SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दक्षिणारुस्-दण्ड्] शब्दरत्नमहोदधिः। १०२१ दक्षिणारुस् पुं. (दक्षिणभागे अरुणमस्य) शिरी | दग्धकाक पुं. (दग्ध इव काकः) मे तन , જેના જમણા અંગમાં ત્રણ કર્યું હોય તે મૃગ. | દ્રોણકાક. दक्षिणार्ह पुं. (दक्षिणामर्हति अर्ह+अण) दक्षिuने योग्य | दग्धकाकी स्री. (दग्धकाक+स्त्रियां जातित्वात् डीप) त्वि .४. એક જાતની કાગડી. दक्षिणावत् त्रि. (दक्षिणा अस्ति अस्य इत्यर्थे मतुप् दग्धमन्त्र पुं. (दग्धो मन्त्रः) तन्त्रशास्त्र प्रसिद्ध मे. मस्य वः) क्षिuarj... भंत्र. दक्षिणावर्त त्रि. (दक्षिणे आवर्तते, आ+वृत्+अच्) दग्धरथ पुं. (दग्धो रथोऽस्य) चित्ररथ नामनो मेड દક્ષિણાવર્ત શંખ વગેરે, જમણી તરફ આવર્તવાળું, fad- सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्દક્ષિણ દિશામાં રહેલ, જમણા મુખવાળો શંખ. महाभा० १।१७१।३९ । दक्षिणावर्तकी स्त्री. (दक्षिणावर्त्त इव कायति कै+ क+ ङीष्) वनस्पति साधु म२२0, मधमानी दग्धरुह पुं. (दग्धोऽपि रोहति रुह+क) ति. वृक्ष. पति. दग्धरुहा स्त्री. (दग्धापि रोहति, दग्धरुह+क+टाप्) दक्षिणावह पुं. (दक्षिणा दक्षिणदिक्तो वहति, वह् + अच्) ભસ્મરોહા નામની વનસ્પતિ. દક્ષિણનો વાયુ. दग्धवर्णक न. (दग्धवर्ण इव वर्णो यस्य) 2. तनु दक्षिणावृत् त्रि. (दक्षिणा आवर्तते, वृत्+क्विप्) ४.५ સુગંધી ઘાસ. મુખવાળો શંખ વગેરે. दग्धव्य त्रि. (दग्धुं योग्यं दह्+तव्यच्) 44. योग्य. दक्षिणाशा स्त्री. (दक्षिणा आशा) क्षिा ६u. दग्धा स्त्री. (दह्यते स्म इव या दह+क्त ततष्टाप्)४ दक्षिणाशापति पुं. (दक्षिणाशायाः पतिः) यम२४, દિશામાં સૂર્ય રહેલો હોય તે દિશા, દગ્ધા તિથિ - भंगस. कुलीरकन्यालिमृगास्यमीनवृषेषु कृष्णास्तिथयः प्रदग्धा । दक्षिणाहि अव्य. (दक्षिण+आहि) २नी lagu (HI, એક વૃક્ષ વિશેષ. -दक्षिणाहि ग्रामात्- सिद्धा० । दग्धिका स्त्री. (कुत्सिता दग्धा कुत्सिते कन् कापि दक्षिणित् (अव्य.) क्षमi, क्षिा शिमi. अत इत्वम्) Dj सन, बणे योगा वगेरे, दक्षिणीय पुं. (दक्षिणामर्हतीति छ:) क्षिuने योग्य. ભાતનું પોડું, દધ્ધિકા નામનું વૃક્ષ. दक्षिणेन अव्य. (दक्षिणस्यामिति दक्षिण+एनप्) क्षिा | दग्धेष्टका स्त्री. (दग्धा इष्टका) अणे. $. शामi, क्षिा शिम, क्षिा १२५- दक्षिणेन | दग्धोदर त्रि. (दग्धमुदरं यस्य) भूज्यु, भूजवाणु, - वृक्षवाटिकामालाप इव श्रूयते- शकुं० १। अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत्दक्षिणेमन् पुं. (दक्षिणे ईम्मं व्रणं यस्य दक्षिणेम+ हितो० १।६८। (न. दग्धं उदरं यस्मात्, दग्धं च अनिच्) लेने. शि . ४९. त२६ ४९४३८ छ तदुदरं चेति वा) भूम, क्षुधा, भूम्युं 2. ते ।- मृगयुमिव मृगोऽथ दक्षिणेर्मा दिशमिव दाहवर्ती दग्ध्वा अ. (दह्+क्त्वा) बाजीन, जाने... मरावुदन्यन् -भट्टि० ४।४४। दक्षिण्य त्रि. (दक्षिणामहंतीति यत्) क्षuने योय. दध् (त्यागे पालने च, भ्वा. पर. स. सेट् इदित् दंधति) त्याग ४२वी, भूडी हे, ५ -दक्षिण्यदिष्टां कृतमार्तिजीनैस्तद्यातुधानैश्चिचिते , २१॥ ४२. (घातने स्वा. प. स. सेट-दघ्नोति) घात ४२वो, प्रसर्पत्-भट्टि० २।२९। दक्षेश्वर (न.) २i Ha पति.. स्थापेस में મારી નાંખવું. शिवलिंग दच्छद पुं. (दन्तान् छादयति दन्तस्य दत् छद्+अच्) दग्ध त्रि. (दह्यते स्म, दह्+क्त) पणे, पाणे., -नाद्यापि में दग्धदेहः पतति- उत्तर० ४। भस्म व तपासा दण्ड् (पातने दमने च, चुरा. उभ. स. सेट-दण्डयति(पुं. दह+क्त) अमु छथि . साथे. यंदाश्रित शशि.. __दण्डयते) ६3j, A%1. ४२वी, RAEL ४२वी- स्थित्यै (न.) . तनुं सुवासित. तृel. दण्डयतो दण्ड्यान्-रघु० १।२५। डो8. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy