SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ त्रिपुरुषागत - त्रिमातृ] त्रिपुरुषागत त्रि. (त्रिपुरुषादागतम्) | पेढीथी यात्युं खावेसुं. शब्दरत्नमहोदधिः । त्रिपुषा स्त्री. ( त्रीन् वातादिदोषान् पुष्णाति पुष्+क टाप्) अणुं नसोतर. त्रिपुष्कर न. ( त्रयाणां पुष्करणां समाहारः) ते नामनुं खेड तीर्थ. (पुं.) नक्षत्र, वार खने तिथि से एाथी થનારો એક જ્યોતિષશાસ્ત્રપ્રસિદ્ધ યોગ. त्रिपुष्ट पुं. ( त्रयः धर्मार्थकामाः पुष्टाः अस्य) ते नामनो खेड रा.भ. त्रिपृष्ठ पुं. न. (जै. प्रा. तिविट्ठ, त्रयाणां लोकानां पृष्ठः समाहारः) यासु योवीसीना प्रथम वासुदेव, આવતી ચોવીસીના નવમા વાસુદેવ, સત્યલોક. त्रिपौरुष त्रि. ( त्रीन् पित्रादीन् पुरुषान् व्याप्नोति अण् उत्तरपदवृद्धिः) पिता वगेरे पुरुषोमां व्याप्त लोग वगेरे, त्रा पेढीनुं, पुरुषनुं. त्रिप्रश्न पुं. ( त्रयाणां दिग्देशकालानां प्रश्नः ) हिशा, देश અને કાળ સંબંધી પ્રશ્ન. त्रिप्रस्त पुं. (त्रिषु स्थानेषु प्रस्रुतः) सिंग, समशां जने નેત્ર એ સ્થાનમાંથી ઝરતા મદવાળો હાથી. त्रिप्लक्ष (पुं.) ते नामनो खेड देश. त्रिफला, त्रिफली स्त्री. ( त्रयाणां फलानां समाहारः अजा. टाप्, ङीष् च) हरड, जडां खने खामगां - पथ्याबिभीत-धात्रीणां फलैः स्यात् त्रिफला समैः । फलत्रिकं च त्रिफला स्यात् सा वरा च प्रकीर्तिता भावप्र० I त्रिफलाघृत, त्रिफलाद्यघृत न. ( त्रिफलानां रसेन युक्तं घृतम् शा. स.) हरड, जहां खने खामगांना રસથી પકાવેલ ઘી, વૈદ્યકશાસ્ત્રપ્રસિદ્ધ ત્રિફલાદિ ઔષધિ વડે સિદ્ધ કરેલ ઘૃત. त्रिफलादिलोह (न.) खेड भतनुं बोह के वैद्यशास्त्रमां प्रसिद्ध छे. त्रिफलीकृत त्रि. (त्रि. त्रिवारं फलीकृतः वितुषीकृतः ) ત્રણ વાર ફોતરાં રહિત કરેલા ચોખા વગેરે. त्रिबन्धन पुं. ( त्रोणि बन्धनानि यस्य) हर्यश्वनो पौत्र राभ, भयधाहि अवस्था, माथी युक्त वात्मा त्रिबाहु पुं. ( त्रयो बाहवोऽस्य) નામનો એક રુદ્રનો અનુચર. त्रिभ न. त्रयाणां भानां राशीनां समाहारः) । राशिखो, त्रा नक्षत्रो. Jain Education International १००५ त्रिभङ्गी (स्त्री.) ते नामनो खेड छं६. त्रिभजीवा स्त्री. (राशित्रयधनुराकारक्षेत्रस्य जीवा ) રાશિઓની જયા. त्रिभण्डी स्त्री. ( त्रीन् वातादिदोषान् भण्डति, भण्ड परिभाषणे अण्) नसोतर - श्यामा त्रिभण्डी त्रिफला सुसिद्धम् -सुश्रुते १७ अ० । त्रिभद्र न. (त्रिषु दन्तक्षतालिङ्गनमर्दनेष्वपि भद्रं यत्र ) सुरत-मैथुन, त्रिभाग पुं. (तृतीयः भागः वृत्तौ संख्याशब्दस्य पूरणार्थत्वात्) ત્રીજો ભાગ. त्रिभानु (पुं.) तुर्वसु वंशनो खेड राम. त्रिभाव पुं. (त्रिषु लोकेषु भावोऽस्य) से आजमां वर्ततो लाव. त्रिभुज पुं. ( त्रयो भुजा यत्र) त्रिोश क्षेत्र, त्रा जाडुवानी એક ત્રિકોણ. त्रिभुवन न. ( त्रयाणां भुवनानां लोकानां समाहारः ) स्वर्ग, मृत्यु भने पाता से लोड -तावत् त्रिभुवन् सद्यः कल्पान्तैधितसिन्धवः - भाग ० ३ । ११ । ३० । - पुण्यं यायास्त्रि भुवनगुरोर्धाम चण्डीश्वरस्य मेघ० ३३ । त्रिभुवनकीर्तिरस पुं. (त्रिभुवने कीर्तिर्यस्य तादृशो रसः ) વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ એક રસ. त्रिभूम पुं. (तिस्रो भूमयः ऊर्ध्वाधोमध्यस्थाः अस्य अण् समाहारः ) स भाजनो महेस. -त्रिमण्डला (स्त्री.) खेड भतनी भू-सीम. त्रिमद पुं. ( त्रयाणां मदानां समाहारः अभिधानात् पुंस्त्वम्) त्रारा प्रहारनो भछ-विद्यामह, धनमह, गुणमछ- विद्यामदो धनमदस्तथैवाभिजनो मदः । एते मदा मदान्धानां त एव हि सतां दमाः ।। नूनं नृपाणां त्रिमदोत्पथानाम् - भाग० ३ । १ । ४३ । भोथ, चित्र जने वावडींग खे ત્રણ વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ ઔષધ. त्रिमधु न. ( त्रिगुणितं मधु यत्र) भध-धी, सार, मध. (पुं.) ऋग्वेदनो खेड भाग - मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः - ऋग्वेदे ११९०१६ -८ । ऋग्वे તે નામના ભાગનો અભ્યાસ ક૨ના૨. त्रिमधुर न. ( त्रिगुणितं मधुरम् संज्ञात्वात् कर्म० स० ) સાકર, ઘી અને મધ એ ત્રણ. त्रिमातृ त्रि. ( त्रयाणां लोकानां माता निर्माता) सोडनी माता. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy