SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १०१६ शब्दरत्नमहोदधिः। [त्वरमाण-त्विषित . त्वरमाण त्रि. (त्वर+शानच्) ४ाही. ४२तुं, Galam | त्वाचप्रत्यक्ष न. (त्वाचंप्रत्यक्षम्) यामीन. स्पशथी तुं, त्वराथ. ४. જે વિષયનું પ્રત્યક્ષ જ્ઞાન થાય છે તે દ્રવ્યાદિના સ્પર્શ त्वरान्वित त्रि. (त्वरया अन्वितः) anuj, Guaj. द्वारा थतुं शान. त्वरायण, त्वरावत् त्रि. (त्वरया अयनमस्य/त्वरा+मतुप्) | त्वादृश्, त्वादृश पुं., त्वादृशी स्त्री. (त्वमिव दृश्यतेवेगवाणु, Galaj. युष्मद्+दृश्+क्विन् कन् वा स्त्रियां ङीष्) तारा त्वरायस् (कण्ड्वा . पर. अ. सेट-त्वरायस्यति) (१२॥ स२५, तारा .. १२वी, वेग १२वो, 6 3वी. त्वाम्कामा, त्वायु स्त्री. (त्वां कामयते कम्+ णिङ्+अण्) त्वरि स्त्री. (त्वर् वेगे+भावे इन्) त्व२, ३.२, 6tlam. પોતાને માટે તમે ઈચ્છતી. त्वरित न. (त्वर्+क्त) सत्वर, शाध- बह्वन्तराययुक्तस्य | त्वावत् त्रि. (तवेव दर्शनमस्य युष्मद्+मतुप्) त२॥ धर्मस्य त्वरिता गतिः- पञ्च० ३।१०२। (त्रि.) वेगवाणु, त्वरावाj, Balaj, (अव्य.) ४८६ीथी, | त्वावसु त्रि. (त्वं वसुर्व्यापकोऽस्य त्वादेशः पृषो.) 6duduथी, वेगे. તારા વડે વ્યાપ્ત. त्वरितक पु. (त्वरितं कायति प्रकाशते जायते कै+क) त्वाष्टी (स्री.) हु हेवी- तुष तुष्टौ स्मृतो धातुस्तस्य એક જાતની ડાંગર. तुष्टी निपातने । सृजत्येषा प्रजास्तुष्टी त्वाष्टी तेन त्वरितगति स्त्री. (त्वरिता वासी गतिः) 6nanी. प्रकीर्तिता - देवीपु० ४५ अ० ।। ४, ४ीथी. गमन. २j, त्वरायुडत गति. (त्रि. त्त्वाष्ट्र पुं. (त्वष्टुरपत्यं त्वष्ट्र+अण्) ते. नामनो . त्वरिता गतिर्यस्य) 6वजी तिवाणु, वेगथी ४२. हैत्य, वृत्रासुर, विश्व ३५ -उद्यमेन हतस्त्वाष्ट्रो (स्त्री.) नामे से छह. नमुचिर्बल एव च । (न. त्वष्टा अधिष्ठात्री देवताऽस्य त्वरिता (स्त्री.) ते नमानी से हेवी. त्वष्ट्री+अण्) यित्रा नक्षत्र, साम मेह. (त्रि. त्वरितोदित त्रि. (त्वरितं यथा तथा उदितम्) 6वणे. त्वष्ट्र+अण्) सुथारनु, सुथार संबंधी, विश्वमान 3, हम लोदेल. विश्व. त्वलग पुं. (जलग पृषो.) मे तनो ५0नो सा५. त्वाष्ट्रभ न. (त्वाष्ट्र भम्) यित्रा नक्षत्र.. त्वष्ट त्रि. (त्वक्ष्+क्त) छोक, पातj ४२८. त्वाष्ट्री स्त्री. (त्वष्टा अधिष्ठात्री देवताऽस्याः त्वष्टा (त्वेषति दीप्यतीति त्विष्+तृच् इतोऽत्वं च) त्वष्ट्र+अण्+ डीप्) 64ad श०६ शुसी, सूर्यपत्नीसूर्य विशेष. विश्वमान. पुत्री. - त्वाष्ट्री तु सवितुर्भार्या वडवा त्वष्टि स्त्री. (त्वक्ष+क्तिन्) छोल, पातणु ४२j, रूपधारिणी -महा० ११६६।३५ । नानो २५, dust. सताराम. (पं.) तनामनी वसं.२ाति. त्विष (भ्वा. उभ. अ. सेट-त्वेषति, त्वेषते) प्रशवं. त्वष्टीमती स्री. (त्वष्टा तदनुग्रहोऽस्त्यस्याः मतुप् स्त्री.) य.j, यम -चयस्त्विषामित्यवधारितं पुरः । વિશ્વકમના અનુગ્રહપાત્ર સ્ત્રી. शिशु० १।३। (अव+त्विष्-अवत्वेषति) हेj, j, त्वष्ट्र पुं. त्रि. (त्वक्ष्+तृच्) विश्वम-हवानो रीगर २३. -त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसम्पत्प्रसवस्य त्विष् स्री. (त्विष्+भावे क्विप्) silt, d०४, सूबसूरती, सीमाशिशु० ३।३५ । सुथार, यिनक्षत्र, २ सुं४२५j, 40, मौत्सुय, प्रीति, २थि, Pिan४, આદિત્યમાંનો એક આદિત્ય, આકડાનું ઝાડ, છોલનાર, शोभा, व्यवसाय. पातY ४२ना२- आरोग्य चक्रभ्रमिमुष्णतेजास्त्वष्ट्रव त्विषा स्त्री. (त्विष् टाप्) हाप्ति, ति. यत्नोल्लिखितो विभाति- रघु० ६।३२। त्विषाभीश, त्विषामीश्वर, त्विषाम्पति पुं. (त्विषाम् त्वष्टमत् त्रि. (त्वष्ट्र+अस्त्यर्थे मतुप्) वायन AlQाता ईशः/ईश्वरः/पतिः वा) सूर्य, मर्नु 3. मेहव. त्विषि पुं. (त्विष्+इनि) 3२९L.. त्वाच त्रि. (त्वचः इदम् अण) यामीन, यामी त्विषित पुं, त्वेषथ, त्वेषस् त्रि. (त्विष्+ इतच्/ સંબંધી, છાલનું, છાલ સંબંધી, સાંસર્ગિક સ્પર્શથી ___ त्विष्+ अथच्/त्विष्+असुन्) प्राप्त, प्रतिमान, वगतुं. acid, वसित. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy