SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ८३० અને સનાતન નામના ચાર બ્રહ્મપુત્ર ઋષિઓ. (पुं. चतुर्णां वर्गाणां सनः दाता) विष्णु. चतुराजी स्त्री. (चतुर्णां राज्ञां समाहारः) शेत्रं नी रमत ચાર રાજાનો સમૂહ. चतूरात्र न ( चतसृणां रात्रीणां समाहारः) यार रात्रीखो ચાર રાત્રિઓમાં થઈ શકે તેવો યજ્ઞ. चत्वर न. ( चत् + वरच् ) खांगसुं, इजियुं. थोङ -स खलु श्रेष्ठी चत्वरे निवसति मृच्छ० २ । यज्ञ કરવા માટે કરેલો સંસ્કારયુક્ત ભૂભાગ, જુદા જુદા ननुं वासस्थान - नानाजनपदेभ्यः समागतानां वासस्थानम् । यर रस्तानो संगम, योतरी. चत्वरवासिनी स्त्री. ( चत्वरे वस्तुं शीलमस्याः वस् + forfa +349) sudszaHA UJU? HSHIJST. चत्वारिंश त्रि. ( चत्वारिंशत् + डट् ) यासीशभुं. • चत्वारिंशत् स्त्री. ( चत्वारो दशतः परिमाणं यस्याः ) यानीश- तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च शब्दरत्नमहोदधिः । - च भाग० ४ । १ । ६० । चत्वारिंशत्तम त्रि. ( चत्वारिंशतः पूरणार्थे तमप्) यासीसभुं चत्वाल पुं. (चत् + वालञ्) होमकुंड, हल. चद् (भ्वा. उभय. द्वि. सेट् चदति, चदते) यायवु, भांगवु उहेवु. (भ्वा. पर सेट् अ. चन्दति) दुर्ष पाभवो, हीय, प्रकाश. चदिर पुं. (चन्दति दीप्यते स्वशरीरादिना इति चन्द् + किरच् निपातनात् नस्य लोपः ) हाथी, सर्प, चंद्र, डयूर. चदिरी स्त्री. ( चदिर + ङीष् ) हाथशी, सापश. चन् (भ्वा पर. स. सेट् चनति) हिंसा ४२वी, हार 5, भ इरवी (तुदा. पर. अ. सेट् चनति शब्द रखो. चन अव्य. (चन् शब्दे अच्) शब्छना उत्तर भागभां આવી અસાકલ્ય-અસંપૂર્ણ અને નનિષધ એવા અર્થમાં वपराय छे. वणी, 'किम्' खने तेनाथी व्युत्पन्न शब्दो'कद्, कथम्, क्व, कदा, कुतः' नी साथै प्रयुक्त थर्ध अनिश्चयात्मऽ अर्थभां पा वपराय छे. किञ्चन, केचन वगेरेम.. Jain Education International चनस् न. ( चन+असुन्) जोरा, अत्र. चनसित न. ( चन् शब्दे + अच् चनः सितः अवसानमस्य) બ્રાહ્મણનું એક અપ્રત્યક્ષ નામ. चनस्य (नामधातु चनोऽन्नमिच्छति क्यच्) अत्रनी छा ५२वी. [ चतुराजी - चन्दना चनिष्ठ त्रि. (चनोऽन्नम् उपचारात् तद्वान् ततः अतिशये इष्ठन् ) अतिशय अभवाणुं. चन्द पुं. (चन्दयति आह्लादयति चन्दति दीप्यते वा चदि + अच्) यंद्र, पूर. चन्दक पुं. (चन्द इव कायति कै+क) खेड भतनुं भाछसुं. (पुं. चन्द + स्वार्थे क) चंद्र, डयू२. (त्रि. चदिण्वुल्) खानंदृहायड, खुशार. चन्दकपुष्प न. ( चन्दकं पुष्पमस्य) सविंग. चन्दन न. पुं. (चन्दयत्याह्लादयति चदि + णिच्+ल्यु) सुखउ, यन्दन वृक्ष-सुखउनु आउ - मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् - ऋतु० १।२ । सुगंधी घसेलुं यन्दन - एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते । पञ्च० ५।२० अनलायागुरुचन्दनैर्घसे - रघु० ८ । ७९ । (न. चन्दयति ल्युट् ) रातुं यन्दन-रतां४जी. (पुं.) खेड प्रहारनी वानरनी भति. चन्दनगिरि पुं. (चन्दनस्योत्पत्तिस्थानं गिरिः) यंहननुं उत्पत्ति स्थण, मसयायत पर्वत- विना मलयमन्यत्र चन्दनं न प्ररोहति - पञ्च० १४१ । चन्दनाचलः, चन्दनाद्रिः । चन्दनगोपी स्त्री. (चन्दमपि गोपायति गुप् + अण्) खेड જાતની વનસ્પતિ-ઉપલસરી. चन्दनधेनु स्त्री. (चन्दनेन अङ्किता धेनुः ) पति-पुत्रवाणी મરણ પામેલી કોઈ સ્ત્રીના નિમિત્તે તેના પુત્રે દાન કરવા યોગ્ય ચન્દ્રન ચર્ચિત વાછરડાવાળી ગાય - नत्वा शिवं चन्दनचर्चिताया धेनोः प्रदाने सविधिप्रयोगम् । चन्दनपुष्प न. ( चन्दनमिव सुगन्धि पुष्पमस्य) विंगनुं 313. चन्दनपेषिका स्त्री. (जै० प्रा० ) थंधन धसनारी हासी. चन्दनमय त्रि. ( चन्दन + मयट् ) संहनना साडडाथी બનાવેલ કોઈ વસ્તુ. चन्दनशारिवा स्त्री. ( चन्दन इव सुगन्धिः शारिवा) खेड भतनी वनस्पति, उपससरी. चन्दनसार पुं. (चन्दनस्येव सारोऽस्य चन्दनस्य वा सारः ) व क्षार, घसेला यन्धननो सार - वासक्षेय. चन्दना स्त्री. (चदि + णिच् + सुच्+टाप्) सारीवा, उपससरी. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy