SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १००८ शब्दरत्नमहोदधिः। [त्रिवृता-त्रिशिखदला त्रिवृता स्त्री. (त्रीन् अवयवान् वृणोति कृ+क्विप् तुक | त्रिशक्तिधृत् पुं. (त्रिशक्ति इच्छादिशक्तित्रयं धरति च/त्रिभिरवयवैर्वृता) वनस्पति नसोतर, मिश्र मेवा | धृ+क्विप्) ५२मे.व.२, ४यनी. ६२७॥ २रामनार २१%. જલ, તેજ અને અન્ન, એ ત્રણ પ્રકારે ગણેલું એક | त्रिशकु पुं. (त्रयः शङ्कवः इव यत्र) ते नामनो સ્તોમ, ઋગ્વદનાં નવમા મંડળના અગિયારમાં મંત્રની અયોધ્યાનો એક સૂર્યવંશી રાજા હરિશ્ચંદ્ર રાજાના સાંભળવાની રીતિ. पिता- एवं त्रीण्यस्य शङ्कनि तानि दृष्ट्वा महायशाः । त्रिवृत्करण न. (त्रि+वृत्+कृ+ल्युट) त४-५४0 भने त्रिशकुरिति होवाच त्रिशकुरिति स स्मृतः-हरिवंशे । साना सानु मिश्र २ ते -तेजो-जल- क्षितयः सपैयो, यात ५क्षा, लि , 11.3, पतागयु, आयो , प्रत्येकं द्वेधा विभज्य एकस्मिन्नड़ स्वेतरयोरर्द्धार्द्ध पभो. प्रक्षिपेत्-मोक्षधर्मटीकायाम्- नीलकण्ठः । | त्रिशकुंज पुं. (त्रिशङ्कु+जन्+ड) त्रिशं. २0%ानो त्रिवृत्पर्णी स्री. (त्रिषु दोषेषु वर्त्तते नाशनाय त्रिवृत् | पुत्र. २0% रिश्चंद्र. त्रिदोषघ्नं पर्णमस्याः-डीप्) उिसमायिनामनी से त्रिशकुयाजिन् पुं. (त्रिशकुं याजयति यज्+ वनस्पति. ___ णिच्+णिनि) विश्वामित्र ऋषि. निवृत्त त्रि. (त्रिः आवृत्तेः) २९ मत शेस. त्रिशत न., त्रिशती स्त्री. (त्रिगुणितं शतम्/त्रिशत्+ डीप्) त्रिवृत्ता, त्रिवृत्तिका स्त्री. (तिस्रः घृत्तयोऽस्याः, कप् __an u सो, सो. ___टाप) नसोत२ नामनी वनस्पति. त्रिशरण न. (त्रीणि शरणान्यस्य) निव, मुद्धवि. त्रिवृत्तिक त्रि. (तिस्रः वृत्तयोऽस्य कप्) २५ प्र.51२नी त्रिशर्करा स्त्री. (त्रिगुणिता शर्करा) Lu0. स.5२. वृत्तिवा'. त्रिशला स्त्री. (तिस्रः शाला यस्याः) छैन तीर्थ.४२ त्रिवृद्वेद पुं. (ऋगाद्यत्मना त्रिवर्त्तते त्रिवृत् वेदः कर्म. મહાવીરસ્વામીની માતાનું નામ. स.) वे अने, सामवेद से वह त्रिशल्य न. (जै. प्रा. तिसल्ल) मायाशस्य, निया। પ્રણવ ઓંકાર. શલ્ય અને મિચ્છાદંસણ શલ્ય એ ત્રણ શલ્ય. त्रिवेणि, त्रिवेणी स्त्री. (तिस्रः वेणयः प्रवाहाः विच्छिन्नाः, त्रिशाख त्रि. (तिस्रः शाखा अस्य) ३५ शापामोवाण. संयुक्ता वा यत्र च ङीप्) diou, यमुना भने - ત્રણ અગ્રવાળું. स.२२वतीने समागम स्थ, प्रयाग तीर्थ - प्रद्युम्नस्य त्रिशाखपत्र पुं. (तिस्रः शाखा अस्य तादृशं पत्रं यस्य) हृदात् याम्ये सरस्वत्यास्तथोत्तरे । तद्दक्षिणप्रयागस्तु जामीन उ. गङ्गातो यमुना गता-प्रायश्चित्ततत्त्वे । त्रिशाण त्रि. (त्रयः शाणाः परिमाणमस्य) ९l ul त्रिवेणु पुं. (त्रयो वेणवो यत्र) २थना समापन भावाणु, ३९. शाथी परीहेस.. अवयव. १-त्रिवेद, त्रिहिन पं. (त्रीन वेदान वेत्ति त्रिशालक पं. (तिस्रः शाला यत्र कप) उरच्यनाम विद्+अण् उप. स./त्रीन् वेदान् वेत्ति) वहनी | नामे से वास्तुनो म... (पुं. जै. प्रा. तिसालग) एन२, प्रा.1, त२4151, त्रिवेही. (न. त्रयाणां ત્રણ પંડાળવાળું એક ઘર. वेदानां समाहारः) ६. यह अने, सामवेद त्रिशिख न. पं. त्रि. (तिस्रः शिखा अस्य) त्रिशल ३ व६, त्रिवेदी, तरवाडी.. નામનું એક અસ્ત્ર, ત્રણ શિખાવાળું એક જાતનું त्रिवेलम् (अव्य.) त्रवत. शिरोभूष, (312-भुट- सत्यका हरयो वीरा त्रिवेला स्त्री. (तिस्रो वेला अवयवसीमानोऽस्याम्) नसोत२ देवास्त्रिशिख ईश्वरः । -भाग० ८।१।२८। छन्द्र. नामनी वनस्पति. (૬) રાવણનો ત્રિશીર્ષક નામનો એક પુત્ર, બીલીનું त्रिशक्ति स्त्री. (त्रिगुणिता शक्तिः) तंत्रशास्त्र प्रसिद्ध 13. (त्रि.) २.५ शिवाणुं -त्रिशिखां भृकुटी चास्य ऋश हेवी-500, तारा, त्रिपुरा, २७, शान भने ददृशुः सर्वपार्थिवाः । ललाटस्थां त्रिकूटस्थां गङ्गां ક્રિયા એ ત્રણ ઈશ્વરની શક્તિ પ્રભાવ, મંત્ર અને त्रिपथगामिव-महा० २।४१।११। ३ माथावाj. ઉત્સાહ એ ત્રણથી થનારી રાજકીય શક્તિ, | त्रिशिखदला स्त्री. (तिस्रः शिखाः सन्त्यस्य इनि तादृशं ત્રિગુણાત્મક પ્રધાન પ્રકૃતિ, માયા. दलमस्य) मा15६ नामनी में वनस्पति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy