SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ तारेय-तालगर्भ] तारेय पुं. ( तारायाः अपत्यम् ढक् ) वासीनी पुत्रअनुरूपाणि कर्माणि विक्रम्य बलवान् रणे । करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः । बृहस्पतिनो पुत्र बुधग्रह - बृहस्पतिपत्न्यास्तारायाः पुत्रो बुधोऽपि - रामा० ४।२२।१२ तार्कव त्रि. (तर्कोर्विकारः कोपधत्वात् अण्) इंटियाथी કાંતેલ સુતર વગેરે. तार्किक पुं. (तर्क वेत्ति तच्छास्त्रमधीते वा ठञ् ) तर्कशास्त्र જાણનાર નૈયાયિક, તર્ક કરવામાં કુશળ, દાર્શનિક aal - कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम्अप्यदीक्षित-वैराग्यशतकम् (त्रि. तर्कस्येदम् अण्) તર્કશાસ્ત્રનું, તર્કશાસ્ત્ર સંબંધી. तार्क्ष पुं. (तृक्ष एव स्वार्थे अण् ) ४श्यप मुनि. ताक्षी स्त्री. ( तार्क्ष + गौरा ङीष् ) पातालगरुडी नामनो खेड वेसी-सता. शब्दरत्नमहोदधिः । तार्क्ष्य पुं. (तृक्ष+यञ्) गरुड - त्रस्तेन तार्क्ष्यात् किल कालियेन - रघु० ३।४९ । वृक्ष भुनिनो पुत्र गरुडनी भोटो लाई अरुए, सूर्य, घोडो, सर्प, सागनुं आड, अश्वएर्श वृक्ष, सोनुं, रथ, ते नामे रसोई पक्षी. (न.) २सां४न-खेड भतनुं खजनुं संभन, विष्णु. तार्क्ष्यकेतन पुं. ( तार्क्ष्यम् केतने यस्य) विष्णु. तार्क्ष्यज, तार्क्ष्यशैल न. ( ता पर्वते जायते जन्+ड, तार्क्ष्यशैले भवम् अण्) तार्क्ष्य पर्वतभां थनारुं रसांन - सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भतं केशवं तार्क्ष्यशैलम् - सुश्रुते ९. अ० I तार्क्ष्यध्वज पुं. (तायों ध्वजे यस्य) विष्णु. तार्क्ष्यनाथ, तार्क्ष्यनायक पुं. (तार्क्ष्याणां सर्पाणां नाथः) गरुड. तार्क्ष्यप्रसव पुं. ( तार्क्ष्यः शैलः प्रसवो यस्य) अश्वएर्श નામનું વૃક્ષ. तार्क्ष्यसामन् (न.) ते नामनो सामवेहनो खेड लाग तार्क्ष्यायण पुं. (तृक्षस्यर्षेरपत्यं युवा० फक्) वृक्षऋषिनुं યુવાપત્ય. ताय स्त्री. ( तार्क्ष्यस्य खगस्य प्रिया अण्) खेड भतनी भंगली सता. तार्ण त्रि. (तृणस्येदं शिवा, अण्) घासनुं घास संबंधी. (पुं.) घासनो अग्नि, घासनां वेयाश उपरथी खावेस ५२. Jain Education International ९६५ तार्णक त्रि. (तृणानि भवन्त्यस्मिन् छण् कुक् च) ઘાસવાળા પ્રદેશમાં થનાર. तार्णकर्ण पुं. (तृणकर्णस्य अपत्यम् शिवा. अण्) તૃણકર્ણ ઋષિનો પુત્ર. तार्णस (न.) खेड भतनुं यंधन भेनो रंग पोपटनी पांज ठेवी होय छे - कौ० अ० २।११। तार्णायन पुं. (तृणस्यर्षेर्गोत्रापत्यम् नडा. फक्) अडए ઋષિનો પુત્ર. तार्तीय त्रि. (तृतीय एव स्वार्थे अण्) त्रीभुं तार्तीयीक त्रि. (तृतीय एव स्वार्थे अण्) त्रीभुं. तातयीक त्रि. (तृतीय एव तृतीय + स्वार्थे इकक्) त्रीभुं. -तार्तीयीकं पुरारेस्तदवतु सदनप्लोषणं लोचनं वः मालती० । तार्तीयीकतया मितोऽयमगमत् तस्य प्रबन्धे - नै० ३ । १३६ । तार्य त्रि. (तृ + कर्माणि ण्यत्) तरवा योग्य. (न.) तरी જવા માટે આપવામાં આવતું ક૨-દાણ. ताल पुं. (तल् + अण्) हथेजी, पंभे, अंगूठाथी मध्यमा આંગળી સુધીનું પ્રમાણ, હાથ ઠોકવો તે, કરતાલ, वाहित्र, तरवारनी भूह, ताउनु आउ, खेड भतनुं भाष, संगीतशास्त्र प्रसिद्ध ताल- करकिसलयतालैर्मुग्धया नर्त्यमानम् - उत्तर० ३ । १९ । तानुं (न. तल्+अच्) इरतास, तासीश पत्र, दुर्गाद्दिवीनुं सिंहासन, ताउनु इज- शिरोभिः प्रपतद्भिश्चाप्यन्तरीक्षात् महीतलम् । तालैरिव महाराज ! वृन्ताद् भ्रष्टैरदृश्यत - महा० ३।१०२।५। पाता. तालक न. पुं. (ताल+कन्) हस्ताव, जारणां बंध રાખવાનું સાધન, આંગળીએ તાળું વગેરે, તુવેર ધાન્ય. तालकट (पुं.) ते नामनो खेड देश. तालकन्द न. ( तालस्येव कन्दमस्य) अणी भूशणी નામની એક વનસ્પતિ. तालकाभ पुं. (तालकस्येवाभा यस्य) सीसो रंग. (त्रि.) सीसा रंगवाणुं, सीमुं. तालकी स्त्री. ( तालकस्येयम् अण् + ङीप् ) ताडीनो हा३. तालकेतु पुं. ( ताल: तालचिह्नितः केतुरस्य) भीष्मपितामह. तालक्षीर, तालक्षीरक पुं. ( तालजातं क्षीरमिव शुभ्रत्वात् / तालक्षीर + स्वार्थे क) खेड भतनी साड२, यी नाई સાકર. तालगर्भ (पुं.) ताउवृक्षनो गर्भ ताउवृक्षनी संहरनो એક પદાર્થ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy