SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ८२४ शब्दरत्नमहोदधिः। [चण्डकौशिक-चण्डु चण्डकौशिक पुं. ते नामना . पि. (न.) ते. नामर्नु | चण्डातक पुं. न. (चण्डां कोपनामतति प्राप्नोति એક નાટક. (કું.) જૈનદર્શનમાં તે નામનો એક સર્પ, જેણે __ अत्+ण्वुल्) सुं४२ स्त्रीमान संधी साथण सुधार्नु ભગવાન મહાવીરને ઉપસર્ગ કર્યો હતો. वस्त्र. चण्डता स्त्री., चण्डत्व न. (चण्डस्य भावः तल्-त्व) चण्डाल पुं. (चडि+आलच्) यं.-चण्डाल: किमयं ladi, Gudl, २भी, dladi, musg. द्विजातिरथवा -भर्तुः ३।५६ । शूद्रथा. बास्त्रीमा चण्डतुण्डक पुं. ते नामनो उनो मे पुत्र. ઉત્પન્ન થયેલ વર્ણસંકરજાતિ. (ત્રિ.) કૂર કર્મ કરનાર, चण्डदीधिति पुं. (चण्डाः दाधितयः यस्य) सूथ, सू२०४. | चण्डालकन्द पं. (चण्डालप्रियः कन्दः शाक:) . चण्डनायिका स्त्री. ते नाम.नी. मे. हेवी, दुहवी __तन ६, us, हुमणी.. उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका -दुर्गाध्याने। चण्डालवल्लकी, चण्डालवीणा स्त्री. (चण्डालस्य चण्डबल पुं. ते तनो मे पान.२. वल्लकी-वीणा / चण्डालस्य वीणा) यंडाखानी.वीu, चण्डभार्गव पुं. यवन ऋषिन वंशन में ऋषि. એક પ્રકારની વીણાનો ભેદ. चण्डमुण्डा स्री. (चण्डश्च मुण्डश्च ग्राह्यत्वेनास्त्यस्याः अच्) यामुंडा हेवी, गहवान, मे. ३५. छे. चण्डालिका स्त्री. (चण्डाल: भक्षकत्वेन वादकत्वेन चण्डमुण्डी स्त्री. ते. नमार्नु मे. स्थान- चण्डमुण्डी ___ वाऽस्त्यस्याः ठन्) यंदानी वीu, ते. नामनी में महास्थाने दण्डिनी परमेश्वरी-तन्त्र० । औषधि (स्त्री. चण्डमलति अल्+ ण्वुल टाप् च) चण्डरुद्रिका स्त्री. (चण्डो रुद्रो अधिष्ठातृतयाऽस्त्यस्याः दुहवी. ___ ठन्) द्रव सेनो मधिष्ठाता छ तवी में विद्या. चण्डि स्त्री. (चडि+इन्) पावती, दु. चण्डवत् त्रि. (चण्ड+मतुप्) datlauj, अत्यंत. चण्डिकघण्ट पुं. (चण्डिका तीव्रस्वना घण्टा यस्य) लोधवाणु, प्रयं3. शिव, भाव. चण्डवती स्त्री. (चण्ड+मतुप्+ङीप्) पार्वतन. 2406 | चण्डिका स्री. (चण्डी स्वार्थे क, चडि कोपे ण्वुल સખી પૈકી તે નામની એક દેવી, દુગદિવી. वा) गाव -चण्डुला चण्डिका चित्रा चण्डवृष्टिप्रताप पुं. ते नामनो मे 35 छ. चित्रमाल्यविभूषिता -देवीभाग० १२।६।४७ । चण्डवृष्टिप्रयात पुं. 6५२नो अर्थ हु.. चण्डिमन् पुं. (चण्डस्य भावः) संत५, २ता, Els, चण्डशक्ति पुं. (चण्डा शक्तिरस्य) सि. २०%न। ___ अत्प, भावेश, ओ५, १२भी, ता. સૈન્યમાંનો પ્રચંડ શક્તિવાળો એક દૈત્ય. चण्डिल पुं. (चडि कोपे इलच्, चण्ड+ अस्त्यर्थे इलच् चण्डा स्त्री. (चण्ड्+अच्+टाप्) ते नमानी पार्वतन ___ वा) माहेव, म, घायलो, मेतनु जयवो. सडयरी में हैवा -चण्डा मामवधूय पादपतितं नामन . जातानुतापेव सा -विक्रम० ४।२८ । हैनuसननी चण्डिका स्त्री. ते नामनी में नही.. અધિષ્ઠાત્રી એક દેવી, ચમરાદિ ઈદ્રોની મધ્યમ પરિષદૂ, चण्डी स्त्री. (चण्ड्+ङीप्) हुहवी, पार्वती, 6. ભગવાન વાસુપૂજ્યની શાસનદેવી, ચોર નામનું એક ___ोपवाजी. स्त्री. -सा किलाश्वासिता चण्डी भ; तत् सुगंधी द्रव्य - चण्डां च चूर्णानि समानि कुर्यात् - चरके ३. अ० । पुष्पी-जावणी, लिंगिनी संश्रुतौ वरौ -रघु० १२।५, -चण्डी चण्डं हन्तुमुद्यता નામની લતા, કવચ નામની વનસ્પતિ, ઉદરકાની माम्-मालवि० ३।२१ ।। નામની વનસ્પતિ, સફેદ દુવ-ધ્રોખડ, તે નામની | चण्डीकुसुम पुं. (चण्डीप्रियं कुसुमं यस्य) ud. ४२र्नु એક નદી, ક્રોધી એવી કોઈ સ્ત્રી. 33. चण्डांशु पुं. (चण्डास्तीवा अंशवो यस्य) सूर्य, सु२४ चण्डीश पुं. (चण्ड्याः ईशः) शिव, मावि., ते. नमानो -चण्डांशोर्निशि का कथा रघुपते ! चन्द्रोऽयमुज्जृम्भते રુદ્રગણનો એક ભેદ. -महानाटके । मर्नु उ. चण्डीश्वर पुं. (चण्ड्याः ईश्वरः) शिव, महादेव -पुण्यं चण्डात पुं. (चण्डं तीव्रत्वमतति निरंतरं प्राप्नोति ___यायात्रिभुवनगुरोर्धाम चण्डीश्वरस्य -मेघ० ३३ । अत्+अण्) ४२२y 303 -करवीर. । चण्डु पुं. (चडि+उन्) २. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy