SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १०४८ शब्दरत्नमहोदधिः । [ दानीय - दामिनी अधिपति. दानीय त्रि. ( दीयतेऽस्मै इति दा+सम्प्रदाने अनीयर्) | दामद्धिं पुं. (जै. प्रा. दामड्ढि ) राजेन्द्रनी वृषभसेनानो आापवा योग्य, हेवा साय - सर्वोऽर्च्या जीवनः पाता दानीयः प्रभवो लयः मुग्धबोधे- कारकप्रकरणे । (न. दा+अनीयर् ) छान, अक्षीस, हेवु, खाय ते. दानु त्रि. ( ददाति दा-दाने द्यति दो खण्डने वा कर्तरि नु) छाता, हेनार, खापनार, पराडभी, विश्या, जंडन ४२नार, अपनार, हेवा योग्य सं या दानूनि वेमथुर्दिव्याः पार्थिवारिध: - ऋग्वेदे २ । १२ । ११ । (पुं. दा-दाने + भावे नु) वायु, सुज, छानव (न. दीयते दा+कर्मणि नु) छान, वृष्टि, वरसवुं ते. दानोदक न. ( दानस्योदकम् ) हाथीनो भ६. दान्त त्रि. (दाम्यतीति दम् + कर्तरि क्त दम्+ णिच् + क्त वा) जाह्येन्द्रियने वश ४२नार- क्लृप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः - मनु० ४ | ३५ हमन पामेल, सुशिक्षित जहाहिए, छाता छान डरनार (त्रि. दन्तेन निर्वृतम्, दन्तस्येदमिति वा अण्) तथा जनेयुं, छांतनुं, हांत संबंधी, हस्तीना हांतनुं, हस्तीना छांत संबंधी. (पुं.) हमन5-उमरो, वृक्ष, पर्वतनां શિખર ઉપરનો કૂવો, વિદર્ભ રાજાનો પુત્ર વિશેષ तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ महा० ३।५३।८। अप्सरा विशेष (स्त्री.) विद्युता प्रशमी दान्ता विद्योता रतिरेव च महा० १३ । १९ । ४५ । दान्ति स्त्री. (दम् + क्तिन् दीर्घश्च) इन्द्रिय संयम, इन्द्रिय निग्रह, तप वगेरेना उलेशनी सहिष्णुता, हम-हमन. दापन न. ( दा + णिच् + ल्युट् ) पाववु, छान उराववुं. दापना स्त्री. (जै. प्रा. दायणा) प्रश्ननुं निरा २९८ ४२ ते. दापयित्वा अव्य. (दा+ णिच्+पत्वा) जपावीने, देवरावी. दापित त्रि. (दाप्यते स्म दा + णिच् +कर्मणि क्त) साधेल, वश रेल, हेड रेल, शिक्षा दुरेल, जपावेल, स्वच्छ डुरेसुं. दाप्य त्रि. (दा + णिच् + कर्मणि यत्) उवा योग्य, शिक्षा ४२वा योग्य, अपाववा योग्य-साय . दाम न. ( दीयते इति दो-खण्डने करणे मन्) पशु वगेरेने जांघवानुं हामर्श, छोरी-छोर, भासा - क्षणमलघुविलम्बिपिच्छदाम्नः- शिशु० ४।५०। संदान. (न. दो + भावे मन्) संधान (न. दम्यते अनुशिष्यते दम्+कर्मणि घञ्, बाहुलकात् दीर्घश्च) छाभोहर विष्णु - गोप्याददे त्वयि कृतागसि दाम तावत् भाग० ११८ । ३१ । Jain Education International - दामकण्ठ (पुं.) ते नामनो खेड गोत्र प्रवर्तक ऋषि दामग्रन्थि (पुं.) मत्स्यरा४ विराटनी खेड सेनापति. दामचन्द्र (पुं.) द्रु५६ राभनो खेड पुत्र. दामन् न. ( दो खण्डने + करणभावादी मनिन्) होडवा વખતે પશુ વગેરેનાં પગ બાંધવાનું દોરડું, દોરી, ईसोनी भाषा, गरो-हार आये बद्धा विरह दिवसे या शिखा दाम हित्वा मेघ० ९२ । - कनकचम्पकदामगौरीम् - चौर० १| क्षत वगेरेनां पाटा पर जांधवानो छोर (त्रि. दा+मनिन्) छान खापनारछाता (त्रि. जै. प्रा. दाम) वेलन्धर नागरानी खेड આવાસ પર્વત. दामन त्रि. (दाम्नः इदं अण् ) छोरानुं-घोरडा संबंधी, हाभशानुं - धामणा संबंधी.. दामनपर्वन् न. ( दमनस्येदं दामन अण्, दामनं पूर्व यत्र) चैत्र शुक्ला यतुर्हशी, चैत्र शुद्दी बारस वगेरे. दामनी स्त्री. ( दामन् + स्वार्थे अण् + ङीष् ) पशुने जांधवानी छोरी, छाभ - कीलैरारोप्यमाणैश्च दामनीपाशपाशितैःहरिवंशे ६५ | २४ । (स्त्री. जै. प्रा. दामणी) भगवान કુન્થુનાથની મુખ્ય શિષ્યાનું નામ, દામની આકારનું સ્ત્રી-પુરુષનું એક સુલક્ષણ. दामन्यादि (पुं.) व्यारशास्त्र प्रसिद्ध रोड शब्धगरास च गणो यथा 'दामनि, औलपि, वैजवापि, औदकि, औदङ्कि, आच्युतन्ति, आच्युतदन्ति, शाकुन्तकि, आकिदन्ति, औडवि, काकदन्तकि, शात्रुन्तपि, सार्वसेनि, विन्दुवैन्दवि, तुलभ, मञ्जायन, काकन्दि, सावित्रीपुत्र ।' दामलिस (न.) ते नामनुं खेड शहेर. दामलिह पुं. (दाम लेढि लिह+क्विप्) होर याटनार. दामा स्त्री. (दामन् पक्षे डाप्) छोरी, छोरडु, भाषा, પશુને બાંધવાની દોરી. दामाञ्जन न. ( दाम्नः - अञ्जनम् अञ्चलमपि ) घोडा વગેરેને પાછલા પગ બાંધવાની દોરી, ઘોડાના સામાનનું એક અંગ જેમાં ઘોડા ઉપર બેસનારના પગ રહે છે ते पागडुं-पगहुँ. दामिनी पुं. (दामनस्य अपत्यं इञ्) ६मननो पुत्र, ते नामनो खेड खायुधछवी संघ (स्त्री. दामिन् + ङीष्) विद्युत्, वीसी. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy