SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ९५५ तर्पिन्-तलित शब्दरत्नमहोदधिः। तपिन् त्रि. (तर्पयति तृप्+णिच्+णिनि) त ४२नार. | तलक न. (तल वा. वुन्) भोटु तणाव, वाव. तर्ब (भ्वा. पर. स. सेट-तर्बति) रामन. ७२, ४. | तलकीट (पुं.) 9.5 तर्नु वृक्ष. तर्बट पुं. (तर्बति सततं गच्छति तर्ब+अटन्) वर्ष, तलतस् अव्य. (तल+तसिल्) तजियेथी, तणे, तजिये. सास, संवत्सर, चक्रमर्द - मारियानो छोउ. तलताल पुं. (तलेन करतलेन ताड्यते ताड्+कर्मणि तर्मन् न. (तृ+मनिन्) यशस्तभनो मन मा. घ+डस्य ल:) थेनी होडीने. उवाk . तर्य (पं.) तनामनमेषि . वाहन. न तणन (तष भावे घब) अभिलाषा | तलत्राण न. (तलं करतलं त्रायते त्रै+ल्यु करणे ल्युट वा) 5२७, तृl- तर्षच्छेदो न भवति पुरुषस्येह હાથની હથેળીનું રક્ષણ કરનાર ચામડાનો એક બંધकल्मषात् । निवर्तते तदा तर्षः पापमन्तर्गतं यदा ।। હથેળીનું બખ્તર. महा० १२१२०४१। तरसनालय (न. तष+भावे | तलप्रहार पुं. (तलेन चपेटेन प्रहारः प्र+ह+घञ्) ल्युट) - निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् । तभायानमार, ६५31 मारवीत- तलप्रहाराभिहतो येन संभाव्यमानेन प्रपन्नान्धं तमः प्रभो ! ।। - निपपात महीतले-मार्क० ९०।१७। भाग० ३।२५।७। (तृ कर्मणि करणे वा स । तलमीन पुं. (तले जलनिम्ने स्थितो मीनः) पीन. तीर्यतेऽसौ) समुद्र, भेगो, सूर्य, भानु 3, તળિયે રહેલું માછલું. (तीर्यतेऽनेन) त्रयो, डो.30 वगेरे तरवार्नु साधन. तलयुद्ध न. (तलस्य चपेटस्य आघातेन युद्धम्) तमायो तर्षित, तर्पुल त्रि. (तर्फ जातोऽस्य इतच्/तृष्+उलच्) મારી કરવામાં આવેલું યુદ્ધ. तरस्युं, तृवाणु- राजा तद्यज्ञसदनं प्रविष्टो निशि तललोक पुं. (तलस्य लोकः) पातास. तर्षितः । दृष्ट्वा शयानान् विप्रांस्तान् पप्रौ मन्त्रजलं तलव त्रि. (तलं हस्तादितलं वाति निहन्ति ताडयति वा स्वयम्-भाग० ९।६।२७। दासयु, अभिलाषी. ___ गतिहिंसनयोः क) थेगी. .हीने 43वाk auta. तावत् त्रि. (तृषावत् वेदे पृषो.) तृष्यवाणु, तरस्युं. 4003-२- तल्वं तलवाद्यवादनम्-वेददी । तर्हि अव्य. (तद्+हिल्) ते. वाजते, त्यारे, ते. समये. तलवकार (पु.) सामवहन. म. शा . तल् (चुरा. उभ. अ. सेट-तालयति, तालयते) प्रतिष्ठा तलवारण न. (तले बाहुतले वारयति ज्याघातम् वारि+ल्यु) डायना थेगान २६५। ७२नार यामानो. मनी, स्थापन. थ, सिद्ध थ. (भ्वा. पर. अ. सेट-तलति) संपू[ थj, भरपूर था, स्थापन यां, मेध, इथेजार्नु मन्त२. तलसारक न. (तले वक्षःस्थलाधोभागे सारो बलं यस्मात् સિદ્ધ થવું. कप) घोसनो तंग. तल पुं. न. (तल्+अच्) स्व३५- विदांकुर्वन्तु महतस्तलं तलहृदय न. (तलस्य हृदयमिव) ५गन तणियानो विद्धिषदम्भस:-शिशु० २।१११ ताणयु- भवस्तलमिव મધ્ય ભાગ. व्योम कुर्वन् व्योमेव भूतलम्-घु० ४।२९। प्रभाए, तला स्त्री. (तलं ज्याघातवारणार्थत्वेनाऽस्त्यस्याः अच) ધનુષની દોરીના ઘાનું વારણ કરનાર, વેંત, પગનું હાથથી હથેળીનું રક્ષણ કરનાર ચામડાનો એક બંધताणयु- रसामचष्टाघ्रितलेऽथ पादयोः भाग० હથેળીનું બખ્તર. ८।२०।२३ । रास, वन. (न.) आर्यभा४-5॥२९, तु, | तलाची स्त्री. (तलमञ्चति अञ्च+क्विप्+ ङीप्) सा51. समजा. (पुं.) ताउनु 3, 432, थ८५७, ६५38, या. તરવારની મૂઠ, ડાબે હાથે વીણા વગાડવી તે, ઘોના तलातल (न.) नीयन सात मनु . . यामानाच, आधारभूत - रेवारोधसि वेतसीतरुतले तलिका स्त्री. (तलं-वक्षःस्थलतलं बन्धनस्थानत्वेनाऽस्त्यस्य चेतः समुत्कण्ठते-काव्य० १। नीयन. ५६ार्थ- फणी ठन्) घोसनो तंग. मयूरस्य तले निषीदति-ऋतु० १।१३। (त्रि.) डायनी । तलित् स्त्री. (तडित् डस्य लः) पी.जी.. હથેળીનું રક્ષણ કરનાર ચામડાનો એક બંધ- હથેળીનું तलित न. (तल+तारका इतच्) तणे.मु, मे, २ . मन्त२- गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु भांस. (त्रि. तल्+क्त) स्थापेस, सिद्ध ४३स, तैयार मनु० ४।१४३। | ३८८, गियावा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy