SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ देश. तार-तारतार शब्दरत्नमहोदधिः। ९६३ तार पुं. (तारयति स्वजापकान् संसारार्णवात् तृ+णिच् बकुल, श्वभ्र, आराल, कलङ्क, कदम, कन्दल, अच) प्रव, ॐ२, मे.तनो वानर, शुद्ध मोती, __ मूर्छा, अङ्गार, हस्तक, प्रतिबिम्ब, विघ्न, तन्त्र, हेवीन, (51) जी४, शुद्ध भीतीनी छ५, ता२j - प्रत्यय, दीक्षा, गर्ज, (गर्भादप्राणिनि) “तदस्य संजातं तारयेद् पद् भवाम्भोधेः स्वजपासक्तमानसम् । तारकादिभ्य इतच्" तारकितं अस्य आकृतिगणत्वात् ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत्- अन्येऽपि शब्दा यथाप्रयोगमत्रावधेयाः ।। काशीखण्डे ७३ अ० । मडाव, यो श०६, ती२- तारकायण (पु.) ते ना. विश्वामित्रनो मे पुत्र.. sial. (न.) ३. गुरुस्निग्धकुमारं च तारमुत्तममिष्यते- तारकारि पुं. (तारकासुरस्य अरिः) इति स्वामी.. मेदिनी ४३ । नक्षत्र, Hiमनी 51.51, ती२-si81, तारकिणी स्त्री. (तारकाः सन्त्यत्र इनि ङीप्) नक्षत्री . भोती, यतुं 3२९५- हारांस्तारास्तरलगुटिकान्- त्रि. मालती० । (त्रि.) या शवाणु, निज-स्वच्छ, | तारकित त्रि. (तारकाः संजाताऽस्य तारक+इतच) 68°040- उरसि निहितस्तारो हारः- अमरु० २८ । तारा नक्षत्रवाणं वगेरे- सिति निशा दृशदि उत्तम, श्रेष्ठ, थु, प्रमण. स्फुटदुत्पतत् । कगणाधिपतारकिताम्बरः-नै० । तारक त्रि. (तारयति तृ+णिच्+ण्वुल्) तारना२, ५८२ तारकोपनिषद् स्त्री. (तारयति ज्ञानदानेन तारि+ण्वुल्+ ५ोयाउन२. (पुं.) ते. ना. . हैत्य- ॥२४॥सु२, टाप् तारिका उपनिषद्) ते नामे मे उपनिषद જેને કાર્તિકેયે મારી નાખ્યો હતો, કાન, વહાણ, ત્રાપો अन्थ. वगैरे तरवार्नु, साधन. (न.) Hin, in.न81..., तारक्षिति पुं. (तारा उच्चा क्षितिर्यस्य) ते. नाम से नक्षत्र, तारी- शान्तःग्रहतारकम्-भाग० १३1३।१। તે નામે એક છંદ, રામ નામનો મંત્ર. तारण पुं. (तारयत्यनेन ल्युट) Aust, auो वगैरे तारकजित् पुं. (तारकं दैत्यं जयति जि+क्विप्) तरवार्नु, साधन, तारना२ वि- अशोकस्तारणस्तारः ___तिस्वामी. तारकब्रह्मन न. 'ॐ रामाय नमः.' स.७ अक्षरनो शूरः सर्वजनेश्वरः-महा० १३।१४९।५० । साठ वर्षा पै.डी. वर्ष. (त्रि.) तार-२, ५२. उतारन॥२, राम नामनो मंत्र- षडक्षरं महामन्त्रं तारकं ब्रह्म उच्यते-पद्मपु० । Gal२. 5२८२. (न.) तार, ५२ Gl२j, उद्धा२. तारका स्त्री. (तारक+टाप) सजन... un- संदधे ४२वो. तारणा स्त्री. (तृ+णिच्+युच्) तरीन पडोय. __ दृशमुदग्रतारकाम्-रघु० ११।६९। , नक्षत्र. तारकाक्ष (पुं.) ति.स्वामीनो मे अनुय२, तार(णि)णी स्त्री. (तार्यतेऽनया तृ+णिच्+अणि, वा તારકાસુરનો એક પુત્ર. ङीप्) नौ., नानी. डी.31, ते. नामे ॥२५५ ऋषिनी. से पत्नी . तारकादि (पुं.) व्या४२९॥२॥स्त्र प्रसिद्ध अ.श०६स च गणः-यथा-तारका, पुष्प, कर्णक, मञ्जरी, तारणेय पुं. (तारणा+ढक्) अन्याथी. 6त्पन्न, नीन, ऋजीष, क्षण, सूत्र, निष्क्रमण, पुरीष, उच्चार, प्रचार, ४७८, सूर्यना मत. विचार, कुड्मल, कण्टक, मुसल, सुकुल, कुसुम, तारतण्डुल पुं. (तारः शुद्धमौक्तिकमिव शुभ्रस्तण्डुलोऽस्य) कुतूहल, स्तबक, किसलय, पल्लव, खण्ड, वेग, એક જાતની ડાંગર. निद्रा, मुद्रा, बुभुक्षा, धेनुष्या, पिपासा, श्रद्धा, अभ्रपुलक, तारतम्य न. (तरतमयोर्भावः ष्यत्र) न्यनायिकता अङ्गारक, वर्णक, द्रोह, दोह, सुख, उत्कण्ठा, भर, माछापत्त५- निर्धनं निधनमेतयोईयोस्तारव्याधि, बर्मन्, व्रण, गौरव, शास्त्र, तरङ्ग, तिलक, तम्यविधिमुक्तचेतसां बोधनाय विधिना विनिर्मिता चन्द्रक, अन्धकार, गर्व, मुकर, हर्ष, उत्कर्ष, रण, रेफ एव जय वैजयन्तिका-उद्भटः । कुवलय, गर्ध, क्षुध, सीमन्त, ज्वर, गर, रोग, तारतार न. (तारयति तार तत्प्रकारः प्रकारे द्वित्वम्) रोमाञ्च, पण्डा, कज्जल, तृष्, कोरक, कल्लोल, સાંખ્યશાસ્ત્ર પ્રસિદ્ધ એક પ્રકારના મનનરૂપ તૃતીય स्थपुट, फल, कञ्चुक, शृङ्गार, अङ्कुर, शैवाल, | सिद्धि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy