माभिदूत्ये नः कृष्णविग्रहे- दूरपातिन् त्रि. (दूरं पतति पत्+णिनि) दूर छेटे २3न२, हरिवंशे १०९।४९। २. ४नार. (पुं.) 4. दून, दूनवत् त्रि. (दु+उपतापे क्तः तस्य नः दीर्घश्च। दूरबोधिन् (त्रि.) दूरथी भारी साय ते थिया२. दूत+मतुप्) भाग वगेरेना परिश्रमथा. थाड गये, दूरभव्य पुं. (जै. प्रा. दूरभविय) aidu समये भुस्ति संतu५. पामेला- 'पित्तेन दूये रसने सितापि तिक्तायते ___प्राप्त. ७२ना२ ®q. हंसकुलावतंस ?' - नैष० ३।९४। (त्रि. जै. प्रा. | दूरभाज् त्रि. (दूरं भजति भज्+क्विप्) छेटेर्नु, idi, दूण) उशन. ४२j - हा ! पियवयंत दूणो मए तुमं' -स० -७६३ । (पुं. जै. प्रा. दूण देशीनाम० थी.. दूरभिन्न त्रि. (दूरं यथा स्यात्तथा भिन्नम्, भिद्+क्त दूप्र (त्रि.) mauj २०५२. तकारस्य न) घायल येडं, ९ भी थये.यु, दूर दूर (सी.) ॥१॥३५. हेवतानो मेह. (त्रि. दुनोति दुःखेन सुधा. हायेस.. ईयते गम्यते वा दु+र दीर्घः, अथवा दुर्+इन् । दूरमूल पुं. (दूरेऽसन्निकटे मूलं यस्य) मुं४ नामर्नु इकारस्य लोपे रेफे परे पूर्वाणोः दीर्घश्च) दूर-छेटुं- घास. (त्रि.) ९२ सुधीन भूणियiauj. किं दूरं व्यवसायिनाम्- चाणक्य० ७३। दू२ २३८१, दूरयायिन् त्रि. (दूरे याति) २ ४नार, साधे. ना२. भोटे संतरे २८ -शरीरस्य गुणानां च दूरवस्त्रक त्रि. (दूरे वस्त्रं यस्य कप्) नन-ना. दूरमत्यन्तमन्तरम् शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो दूरविभिन्न त्रि. (दूरे यथा स्यात्तथा विभिन्नम्) भूण गुणाः-हितो० ११४३। સ્વભાવથી નિરાળું, બીજા સ્વભાવનું, બધાથી અલગ, दूरम् (अव्य.) दूरथी, छेटे. दूर यतुं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy