SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ८२६ शब्दरत्नमहोदधिः। [चतुरता-चतुर्दश तुरङ्गुलात् -सुश्रुते ४४ अ० । (पुं. चतस्रोऽगुलयः | चतुर्शान न. (है. ६.) या२ प्र.5t२र्नु न-भति, श्रुत, प्रमाणमस्य पर्वणः) १२भाको नामनी वनस्पति. वाघ, साने भन:५व. मे. यार न.. चतुरता स्त्री., चतुरत्व न. (चतुरस्य भावः तल्-) | चतुर्णवत त्रि. (चतुर्णवति पूरणार्थे डट) योj . ચતુરપણું. चतुर्णवति स्री. (चतुरधिका नवतिः) योरा (८४). चतुरन्त पुं. यार .२ लि. भावो संस४२. चतुर्थ त्रि. (चतुर्णां पूरणः डट् थुक् च) योथु. -भूत्वा चिराय चतुरन्तमहीसपत्नी -श० ४।१९ । (न. चतुर्णां पूरणः डट् थुक् च) थोथा. भा. चतुरन्ता स्री. पृथ्वी, भूमि. चतुर्थक त्रि. (चतुर्थेऽह्नि भवो रोगः कन्) विषम%५२, चतुरम्ल न. (चतुर्णामम्लवृक्षाणां समाहारः) समवेतस., ચોથે ચોથે દિવસે આવનાર-ચોથિયો તાવ. કોકમ, મોટું લાંબુ લીંબુ, અને ગોળ ખાટું લીંબુ चतुर्थकाल पुं. (चतुर्थः कालः भोजनकाल:) 64वास. •चतुरशीत त्रि. (चतुरशीति पूरणार्थे डट) यो२२. કયીના દિવસ પછી બીજા દિવસનો સાયંકાળ. •चतुरशीति स्त्री. (चतुरधिका अशीतिः) यो.. (८४). चतुर्थफल न. ज्योतिषशास्त्र प्रसिद्ध तम भावां, चतुरश्र त्रि. (चतस्रोऽश्रयः कोणाः अस्य) योण्ड, यो) ३५. ચાર ખૂણાવાળું, ચોરસ - નહિ વધારે કે નહિ ઘટાડે. (पुं.) बसन्तान- चतुर्थभक्त न. (चतुर्थे चतुर्थकाले भक्तं यत्र) 64वास, तुनो. मेह. चतुरस्त्र त्रि. चतुरश्र श६ मी. ઉપવાસ કર્યાના દિવસ પછી બીજા દિવસે કરેલું मोन. चतुरात्मन् पुं. (चतुरं निपुणमात्मा मनो यस्य चत्वारो बुद्ध्यादयः आत्मानो यस्य, चतस्रो विभूतयः चतुर्थभाज् पुं. (चतुर्थमंशं धान्यादेः भजते कररूपेण) आत्मानोऽस्य वा) ५२मेश्व२. પોતાના ઉપર આપત્તિ આવી હોય તે વખતે चतुरानन पुं. (चत्वारि आननानि यस्य) नाव, ધાન્યાદિના ચોથા ભાગરૂપ કર લેનાર રાજા. &u. -इतरतापशतानि यथेच्छया वितर तानि सहे चतुर्थांश पुं. (चतुर्थः अंशः) योथो माग - पामा. चतुरानन ! । अरसिकेषु रहस्यनिवेदनं शिरसि मा -तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः-मनु० ८।२१० । लिख मा लिख मा लिख मा लिख -उद्भटः ।। | चतुर्थाह्निक पुं. योथे. हिवसे. भावतो. dia, योथियो चतुराश्रम न. (चतुर्णामाश्रमाणां समाहारः) यार आश्रम.. ता. -नायर्य, गृहस्थ, वानप्रस्थ. अने. संन्यास.. चतुर्थिका स्री. (चतुर्थी कन्) मे ५८. – या२ पर्नु चतुरिन्द्रिय त्रि. (चत्वारि इन्द्रियाणि यस्य) स्प, . 48. ઘાણ, રસના અને ચક્ષુ એ ચાર ઇન્દ્રિયવાળો. चतुर्थी स्त्री. (चतुर्थ+ङीप्) योथ, योथी, व्या४२५ चतुरूषण न. (चतुर्णामूषणानां समाहारः) सूठ, भ.२, प्रसिद्ध योथी. विमति- ङ भ्याम् भ्यस्-चतुर्थीसंयुत પીપર અને પીપરીમૂળ એવી ચાર ગરમ વસ્તુનો कार्या तृतीया च चतुरर्थिका । तृतीयया युता नैव समूड -त्र्यूषणं सकणामूलं कथितं चतुरूषणम् - पञ्चम्या कारयेत् क्वचित् ।। भावप्र० । चतुर्गति सी. (चतुर्णां वर्णाश्रमाणां यथोक्तकारिणां चतुर्थीकर्म पुं. विवाय पछी योथी. तिथि ४२वान मे. भ... गतिः) नियमपूर्व वा यारे ॥श्रमानी गति३५ परमेश्वर - चतुर्मूर्तिश्चतुर्बाहुश्चतुर्दूहश्चतुर्गतिः चतुर्दष्ट्र पुं. (चतस्रो दंष्ट्रा यस्य) ते नमानी (है. ६.) न२४, तिर्थय, मनुष्य सने हैवत मे यार કાર્તિકસ્વામીનો એક સૈનિક, બલિરાજાનું સૈન્ય, गत (पं. चतुर्भिर्गतिर्यस्य) आयलो.. પરમેશ્વર. चतुर्गमन न. यारे हिमi. ४ ते, योत२६ ४ ते. | चतुर्दत् त्रि. (चत्वारो दन्ता यस्य) या२ हांतवाणु. चतुर्गुण, चतुर्गुणित त्रि. यार, योग. चतुर्दन्त पुं. (चत्वारो दन्ता अस्य) द्रनो औरावत. चतुर्जातक न. (चतुर्णां जातकानां सुन्दराणां सुरभीणां ___&ी. -चतुर्दन्तगजारूढो वज्री कुलिशभृत्करः । समाहारः) त४, मात्र अदया. मने नारास२ | चतुर्दश पुं. (चतुर्दशन् पूरणार्थे डट) यौभु -चतुर्दशे એ ચાર. ___हि संपूर्ण वर्षेऽहनि रघूत्तम ! -रामा० २।११२।२५। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy