SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १०३४ शब्दरत्नमहोदधिः। [दरीमत्-दर्पह दरीमत् त्रि. पुं. (दरी+मतुप्) taaj, तरवाणु, | दर्दुघ्न, दूंघ्न पुं. (दर्दु हन्ति हन्+टक्) "चक्रमर्द" पवत, ५डा. पुउियान, वृक्ष. (त्रि.) ६६२नो नाश. ४२८२. दरीवत् अव्य. (दरी+तुल्यार्थे वत्) इ. स.२, डोत२ दर्दुण, दर्दूण त्रि. (द्रद्र्रस्यास्ति दर्दू+न/दर्दू+न) ६६२८ રોગવાળું. दरोदर पुं. (दरजनकमुदरं यस्य) २भवानी पासो - आश्रित्य । द नाशिनी, दर्दूनाशिनी स्त्री. (दहूँ नाशर्यात दद्रु+ दुर्गं गिरिकन्दरोदरं क्रीडन्त्यमुष्मिन् सततं दरोदरम् - नश्+णिच्+णिनि+ ङोष्) ६८६२ने ना ४२८२. . उणादि-सूत्रटीकायाम् । (न.) ॥२, टुं. જાતની વનસ્પતિ, પુંવાડિયા. दर्तु, दर्नु त्रि. (दृ विदारे+तृच् वेदे इडभावः/धृ+बाहुल । ददुरोगिन् त्रि. (दर्द्ररोगोऽस्यास्तीति णिनि) १६२८ - कात् त्नु वेदे इडभावः) यी नाना२, डी રોગવાળું. નાંખનાર. दर्प पुं. (दृप भावे घञ् कर्तरि अच् वा) गव, २ दर्दर पुं. (दृ विदारे यङ् +अच् + द्वित्वं गुणश्च | - अहङ्कारश्च सर्वेषां पापबीजममङ्गलम् ब्रह्मवैवर्ते । पृषोदरादित्वात् साधुः) पर्वतविशेष - मलयं ददरं એક પ્રકારની ચિત્તવૃત્તિ, હર્ષથી થતો ગર્વ, એક चैव ततः स्वेदनुदोऽनिलः - रामा० २।११।२४ । __ तनो भूग, 6ldl, १२भी, puसता, धर्म (त्रि.) या२६ गये, २ मांगेहुं वासा वगैरे. भयाहा ओगंगवी. ते, उत्साह, उस्तूरी. दर्दराम्र पुं. (दर्दरे पर्वते आम्र इव) तनुं रिया. दर्पक पुं. (दर्पयति हर्षयति मोहयति वा दृप् हर्षमोहनयोः दर्दरार्द्र (न.) में तन, ४. णिच्+ण्वुल्) महेव, भीड, उस्तूरी, सिंड, 5 दर्दरीक न. (दारयतीव को, दु+णिच्+ईकन् निपातनात् साधुः) भो२८, वiसनी वगरे वाहन, टुं (पु.) तन. वनस्पति. (त्रि.) At२ ४२८२, गर्व ३२नार, મોહ કરનાર. भेघ, , नागरमोथ.. दर्पघ्न त्रि. (दप॑ हन्ति, दर्प+हन्+टक्) वनो नाश. दर्दुर पुं. (दृणासि कर्णो शब्देन दृ+उरच् नि. साधुः) ४२नार. हे - भद्रं कृतं मौनं कोकिलर्जलदागमे । दर्दुरा दर्पण पुं. (दर्पयति संदीपयति, दृप् सन्दीपने+णिच्+ ल्यु) यत्र वक्तारस्तत्र मौनं हि शोभनम् उद्भटसागरे। (न. ६५५५, आयनो, सरीसो. - लोचनाभ्यां विहीनस्य दर्दुरः पर्वतः सन्निकृष्टतयास्त्यस्य अच्) मानो दर्पणः किं करिष्यति - छन्दो० १०९। ते. नामे समुदाय, भेघ, वाचविशेष, भो२८, iसणी, पावो वगैरे, राक्षस, सभ. नामनी धातु, पर्वतविशेष - पति - ततः पूर्वं महाराज ! दर्पणो नाम पर्वतः - "स्तनाविव दिशस्तस्याः शैली मलयदर्दुरौ' - कालिकापु० । ते ना. म. न६. (न. दृप्+णिच्+ल्यु) रघुवंशे ४।५५। नेत्र, भाम, संतप्त. मन. दर्दुरक पुं. (दर्दुराय कायति दर्दुर इव कायति शब्दायते दर्पणक न. (दर्पण+कन्) सशसो. ५.४७वानी &tथ.. वा, दुर्दर+के+क) मेघ, भे. तनु, त्रि., aiसणी दर्पणीय त्रि. (दृप्+अनीयर) अगवानी उत्साशस्तिने वगैरे. (पुं. दर्दुर एव स्वार्थे + कन्) मे. राक्षस., ते. नामे में. ५४13, 2ी . दर्पद त्रि. (दपं ददाति, दर्प+दा+क) गाय५हाथ, दर्दुरच्छदा स्त्री. (दुर्दर इव च्छदो यस्याः टाप्) alll ___ गवना२.5. (पुं. धर्मवम॑नि वर्तमानानां दर्प ददाति, ' નામની એક વનસ્પતિ. दा+क) वि. दुर्दरपुट पुं. (दर्दुरस्य पुटः) भो२०ी, diarl, uो. | दर्पध्मात त्रि. (दर्पण ध्मातः, ध्मा+क्त) गवथी. इस વગેરે વાઘનું મુખ. गयेद. दर्दुरा स्त्री. (दृणाति असुरान् इति, उरच्+टाप् नि.) दर्पपत्र, दर्पपत्रक पुं. (दर्पयुक्तं पत्रमस्य, दर्पपत्र+कन्) दुहवी, पार्वती, य.8331. (स्री. दृणाति की એક જાતનું ઘાસ. शब्देन उरच्+टाप् नि.) मे. तनु, सिधान्य. दर्पह, दर्पहन त्रि. (दर्प हन्ति, दर्प+हन्+ड/हन्+क्विप्) दर्दु, दर्दू पुं. (दरिद्राति दुर्गच्छति अङ्गमनेन दरिद्र+3/ गवन ना२, गवने. भटाउन॥२. (पुं. दपं हन्ति ऊ इकाराकारयोः लोपः) १६२नो रोग. ___ हन्+क्विप्) विष्णु | पुष्ट ३२ना२, ४४२॥नि प्राप्त १२नार / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy