SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ९८० शब्दरत्नमहोदधिः । [तम्बिपुष्प - तुरण्य तुम्बिपुष्प न. ( तुम्बेरिव पुष्पमस्य) तुंजीनुं डूल, हुधियानुं | तुरगलीलक पुं. (तुरगस्येव लोला यस्य) संगीतशास्त्र ईल. प्रसिद्ध ताल- द्रुतद्वन्द्वं विरामान्तं लघुस्तुरगलीलकेसङ्गीत - दामो० । तुम्बुक न. ( तुम्बू + उक) तुंजडु. (पुं.) तुंजडानुं वृक्ष. तुम्बुर (पुं.) विध्यायसमां वसति सोऽभति तुम्बुरी स्त्री. (तुम्ब+रा+क+ ङीप् पृषो.) डोथभीर, घाणा, जीभडानुं झाड. तुम्बुरु ( पुं.) ते नाभे खेड गन्धर्व - गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः - महा० १ । १२३ । १५ । પાંચમા જૈન તીર્થંકરનો સેવક, એક યક્ષ. तुम्बुरु ( पुं.) ते नामनो खेड गन्धर्व ओथमीर. (न.) घाशा, तुम्प्र (तुम् प्रेरणे आह्वानने च+ रक्) प्रेरणा ४२नार, हिंस. तुर् (जुहोत्यादि पर. अ. सेट् तुतोति) त्वरा ४२वी, ઉતાવળ કરવી. तुर त्रि. ( तुर् +क) त्वरावाणुं, उतावणियुं, वेगवानुं तुरं कर्मसु क्षिप्रवन्तम्-सासनः । (पुं. तुर्+घञर्थे भावे कः) वेग, त्वरा तुरग, तुरङ्ग, तुरङ्गम पुं. (तुरेण वेगेन गच्छति गम् + ड) धोडों, अश्व- ततः प्रहस्यापभयं पुरन्दरं पुनबमाषे तुरगस्य रक्षिता- रघु० ३ । ५१ । - मृगाः मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः पञ्चतन्त्रे १ । ३१४ | - रसातलं संक्रमिते तुरङ्गमे - रघु० । (पुं. ब. व.) सातनी संख्या (न.) मन, वित्त, अश्विनी नक्षत्र. तुरगक, तुरङ्गक पुं. ( तुरग + स्वार्थे क) घोडी. तुरगगन्ध, तुरङ्गगन्ध पुं. ( तुरगस्य गन्धः) घोडानी गंध. तुरगगन्धा, तुरङ्गगन्धा स्त्री. ( तुरगस्येव गन्धोऽस्याः) આસંધ નામની વનસ્પતિ. तुरगदानव पुं. ( तुरगाकारो दानवः) देशी नामनो हंसनी अनुयर, खेड हैत्य. तुरगद्वेषणी, तुरङ्गद्वेषिणी स्त्री. (तुरगो द्विष्यतेऽनया) लेंस.. तुरगप्रिय, तुरङ्गप्रिय पुं. ( तुरगस्य प्रियः ) ४१, यव तुरगब्रह्मचारिन्, तुरङ्गब्रह्मचारिन्, तुरगब्रह्मचर्य, तुरङ्गब्रह्मचर्य, तुरगब्रह्मचर्यक, तुरङ्गब्रह्मचर्यक (पुं. तुरगस्येव ब्रह्मचारी / न. तुरङ्गस्येव ब्रह्मचर्यम्/ न. तुरगस्येव ब्रह्मचर्यकम् अभावादङ्गनात्यागः) ઘોડાના જેવું બ્રહ્મચર્ય, સ્ત્રી ન મળતી હોય એટલે તેના ત્યાગ રૂપ બ્રહ્મચર્ય. Jain Education International तुरगवक्त्र, तुरङ्गवक्त्र, तुरगवदन, तुरङ्गवदन, तुरगवक्त्र, तुरङ्गवक्त्र, तुरगानन, तुरङ्गानन, तुरगास्य तुरङ्गास्य पुं. (तुरगस्य वक्त्रमिव वक्त्रमस्य / पुं. तुरगस्येव वदनमस्य) घोडा ठेवा भुजवाजी डिनर भति तुरगातु त्रि. ( तुरेण गातुः गम् + वेदे डातु) वेगथी ४नार, उतावणे ४नार. (न.) वेगपूर्व वुं, उतावणे ४. तुरगानन, तुरङ्गानन पुं. ( तुरगस्याननमिवाननमस्य) ઘોડા જેવા મુખવાળી એક ગંધર્વ જાતિ, તે નામે खेड हेश. तुरगारि, तुरङ्गारि पुं. ( तुरगस्य अरिः) पाडो, रेनुं आ.उ. तुरगिन्, तुरङ्गिन् पुं. (त्रि. तुरगो वाहनत्वेनास्त्यस्य इनि) घोडेस्वार - तुरङ्गिभिर्यत्ननिरुद्धवेगाः- शिशु० । तुरगी, तुरङ्गी, तुरङ्गिनी स्त्री. ( तुरग+अच्+ङीप्) घोडी, खासंघ नामे वनस्पति. तुरङ्गमेध (पुं.) अश्वमेध यज्ञ. तुरङ्गयायिन्, तुरङ्गसादिन् (पुं.) घोडेस्वार तुरङ्गशाला स्त्री. ( तुरङ्गस्य शाला) घोडशाना, घोडा जांघवानी ४ग्या, तजेलो. तुरङ्गस्कन्ध (पुं.) रसासो, घोडेसवारी रोजी. तुरङ्गस्थान न. ( तुरङ्गस्य स्थानम्) धोडशाना, घोडाने जांधवानुं स्थन, तजेसी. तुरङ्गाह्वा स्त्री. ( तुरङ्ग इति आह्वा यस्याः ) आसंघ नामनी वनस्पति.. तुराङ्गका स्त्री. ( तुरङ्गवदाकारोऽस्त्यस्य तुरङ्ग+ठन्) કુકડવેલ નામની એક લતા. तुरण (कण्ड्वादि पर. अ. सेट्-तुरण्यति त्वरा ४२वी, उतावण ४२वी. तुरण न. ( तुर+भावो ल्यु) त्वराधी ४धुं, उतावजुं धुं. तुरण्य पुं. ( तुरण्य + कण्ड्वादि भावे घञ्) त्वरा, वेग. तुरण्यसद् (त्रि.) उतावणे ४नार, वेगथी ४नार. तुरण्य त्रि. ( कण्ड्वादि तुरण्य + उन्) उतावनियुं. वेगवाणु, For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy