SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ दुराक्रम-दुरालभ] शब्दरत्नमहोदधिः । १०७९ दुराक्रम त्रि. (दुःखेन आक्रम्यतेऽसौ दुर् + आ + क्रम्+ | दुराधि पुं. (दुष्टा आधिः दुर् + आ + धा+कि) हुष्ट, खल्) अभित, भुश्डेसीथी हारे तेवु, भुरडेसीथी विनताय मानसिङ पीडा (त्रि. दुष्टा आधिर्यस्य) हुष्ट તેવું, ઉલ્લંઘન કરાય નહિ તેવું. મનોવ્યથાવાળું. दुरानम त्रि. (दुःखेन आनम्यतेऽसौ दुर् + आ + नम् णिच् कर्मणि खल) भु‍डेसीथी नभाववा योग्य दुःजथी नभावी शाय ते 'स विचिन्त्य च धनुर्दुरानमम्रघु० । दुराचर त्रि. (दुःखेन आचर्यते, दुर्+आ+चर्+कर्मणि खल्) भुश्डेलीथी खायरवा योग्य, दुःजथी सायरशीय. (त्रि. दुष्टमाचरतीति आ + र् + अच्) जराज रीते આચરણ કરતું, દુષ્ટ આચરણવાળું. दुराचार त्रि. (दुष्टः आचारो यस्य) जराज सायरशवाणुं, दुर्भवानुं दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाःअध्यात्मरामायणे । (पुं. दुष्टश्चासौ आचारश्च जराज आयार, हुष्टुभ, जराज यालयसंगत. दुराढ्य त्रि. (दुःखेन आढ्यः) अंगाल, निर्धन, हरिद्र. दुराढ्यंकर (दुःखेन आढ्यं क्रियते खल-मुम् ) दुःजथी તવંગર કરી શકાય તેવું, ગરીબ કરેલું. दुराढ्यम्भव त्रि. (दुःखेन अनाढ्येनाढ्येन भूयते दुर् च्व्यर्थे आढ्ये कर्तरि उपपदे भावे खल्-मुम् ) दुःथी અનાઢ્યનું આઢ્ય થવું તે. दुरात्मता स्त्री, दुरात्मत्व न. ( दुरात्मनो भावः तल् टाप्-त्व) दुरात्मय, दुष्टता. दुरात्मन् पुं., दुरात्मवत् (दुष्टः आत्मा यस्य दुरात्म + मतुप् / अव्य. दुरात्म + तुल्यार्थे वत्) हुष्ट अंतःऽरएवाणुं, दुष्ट आत्मावाणुं, दुष्ट, (पुं. दुष्टः आत्मा) राज अंतःरवाजा पुरुष ठेवु जराज खात्मा, मन. दुराधन, दुराधर (पुं.) ते नामनो खेड धृतराष्ट्रनी पुत्र. दुराधर्ष पुं. (दुष्टान् कर्माणि, राक्षसान् आधर्षति दुर्+ आ+धृष्+अच्) ष्ठिनेन्द्र भगवाननुं नाम, घोणा सरसव. -'दुराधर्षो निरुत्सुकः ' -जिनसहस्र० । (त्रि. दुःखेन ईषदपि धर्षयितुं अशक्यम्, दुर् + आ + धृष्+कर्मणि खल्) पराभव उरवाने खराज्य, દુર્રય, તિરસ્કાર ન કરી શકાય તેવું અનિવાર્ય प्रचकर्षं महासैन्यं दुराधर्षो महामनाः- महा० भा० ९ । १९ । ३२ । दुराधर्षा स्त्री. (दुराधर्ष + स्त्रियां टाप्) हुटुम्बिनी नामनुं खेड वृक्ष. दुराधर त्रि. (दुःखेन आधार्यते, दुर् + आ + धारि कर्मणि खल्) दुःखथी धारा 5री शाय तेवु, दुःजथी चिंतवी शाय तेवुं. (पुं. दुःखेनाधार्यतेऽसौ खल) महादेवशिव.. Jain Education International दुराप त्रि. (दुःखेन आप्यते दुर्+आप्+खल्) दुःजयी भेजववा योग्य ते, दुष्प्राप्य - श्रिया दुरापः कथमीप्सितो भवेत् श० ३।१४ । (न. दुर्+आप्+भावे खल्) हुःजथी भेजवÍ ते-दुष्प्राप्ति दुरापादन त्रि. (दुर्+आ+पाद् + णिच् + ल्युट् ) दुःखथी प्राप्त अर्ध शडे तेवु, छुःसाध्य. दुरापुर त्रि. (दुःखेन आपूर्यते) दु:जयी पूर्ण री शडाय તેવું, મુશ્કેલીથી સંતુષ્ટ થાય તે. दुराराध, दुराराध्य त्रि. (दुःखेन आराध्यतेऽसौ / दुःखेन आराधयितुं शक्यम्) ४नुं खाराधन मुश्डेसीथी थ શકે તેવું, દુઃખે કરી આરાધી શકાય તેવું. दुरारिहन् पुं. (दुष्टमियति दुर् + ऋ + णिनि दुरारी दुर्गामी असुरः तं हन्ति, हन् क्विप्) विष्णु - 'दुरावासो दुरारिहा' - विष्णुस० । दुरारुह पुं. (दुःखेनारुह्यतेऽसौ दुर् + आ + रुह्+घञर्थे कर्मणि क) जीसीनुं आउ, नाजियेरीनुं जाउ - अतः परमगम्योऽयं पर्वतः सुदूरारुहः - महाभा० ३ | १४७ ।९१ । (त्रि.) लेना पर दुःथी यढी शडाय तेवु, दुःखथी आगे तेवु. दुरारुहा स्त्री. ( दुःखेन आरुह्यते दुर् + आरुह्+टाप्) जदूरीनुं झाड. दुरारोह पुं. (दुःखेन आरुह्यते दुर् + आरुह् + खल्) अथंडीडाडीडी नामनुं आशी, स२२. (त्रि. दुःखेन आरुह्यते दुर्+आरुह्+कर्मणि खल् (भावे खल्) हुःजथी यढी શકાય તેવું, મુશ્કેલીથી ચઢાય તેવું. दुरारोहा स्त्री. (दुःखेन आरुह्यते दुर् + आरुह् + खल्+टाप्) શીમલાનું ઝાડ, બીલીનું ઝાડ, નાળિયેરીનું ઝાડ, ताउनुं वृक्ष, जदूरनुं आउ- भीमशाखा दुरारोहा श्मशानस्य समीपतः - महाभा० ४।५ । १४ । दुरालभ पुं, दुरालभा स्त्री. पुं. दुरालम्भा स्त्री. दुरालम्भ पुं. (दुःखेन आलभ्यते स्पृश्यतेऽसौ दुर् + आ+लभ्+खल् / दुरालभ्+दुरालम्भ+खल्+टाप् दुर्+आलम्+खल् आगमविधेरनित्यत्वात् वा मुम् ) For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy