SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ त्रि- त्रिकूट ] त्रित्रि. (तृ + ड्रि) ए. -त एव हि त्रयो लोकास्त एव त्रय आश्रमाः मनु २ । २९९ । - प्रियतमाभिरसौ तिसृभिर्बभौ - रघु० ९ । १८ त्रीणि वर्षाण्युदीक्षते कुमार्युतुमती सती मनु० ९ । ९० । । त्रिंश त्रि. (त्रिंशत् + डट) त्रीसभुं. त्रिंशक त्रि. (त्रिंशता क्रीतः) त्रीशथी जरीहेस. त्रिंशन्, त्रिंशिन् त्रि. अंशतः परिमाणमस्य / त्रिंशत् परिमाणमस्य ) श्री નીશની સંખ્યાવાળું, ત્રીશના પરિમાણવાળું. त्रिंशत्क त्रि. शब्दरत्नमहोदधिः । त्परिमाणमस्य कन्) त्रीशनुं टोजु, ત્રીશનો जय, त्रीश परिभाशवाणी अवयव, त्रीश. त्रिंशति स्त्री. (त्रिंशत्पृषोदरा० ) श्रीसनी संख्या. त्रिंशत्तम त्रि. (त्रिंशतः पूरणम् तमप्) त्रीभुं. त्रिंशत्पत्र न. ( त्रिंशतः पत्राण्यस्य) पोयसुं, चंद्रविडासी डुमण. त्रिंशांश पुं. (त्रिंशस्त्रिंशत्पूरणोंऽशः ) त्रीशमी लाग त्रिक न. पुं. त्रि. ( त्रयाणां संघ कन् / पुं. त्रि+कन्) ત્રણનું ટોળું, ત્રણનો સમૂહ, પીઠની નીચેનું એક कश्चिद्विवृत्तत्रिकभिन्नहारः - रघु० ६ | १६ | હાડકું ઓં-પ્રણવ, મંત્રના ત્રણ અક્ષર, એક સ્થળે મળતા ત્રણ માર્ગ, ત્રણ વસ્તુનો સમુદાય જેમકે હરડાં, બેડાં अने सामणां (त्रिइसा), (त्रिउटु) सूंठ, भरी, पीपर, देउनी लाग, वनस्पति गोजरं. (त्रि.) त्रीभुं. त्रिककुत् पुं. त्रि. ( त्रीणि ककुदतुल्यानि शृङ्गाण्यस्य ककुदस्य अन्त्यलोपः / त्रि. तिस्रः ककुदोऽस्य ) शिजरवाणी पर्वत, त्रिट पर्वत, विष्णु - तथैवासं त्रिककुदो वाराहं रूपमास्थितः । त्रिककुत्त्वेन विख्यातः शरीरस्य प्रमापणात् -महा० १२ । ३४२ । ९० । ते नाभे खेड यश. (त्रि.) त्र शिजरो टु भूंघवाणुं. त्रिककुभ् पुं. ( त्रेधा कं पीतमुदकं स्कुभ्नाति स्कुम्भ्+ क्विप्) उद्यान वायु-ठेनाथी खोडअर जावे छे ते નામનો એક યજ્ઞ. त्रिककुब्धामन् पुं. (तिसृणां ककुभां समाहारः त्रिककुभ तद् धाम आश्रयो यस्य) विष्णु. त्रिकट पुं. ( त्रीन् वातादिदोषान् कटति आवृणोति कट्+अच्) गोजरंनुं आर, गोजरं. त्रिकटु न. ( त्रयाणां कदनां समाहारः ) सुंठ, भरी अने पीपर कटुत्रय-विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते -भावप्र० । Jain Education International ९९९ त्रिकण्ट, त्रिकण्टक पुं. (त्रयः कण्टाः कण्टकाः यस्य त्रिकण्ट + स्वार्थे कन् ) गोजरंनुं आउ, गोजरं, वनस्पति वावडिंग, खेड भतनुं भाछसुं. (त्रि.) अंटावामुं. त्रिकद्रुम (पुं.) भ्योति, आयुष अने गो खेत्र नाम. त्रिकर्मन् पुं. ( त्रीणि कर्माणि अस्य) छान, यज्ञखने અધ્યયન એ ત્રણ કર્મ કરનાર દ્વિજ. त्रिकश न. ( तिसृणां कशानां तदाघातानां समाहारः ) ચાબુકના ત્રણ પ્રહાર. त्रिकशूल न. ( त्रीके शूलम् ) पीटना सांधामां थतो खेड ફૂલનો રોગ. त्रिका स्त्री. (त्रिधा कार्यात कै+क) ईवा पासे पाणी કાઢવાનું એક યંત્ર, પાણી કાઢવાની ગરેડી. त्रिकाण्ड पुं. ( त्रीणि काण्डानि यस्य) अमरसिंहनो ત્રણ કાંડવાળો કોશ-અમરકોશ. त्रिकाण्ड (न.) निरुक्त. facnusta. (facs+319) asis, agua. त्रिकाय पुं. ( त्रयः काया अस्य त्रिकं दुःखत्रिकमित्यस्मात् इ अपादाने अच् वा) जुहेव त्रिकार्षिक न. ( त्रयाणां वातापित्तकफानां कार्षिकम् ) સૂંઠ, અતિવિખની કળી, અને મોથ એ ત્રણનું મળેલું औषध. त्रिकाल न. ( त्रयाणां कार्य्यकालभूतभविष्यत्कालानां समाहारः) भूत, भविष्य, वर्तमान से एग झण त्रिकालज्ञ, त्रिकालदर्शिन्, त्रिकालवित् त्रि. पुं. - स (त्रिकालवतिपदार्थान् जानाति ज्ञा + क / त्रिकालं तद्वति वस्तु पर्थ्यात दृश् णिन / त्रिकालं वेत्ति) भूत, भविष्य, વર્તમાન એ ત્રણ કાળને જાણનાર. તીર્થંકર, અરિહંત, डेवणी, सर्वज्ञ छैन तीर्थ४२ पुरुष. त्रिकूट पुं., त्रिकूटलवण न. ( त्रीणि कूटानि शृङ्गाण्यस्य त्रिकूटम् सामुद्रमिव लवणम्) । शिजरवाणा पर्वत, જે ખારા સમુદ્રની વચ્ચે આવેલો છે सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह - रामा० ५।२ ।१ । सर्वरत्नमयः श्रीमान् त्रिकूटो नाम पर्वतः । वामनः (पुं.) अधविशेष योऽस्य ललाटस्था आवर्त्ता अधरोत्तराः । त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः पर:- अवचिकित्सितं - ४ ।९। (न.) समुद्रनां पाशीनु जाइथी तैयार रेसुं भीहु, सींधव, जांगडचार, जंगडी जार. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy