SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १०४२ शब्दरत्नमहोदधिः। [दशानिक-दशैकादशिक दशानिक पुं. (अन्यते इति भावे घञ् आनो जीवनम्, | दशाश्वमेध, दशाश्वमेधिक (न.) (२i सावेडं ते. तस्मिन् हितः आनिकः, दशायां आनिकः) हन्तीवृक्ष ____ नामर्नु .5 तीर्थ. नेपाणी. दशास्य पुं. (दश आस्यानि यस्य) राव . दशान्त पुं. (दशायाः अन्तः) वृद्धावस्था, हीटनो. छे.. अकलियुगमखर्वमत्र हृद्यं व्यचरदपापवनो यतः दशामय पुं. (दशामया यस्मात्) हेव. कुटुम्बी । मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्म दशापवित्र न. (दशा वस्त्राञ्चलं पवित्रमिव) श्राद्ध दशास्यमर्दनेन- रसिकरञ्जने ६. । વગેરેમાં અપાતો વસ્ત્રનો ટુકડો. दशास्यजित, दशास्यनिषदन, दशास्यरिप, दशारुहा स्त्री. (दशसु दिक्षु आरोहति आ+रु+क+टाप्) दशास्यशत्र, दशास्यहन्त पं. (दशास्यं जयति जि+ એક પ્રકારની મોથ. क्विप्+तुक्/दशास्यं निषूदयति- दशास्यस्य-रिपुःदशार्ण, दशार्णक पुं. (दश ऋणानि यत्र/दशार्ण+स्वार्थे शत्रुः-हन्ता, हन्+तृ) राम, रामयंद्र. कन्) विध्यादिना मसिनोमा २३यो से देश दशाह पुं. (दशानामह्नां समाहारः समासान्तः टच मशEALछते-किष्किन्धकण्टकस्थल निषाद समाहारत्वात नाह्नादेश:) ६श हिवस.. राष्ट्राणि पुरिकदशार्णाः -बृहत्संहितायाम् (पुं. ब. दशाह्निक त्रि. (जै. प्रा. दसाहिय) ६२. हिवस. संधी. व. दशार्णस्य अभिजनाः तेषां राजा वा अण बहुषु दशाह्निका स्री. (जै. प्रा. दसाहिया) ६श हिवस. पर्यन्त अणो लुक्) ६श शिनो २0%1, ६u देशना થતી પુત્રની જન્મક્રિયા. २वासी मो. -पूर्वमागस्कृतो गत्वा दशार्णा समरे जिताः दशिका स्त्री. (दश+ण्वुल्) . तनी बननी भांजी. -महा० १।११३।२५। -संपत्स्यन्ते कतिपयदिनस्थायि दशिन त्रि. ब. व. (दश संख्या सन्ति येषाम् डिनि) हंसा दशार्णाः - मेघ० २३. । (पुं. दंश अर्णानि ६शनी. संध्याuj. (पुं. दशा वर्तिका अस्त्यस्य वर्णानि यत्र) ६श अक्षरवागोस मन्त्र विशेष - इनि) हीदी.. (त्रि. दशाञ्चलं अस्त्यस्य इनि) वस्त्रना दशानामपि तत्त्वानां साक्षी वेत्ता तथाक्षरम । दशाक्षर इति ख्यातो मन्त्रराजः परात्परः ।। लुप्तबीज छावाणु (पुं. दशसंख्याः ग्रामाः अधिकृतत्वेन स्वभावत्वात् दशार्ण इति कथ्यते-गौतमीयतन्त्रे । सन्त्यस्य डिनि) २. नियुक्त ४२वो ६५ अामना मविपति. -ull. दशाणा स्त्रो. (दश ऋणानि जलाधारा यत्र) अनहो. વિશેષ, વિંધ્યાદ્રિમાંથી નીકળતી તે નામની એક નદી. दशीविदर्भ (पुं.) क्षिराम मावेना हे. दशार्णेयु (पुं.) ५२वंशी रौद्राश्व २%ानो पुत्र. दशेन्द्रिय न. (दश इन्द्रियाणि) ५iय भन्द्रिय, पाय दशार्द्ध न. (दशानामर्द्धम्) पांय पांयनी. संध्या. ___शानेन्द्रिय भजी-६॥ इन्द्रियो. दशाह पुं. (दशसु दानादिबलेषु अर्हः, दशार्ह + अण्) दशेन्धन पुं. (दशा वत्तिकैव इन्धनं यस्य) होवो, ही५. બુદ્ધ, ક્રાણુવંશી ધૃષ્ટદ્યુમ્ન રાજાનો એક પુત્ર, વિષ્ણુ, दशेर त्रि. (दशतीति दश-एरक) डिस., अ५.६२.४. याव. दोनो हेश. (पुं. जै. प्रा. दसार) समुद्र दशेरक, दशेरुक, दसेरक पुं. (दशति दुखं ददाति વિજય વગેરે દશ ભાઈ લોકોમાં અહ-લાયક હોવાથી दश्+एरक्/दस+एरक् ततः कन्) भ२स्थल, नि . ४२॥ वायछ -तमचिंतं सर्वदशाहपूगैराशीविषाग्नि- हे, तटर्नु जय्यु, नान, 62, गधेउt. (पुं. ब. व. ज्वलनप्रकाशम्-महा० ३।१९।२०। वसुदेवन टुम्न. दशेरक-दसेरक+अण् बहुषु अणो लुक्) ४२२४(त्रि.) २. याहवंशी. भद्देशन॥ २९ना२ सोई- आवन्त्यान् दाक्षिणात्यांश्च दशाहगण्डिका स्त्री. (जै. प्रा. दसारगंडिया) wi पार्वतीयान् दशेरकान्-महा० ७।९।१६। 3 मशिना દશાહનો અધિકાર છે એવો ગ્રન્થ. २. वगेरे. दशावतार पुं. (दश अवतारा यस्य) वि.. दशेश पुं. (दशानामीशः) ६शाना स्वामी सूर्य वगैरे. दशाविशेष पुं., दशास्थिति स्त्री. (दशायाः विशेषः) __ (पुं. दशानां ग्रामाणामीशः) ६२ म.न.. मचिपति. અમુક કોઈ દશા, અવસ્થા. दशैकादशिक त्रि. (एकादशार्थत्वादेकादश वस्तुतो दश, दशाश्व पुं. (दश अश्वा रथे यस्य) यंद्र, ७५२. ये दत्ता दश एकादश भविष्यन्ति ते दर्शकादशाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy