SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तुक्-तु] शब्दरत्नमहोदधिः। ९७७ तुक पुं. (तुज्यते जीव्यतेऽनेन) पुत्र वगैरे. तुङ्गा स्त्री. (तुङ्ग+टाप्) वंशलायन, शमी- शमी शक्तुफला तुगा, तुगाक्षीरी स्त्री. (तज्+घ+टाप् तुगा एव क्षीरी) तुङ्गा-राजनिघण्ट: । मी.४ीन, 3. सोय.न.- द्विगुणा तु तुगाक्षीरी सिता सर्वचतुर्गुणा- | तुङ्गिन् त्रि. (तुङ्ग+इनि) 6य्य स्थानमा २३८. भेष भावप्र० । વગેરે રાશિમાં રહેલ સૂર્ય વગેરે, મુખ્ય સ્થાનમાં तुग्र पुं. (तज्+ रक् जस्य गः) अश्विनी कुमारीन शिष्य. २३ना२. એક રાજર્ષિ. तुङ्गिनी स्त्री. (तुङ्गिन्+ङीप्) माता नमन तुग्र्य (पु.) तुA२४र्षिनी पुत्र. (न. तु+रक् स्वार्थे વનસ્પતિ यत्) ५८५. तुङ्गिमन् पुं. (तुङ्ग+इमनच्) 05 -कृतनिश्चयितो तुग्र्या (त्री.) ५ . वन्द्यास्तुङ्गिमा नोपभुज्यते-पञ्च० २।१४६। तुग्वन् त्रि. (तुज्+क्वनिप् जस्य गः) स.. तुङ्गी स्त्री. (तुङ्ग+डीप्) १६२- वर्वरी तुवरी तुङ्गीतुङ्ग पुं. (तुजि घञ् न्यङक्वा० कु) शिव, पुनरावृक्ष, भावप्र० । रात्रि.. પર્વત, બુધ ગ્રહ, નાળિયેરી, ગેંડો, ગ્રહનું ઉચ્ચ સ્થાનમાં तुङ्गीनास पुं. (तुङ्गी हरिद्रेव पीता नासाऽस्य) . रामन, पान. 624. राशि, युं - शिलाविभङ्गर्मंग __तनी 8.32. राजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह-रघु० ६।३। ticj, तुङ्गीपति, तुङ्गीश पुं. (तुझ्याः रात्रेः पतिः/तुड्याः मध्य प्रवण- जलनिधिोमव विधुमण्डलदर्शन - ईशः) यंद्र, पूर, शिव, ९, सूर्य, 240531k, 3. तरलिततुङ्गतुरङ्गम्-गीत० ११। (न.) पुष्पमा २३८ तुच् पुं. (त्वच्+क्विप् संप्रसा. तुज्+क्विप् वा पृषो.) ४ि६-उस.२, डोन उथ्य, स्थान. छो, संतान. तुङ्गक पुं. (तुङ्ग स्वार्थे क संज्ञायां कन् वा) पुत्र तुच्छ न. (तुद् क्विप् तुदा व्यथया छ्यति छो+क) १६६, सर, ताथन नाम- तुङ्गकारण्यमासाद्य शत, ५२॥, शून्य, भी. (त्रि.) अल्प, भी, नि:सार, ब्रह्मचारी जितेन्द्रियः-महा० ३८५।४६। सार वगरनु -किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः तुङ्गकूट पुं. (तुङ्ग कूटमस्य) in शिवाणी पर्वत. -भाग० ७।७।४५ । मंह, सून, Hel, असत्य, हु, (न. तुङ्गं कूटम् क. न.) युं शिम.२. डा.ई. (पु.) गजीन छो3. तुङ्गता, स्त्री. तुङ्गत्व स. (तुङ्गस्य भावः तल्-त्व) तुच्छतरु, तुच्छद्रु, तुच्छद्रुम, तुच्छवृक्ष पुं. (तुच्छ: तरुः) मे.., हीवदान 3. या. तुच्छदय त्रि. (तुच्छा दया यस्य) या२डित, निय. तुङ्गनाभ पुं. (तुङ्गो नाभिरस्य) ते ना. . तन. 83. तुच्छधान्यक न. (तुच्छं धान्यं क) अनानुं भूसुं, शेत, ५२. तुङ्गबीज (न.) (तुङ्गस्य शिवस्य बीजम्) पारी, ५।२६. तुच्छप्राय (त्रि.) नगएय. तुङ्गभ (न.) सूर्य वगेरे डोनी भेष. वगेरे य्य शि. तुच्छा (स्री.) पथ्थर, तादीवृक्ष यथा- सूक्ष्मोपकुञ्चिका तुङ्गभद्र पुं. (तुङ्गोऽपि भद्रः) महो.2 थी.. तुच्छा कोरङ्गी द्राविडी गुटि:-भावप्र० । तुङ्गभद्रा (स्त्री.) क्षिाराम मावेना. ते नाम.नी. नही ४ तुच्छ्य न. (तुच्छ-वेदे स्वार्थे इवार्थे यत्) तु२७, शेत, કૃષ્ણા નદીમાં જઈ મળે છે. __ ५२राण, शून्य, भीड़, तुरछना हे. तुङ्गवृक्ष पुं. (तुङ्गः वृक्षः) नागियरनु आ3. तुज् पुं. (तुज्+क्विप्) छोरे, संतान. तुङ्गवेणा (स्री.) ते. नाभे से नही. तुज् (१. भ्वा. पर. स. सेट-तोजति) डिंसा ४२वी., तुङ्गरस पुं. (तुङ्गः श्रेष्ठो रसोऽस्य) ते. नामे मे. i भारी नinj, २ भा२j. (२. चुरा. उभ. अ. सेट द्रव्य. इदितः-तुञ्जयति-तुञ्जयते) ही५g, utej, २३, तुङ्गराशि (पुं.) सूर्य वगरे अडानी भेष ३. स्य जणवा थj. (३. भ्वा. पर. सेट इदित् अ. - राशि . तुञ्जति स.) सणवान थj, प्राप्त २j, भगवर्नु, तुङ्गशेखर पुं. (तुङ्गमुच्चं शेखरं यस्य) पर्वत. (त्रि.) डिंसा ७२वी, भारी नuj, staj, Pावीन. laj, या शिजवाणुं. (न.) यु. शिम२. રસ કાઢવો. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy