SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ त्रपाक-त्रयोदशन् शब्दरत्नमहोदधिः। ९९७ त्रपाक पुं. स्त्री. (त्रप्+आक) में तना. २७ । त्रयस्त्रिंश त्रि. (त्रयस्त्रिंशत्+पूरणे डट्) तेवीस . ति. त्रयस्त्रिंशत् स्त्री. (त्र्यधिका त्रिंशत्) तत्रीस, तेत्री सनी त्रपाकर त्रि. (त्रपां करोति) 4.8%0 5२ना, १२ संध्या . પહોંચાડનારું. त्रयस्त्रिंशत्पति पुं. (त्रयस्त्रिंशतो देवानां पतिः) द्र, त्रपानिरस्त त्रि. (त्रपा निरस्ता येन) ४. शरम साठे प्रपति. भूडी. छ त, नि[४°४, शरभ. त्रयस्त्रिंशस्तोम पुं. (त्रयस्त्रिंशत् स्तोम अस्य पृषो.) ते. त्रपान्वित, पावत् त्रि. (त्रपयाऽन्वितः/त्रपा+मतुप्) નામનો એક યજ્ઞ. લાજવાળું, શરમવાળું. त्रयस्त्रिंशिन् न. (त्रयस्त्रिंशत् ऋचः सन्त्यस्मिन् इनि त्रपारण्डा स्री. (त्रपायां रण्डेव) वेश्या स्त्री, छीन, डिच्च) तेत्रीस. यामोथी वातुं मे. साम. २२. त्रयी स्त्री. (त्रि+अयच्+ङीप्) त्रयी वै विद्या त्रपावर्जित, पाहीन त्रि. (त्रपया वर्जितः/त्रि. त्रपया ऋचो यजूंषि सामानि-शत० मनु० १।२३। त्रीहूं, हीनः) 4. विनानु, शरम. विनानु, शरम. वे, यहुर्वेद, सामवे. अवाजव४ - व्यद्योतिष्ठ त्रपित त्रि. (त्रप्+क्त) साठे, शरमायेस.. सभावेद्यामसौ नरशिखित्रयी-शिशु० २।३। पति भने त्रपिष्ठ, त्रपीयस् त्रि. (अतिशयेन तृप्तः अतिशायने हाशवाजी स्त्री, Uन, ३६, सोमराठि ना. वनस्पति. पदेशः अतिशयेन तृप्तः ईयसुन् त्रपादेशः) | त्रयीतनु पुं. (त्रयी वेदा एव तनुरस्य) सूर्य, सू२४ - અત્યંત તૃપ્ત થયેલ, અત્યન્ત સંતુષ્ટ, અત્યન્ત त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्तेલાજવાળું, ઘણું જ શરમાળ. भाग० ५।२०।४१। भानु आउ. त्रपु, त्रपुल, त्रपुस्, त्रपुस न. (अग्निं दृष्ट्वा त्रपते त्रयीधर्म पुं. (त्रय्या वेदत्रयेण विधीयमानो धर्मः शाक. लज्जते इव त्रप्+ उन्/त्रप्+उलच्/त्रप्+उस्/ स.) वैहि धर्म, वहातधर्म. त्रप्+ उस/ सीखें -यदि मणिस्त्रपुणि प्रतिबध्यते- | त्रयीमय पुं. (त्रय्यात्मकः मयट) सूर्य, सू२४, 40.50k पञ्च० १७५। -भौमे त्रपुः शनौ लौहं राहावश्मानि जाउ, ५२मेश्वर -त्रयीमयाय त्रिगुणात्मने नमः-का० १। कीर्तयेत्-गृहभावप्रकाशे । 55, 51551.. (त्रि.) वेहोत. ध भय, वैध३५ -त्रयीवर्जमितरा त्रपुकर्कटी स्त्री. (त्रपुवत् शुभ्रा कर्कटी) मे तनी विद्याः परिपाठितौ -उत्तर० २। 81531. त्रयीमुख पुं. (त्रयी वेदा मुखे यस्य) uten, Lax. : त्रपुटी स्त्री. (त्रप्+उटक्+गौरा ङीष्) 10. अलयी... त्रयी वेदा मुखे यस्य-हेम० ३।४।७५ । त्रपुष न. (त्रप्+उषस्) sus, 31551, याम. त्रयीवेद्य त्रि. (त्रिभिर्वेदैर्यद् वेद्यम्) ले ३ aal द्वारा त्रपुषी, त्रपुसी स्त्री. (त्रपुष, त्रपुस्+ङीष्) 50531, Ne0. शाय.ते- त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनम्મહેન્દ્ર વારુણી લતા નામની વનસ્પતિ. आनन्द० २। त्रप्सा (सी.) घनीभूत थयेर माई को३. त्रयीसंवरण न. (त्रयाणां संवरणं गोपनम) छपाववानी त्रप्स्य न. (द्रप्स्यं दस्य तः) घाटन.थयेदवंही. मार गुप्त. राजवानी.. वस्तुमओ (स्वरन्ध्रगोपन, त्र्य न. (त्रयो अवयवा यस्य त्रि+अयच्) । पररन्ध्रान्वेषणगोपन, भने मन्त्रगोपन) मे.टो. ॥५॥ सवयवाणु, al- अकारं चाप्युकारं च मकारं દુર્બલતા, શત્રુની દુર્બલતા અને પોતાની નીતિ. (ओम्) च प्रजापतिः । वेदत्रयात् निरदूहत् भूर्भुवः- | त्रयोदश त्रि., जयादशी स्त्री. (त्रयोदशन परणार्थ डट/ स्वरितीति च-मनु० २१७६। शनी उत्तरे ३५२रातो त्रयोदश्यां भवं सन्धिवेला अण) तभ.तेरनी संध्या श६ भ3- वचनत्रय, गुणत्रय वगैरे. (पुं. तरतीति पू[ ४२२, तेरशना हिवसे. थना२ - रूपान्वितः तृ+ड्रिः) एनी. संध्या- त्रयः । सात्त्विकभावहीनः सखी च बाल्ये जननीप्रियश्च । त्रयःपञ्चाशत् स्त्री. (त्र्यधिका पञ्चाशत् त्रिशब्दस्य सदालसः शिल्पगुणैकवेत्ता त्रयोदशी जन्मतिथिर्यदि त्रया देशः) त्रेपन, पननी संध्या. स्यात्- कोष्ठीप्रदीपे । त्रययाप्य पुं. (वयं जन्मत्रयं याति या+आप्य) या त्रयोदशन त्रि. (त्रयश्च दश च त्र्यधिका दश वा शाक० જન્મ પામેલ. स० त्रय आदेशः) ते२, तरी संध्यावा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy