SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ दन्तवर्ति - दन्तालिका ] दन्तवर्ति, दन्तवर्तिका स्त्री (दन्तनिर्मिता वर्त्तिः / दन्तवत्तिरेव दन्तवर्तिका स्वार्थे कन् ) वैद्यशास्त्र प्रसिद्ध छांतनी वर्ति-वार- दन्तैर्हस्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः, सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः । शुक्रमपि व्याधिं दन्तवत्ति निवर्तयेत् चक्रदत्तोक्ते वर्तिकाभेदे । शब्दरत्नमहोदधिः । दन्तवस्त्र, दन्तवासस् न. पुं. (दन्तस्य वास इव / दन्तस्य वस्त्रमिव छादकत्वात्) खोष्ठ, डोड - "तुलां यदारोहति दन्तवाससा" कुमारसंभवे ५। ३१ । दन्तवैदर्भ, दन्तवेष्ट पुं. 'सुश्रुत' मांडेल खेड भतनो દાંતનો રોગ. दन्तव्यसन न. ( दन्तस्य व्यसनम्) त हासवा ते દાંતમાં દુઃખ, દાંતમાં પીડા, દાંત પડી જાય તે. दन्तशङ्क पुं. वैद्यशास्त्र प्रसिद्ध खेड हथियार, यथा - " वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवपत्रमुखे' - सुश्रुते । दन्तशट, दन्तशठ पुं. (दन्तान् शटति क्लेदयति शट् + अच्/दन्तान् शठति क्लेदयंति शठ् + अच्) बनुं आउ, नारंगीनुं आड, डोहानुं आड, जराश - ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् सुश्रुते । जानुं 313. दन्तशठा स्त्री. ( दन्त+ शठ् + अच्+टाप्) खांजली चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका - भावप्र० । બહુ ખાટી લૂણીની ભાજી. दन्तशब्द स्त्री. (दन्तस्य शब्द: यत्र ) खेड भतनो जासरोग, हांतनो रोग. दन्तशर्करा स्त्री. (दन्तस्य शर्करा इव) खेड भतनो દાંતનો રોગ, દાંતની ખેરી, દાંતનો મેલ मलो दन्तगतो यस्तु कफमारुतशोषितः । शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा सुश्रुते १६. अ० । दन्तशाण न. ( दन्तस्य शाण इव) छांत साई ४२वानुं यू, तमंन Jain Education International - दन्तुशुद्धि स्त्री. (दन्तानां शुद्धिः) हांत साई ४२वा ते दन्तशूल न. ( दन्तस्य शूलमिव) हांतनी वेहना - त्रिफला निम्बयष्ट्याह्वं कटुकारग्वधैः शतम् - गारुडे १७४ अ० । दन्तशोफ पुं. (दन्तस्य शोफ इव) खेड भतनो छंतनी रोग. दन्तशोधन न. ( दन्तस्य शोधनम् ) छांता, छांत जोतरशी, દાંત સાફ કરવા તે. १०२९ दन्तशोधनी स्त्री. ( दन्तशोधन + ङीष् ) छांत साई ४२वानुं ब्रश, छाता वगेरे. दन्तश्लिष्ट, दन्तसक्त त्रि. (दन्ते श्लिष्टः / दन्ते सक्तः) દાંતમાં ભરાઈ ગયેલ, દાંતમાં ગૂંચવાઈ ગયેલ. दन्तसिरा स्त्री. ( दन्तस्य सिरा यत्र ) छांतनो नीयेनो માંસવાળો ભાગ, દાંતનાં પેઢાં. दन्तहर्ष पुं. (दन्तानां हर्षो यत्र यस्माद्वा) खेड भतनो छांतनो रोग - दशना शीतमुष्णं च सहन्ते स्पर्शनं न च । यस्य तं दन्तहर्षश्च व्याधिं विद्यात् समीरणात् - सुश्रुते १६. अ० । जाटो पछार्थ जावाथी छांतनुं संजा वाप, छांत ईटवा ते, छांत खाववा ते. दन्तहर्षक पुं. दन्तहर्षण न. ( दन्तान् हर्षयति हृष्+ णिच्+ण्वुल् ल्यु च) जीभेरुं, सींधुनुं आउ दन्ताग्र पुं. (दन्तस्य अग्रम्) हांतनो अग्रभाग. दन्ताग्रीय त्रि. ( दन्ताग्रे भवः छ) हांतना अग्रभागमां धनार दन्ताघात पुं. (दन्तानाहन्ति, आ+हन + अण्) सींधु. (पुं. दन्तैः आघातः भावे घञ्) हांती वडे प्रहार ४२al - दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरम् गणेशध्याने । तो वरे प्रहार ४२वो, छांती वरे क्षत रखा - “स्तनयोः गण्डयोश्चैव ओष्ठे चैव तथाधरे । दन्ताघातः प्रकर्तव्यः कामिनीनां सुखावहः कामशास्त्रे । (पुं. दन्तस्य आघातः) छांतनो ४२३. दन्ताद पुं. खेड भतनो रोग भेनाथी छांत जवाई भय " दन्तानां समुद्दिष्टं विधानं मुखरोगिणाम् ।' "केशरोमनखादाश्च दन्तादा: चिक्कशास्तथा" सुश्रुते । છે - दन्तादन्ति त्रि. (दन्तैश्च दन्तैश्च प्रहृत्य प्रवृत्तं युद्धम् ) દાંતે દાંતે પ્રહાર કરી થયેલું યુદ્ધ, હાથીનું પરસ્પર દાંતે દાંતે યુદ્ધ 'कचाकचि युद्धमासीद् दन्तादन्ति नखानखि' । - दन्तायुध पुं. (दन्त एव आयुधं यस्य) लूंड, डुड्ड२. दन्तायुधी स्त्री. (दन्तायुध + जातित्वात् स्त्रियां ङीष्) लूंडशी, डुङरी. दन्तार्बुद पुं. (दन्तस्य अर्बुदमिव) भेड भतनो छांतनी रोग.. दन्तालिका, दन्ताली स्त्री. (दन्तान् अलति पर्याप्नोति, दन्ताल् + ण्वुल्+टाप्, टापि अत इत्वम्दन्ताल्येव दन्तालिका कन्+टाप् हस्वः) लगाम, छांतनी पंडित. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy