________________
१०४४
दहनीय त्रि. (दह्यते दह् + कर्मणि अनीयर् ) जाणवा योग्य..
दहनोपल पुं. (दहनाय वह्नये हितः उपलः) सूर्यान्तमणि, खागियो, अथ, अभ पथ्थर दहनोल्का स्त्री. (दहनस्य उल्का) अग्निनो ताजो. दहर पुं. ( दहति गृहद्रव्यनाशनेन सन्तापयति, दह् + अर)
४२, नानो लाई, जाजड, ४नावरनुं जय्, वा हेव. (न. दहति ताडनमारणाद्यैर्विविधैः दुःखैः जीवान् सन्तापयति, दह + अर) 1२5. (त्रि. दह् + अर) हुर्योध, અતિસૂક્ષ્મ आरुणस्तु साक्षात् हृदयस्थं दहरं सूक्ष्ममेवोपासते - भाग० (१०।८७ । १८ ।) टीकाश्रीधरस्वामी । स्वल्प-अतिशय थोडु. दहराकाश (पुं.) बिघाडाश३प ईश्वर, परमात्मा. दहमान त्रि. (दह् + शानच्) जजतुं, जाणतुं, दह् पुं. (दहतीति दह + रपर) अग्नि, छावान, ४४२पेट, नरड, हृध्याडा - आन्विक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च । एवं त्र्याहृतयश्चासन् प्रणवो ह्यस्य दहूतः - भाग० ३।१२ । ४४ । वरु.. दा (दाने. भ्वा. पर. स. अनिट् णित् यच्छति) आप, हेवु -सेचनघटैः बालपादपेभ्यः पयो दातुमित एवाभिवर्ततेश० १। (लवने, अदा. पर. स. अनिट्-दाति) झापवुं, तो - ददाति द्रविणं भूरि दाति दारिद्र्यमर्थिनाम्कवि० । (दाने, जुहो. उभ. स. अनिट् ददाति, दत्ते) हेवु, खाप - अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ - रघु० ४।५८ । अति + दा अत्यंत खापवु. अनु+दा पाछु खाप, प्रतिनिधि ३ खायवु अभि+दा सा खापवु अव + दानीये खायवु साहिर्भ २. आ+दा हरवु, दु व्यवहारासनमाददे युवा- रघु० ८ । १८ । अगृघ्नुराददे सोऽर्थान्- रघु० १।२१। अप+आ+दा अपेक्षा से. उद्+आ+दारी ग्रह २. उप + आ+दा सभीपमां श्रद्धावं. -उपात्तविद्यो गुरुदक्षिणार्थी- रघु० ५ । १ । परि + आ + दा ईश्वीने ग्रह ४२. afa+371+1 AlĤe ag, ulaus szal. वि+आ+दा संग वगेरे पसरवा व्याददते पिपीलिकाः
शब्दरत्नमहोदधिः ।
पतङ्गस्य मुखम्- महा० । न व्याददात्याननमत्र मृत्युःकिरा० १६ । १६ । परि + दा उपर स्थाप. प्र+दा विधिपूर्व आप, अत्यंत खाप स्वं प्रागहं प्रादिषि नामराय किं नाम तस्मै मनसा नराय नै० ६ /९५ ।
Jain Education International
[दहनीय - दाक्षिकन्था
अनु+प्र+दा पार्छु खापयुं प्रति + प्र+दा सीधे पाछु आप सम्+ प्र+दा सत्कारपूर्वक आपकुं तं तेऽहं संप्रदास्यामि ।
दाक पुं. ( ददाति यज्ञे हविरादिकं यद्वा दक्षिणामिति दा+क) छान ४२वावाणी, यज्ञ दुराववावाणी यमान. दाक्ष त्रि. (दक्षस्येयं अण्) ६क्षनुं, ६क्ष संबंधी, होशियारनुं वगेरे.
दाक्षक पुं. ( दाक्षेरिदं गोत्राचरणात् वुञ् ) ६क्षना पुत्रनो વિષય-દેશ, દક્ષના વંશજનું ટોળું, દક્ષના વંશજનો समुदाय (न. दक्षाणां समूहो दाक्षीणां विषयो वा, दक्ष+ वुञ्, दाक्षि+ वुञ् च) दृक्षोनो समुहाय, ६क्षना પુત્રોનો દેશ.
दाक्षायण पुं. (दक्षस्य गोत्रापत्यम् इञ् फक्) ६क्षनी योथी पेढीनी संतति (न. दक्षस्य इदं तच्च तदयनं च अण्) सुवर्ण-सोनुं, सोनानी अवंझर - 'दाक्षायणं सुवर्णमुच्यते' । 'यो बिभर्ति दाक्षायणं सुवर्णम्' यजुर्वेद ३४ । ५१ ।। (पुं. दस्र एव दाक्षः तस्य अयनं तत्कृतो यज्ञभेदः) ६क्षथी उरेल खेड यज्ञलेह -'सवै दक्षो नाम । तद्यदनेन सोऽयजत तस्माद् दाक्षायणयज्ञो नाम' - शतपथब्राह्मणे २।४ । (त्रि. दक्ष + फिञ्) दृक्षनुं, ६क्ष संबंधी, दृक्षना डुगमां उत्पन्न थयेलु. दाक्षायणिन् पुं. ( दाक्षायण + णिनि ) सोनाना खारवाणुं
સોનાવાળું, જેની પાસે સોનાનું આભૂષણ હોય તે. दाक्षायणी स्त्री. (दक्षस्य स्त्र्यपत्यम् इञि फिञ् ङीष् ) અશ્વિની વગેરે નક્ષત્રો, સતી દુર્ગાદેવી, રેવતી નક્ષત્ર, દન્તી વૃક્ષ, કશ્યપની પત્ની અદિતિ, રોહિણી નક્ષત્ર, 5g, विनता- त्रयोदशानां पत्नीनां या तु दाक्षायणी
-
वरा -महा० १।२२।५ । दाक्षायणीपति, दाक्षायणीरमण, दाक्षायणीवल्लभ, दाक्षायणीस्वामिन् पुं. ( दाक्षायणी पतिः - पा+ड, दाक्षायण्याः वा पतिः /रमणः -वल्लभः, स्वामी वा) शिव, चंद्रमा, उपूर. दाक्षायण्य (दाक्षायण्यां अदितौ भवः यत्) धाक्षायशिनो पुत्र, साहित्य-देव.
दाक्षाय्य पुं. (दक्षाय्य एव स्वार्थे अण्) गृध्र, गीध पक्षी. दाक्षि पुं. (दक्षस्य गोत्रापत्यम्, अपत्यं वा इञ्) ६क्षनो
पुत्र, क्षनो गोत्र.
दाक्षिकन्था स्त्री. ( दाक्षीणां कन्था' संज्ञायां कन्थोशीनरेषु' अनेन न क्लीबता) वाल्डीङ देशमां ते नामनुं खेड
स्थान.
For Private & Personal Use Only
www.jainelibrary.org