SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ९५२ शब्दरत्नमहोदधिः। [तरलित-तरुण तरलित त्रि. (तरल इवाचरति तरल+क्त) ययण । तरिकिन् पुं. (तरिक+मत्वर्थे इनि) 3स, नावि., थयेस, पद, डास, धूठेस- व्यालोल: केशपाशस्तर- दासी. लितमलकैः स्वेदलोलौ कपोलो-गीतगो० १२।१५ । तरिण्य (कण्ड्वादि, तरिण गतौ पर. स. सेट्-तरिण्यति) तरवारि पुं. (तरं शत्रूणां गतिं वारयति वृ+णिच्+इन्) समान ४२, ४. तरवार. तरित त्रि. (तृ+क्त) तरेल, तरी येस, तरी गये. तरस् न. (तरत्यनेन तृ+करणादौ यथायथम् असुन्) तरिता स्त्री. (तरो जातोऽस्याः तरिता, इतच् टाप्) माण, -कैलासनाथं तरसा जिगीषुः-रघु० ५।२८। - 8 पासेनीमगजी-तठनी, int- संविदा तुल्यबाह तरसा जितस्त्वया-रघ० ११७७। वे कालकूटं च ताम्रकूटं च धुस्तुरम् । अहिफेनं तीर, sial, वानर, रोग, वड.. खर्जुरसस्तारिका तरिता तथा-कुलार्णवतन्त्रे । तरस न. (तृ+असच्) मांस.. (त्रि. तरोऽस्त्यस्य तरस्+ च) तरनार, पा२ ना२, तरी ना२. अच्) वेगवाणु, जणवा. तरित्र न. (तरत्यनेन तृ+ष्ट्रन्) तरवार्नु साधन. 4&ll, तरसत् पुं. (तरस इवाचरति तरस+क्विप् शतृ) .5 डो.. वगेरे. तनो भूग. तरिरथ पुं. (तरेः रथ इव) वडानी सढ, सुडान. तरसती स्त्री. (तरसत्+ङीप्) मे. नी. भूगली... तरी स्त्री. (तृ+अच् ङीष्) तरि २०६ हुमी- तरीषु तरसान पुं. (तरत्यनेन तृ+आनच सुट च्) नानी ____ तत्रत्यमफल्गुभाण्डम्-शिशु० ३७६ । धुभाउट, दो. डोरी, नौ.. तरीयस् त्रि. (अतिशयेन तरिता ईयसुन् तृणो लोपः) तरस्थान न. (तरग्रहणार्थम् स्थनम्) ५. देवानुं स्थण, અત્યંત તરનાર. ભાડું લેવાનો કાગળ. तरीष पुं. न. (तृ+ईषन्) सूई छ५८, मयु-छाj, तरस्वत् त्रि. (तरोऽस्त्यत्र वा मतुप मस्य वः मत्वर्थे) ननी हो.31, सुं६२ हेपावन वा, व्यवसाय, उद्योग, वेगवाणु, मणवान- तरङ्गभीरुषुष्मश्च तरस्वानुग्र एव समुद्र, स्व. (त्रि.) समर्थ. च - हरिवंशे ७।८८। श०.. (पु.) योथा भनुनी तरीषन् पुं. (तृ ईषन् छन्दसि नकारस्य नेत्त्वम्) तर, तरी वं. म पुत्र. तरस्विन् त्रि. (तरस्+अस्त्यर्थे विनि) anuj, जवान, तरीषी स्त्री. ते नामानी. न्या. तरु पुं. (तरत्यनेन तापं तृ+डु) वृक्ष, 13- मुनिवनतशूरवीर (पुं.) वायु, २७ सु६, 34510- (स्त्री. तरस्विनी-निशुम्भाशुम्भयोर्देवी भद्रकाली तरस्विनी रुच्छायां देव्या तया सह शिश्रिये-रघु० ३।७०। - नवसरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम्भाग० ८।१०।३१।) मालवि० १८। (त्रि.) ता२नार, त२॥२. तरान्धु, तरालु पुं. (तरे तरणे अन्धुरिव गभीरत्वात्/ तरुकूणि पुं. (तरु+कूण+इन्) मे तन ५६l.. तराय तरणाय अलति अल्+उन्) 63. तयानी | तरुक्ष त्रि. (तु+वा. उक्षन्) तारनार, तरनाराय, नी.., मे.. तनी डो... ઘોડો વગેરેની રક્ષા માટે નીમેલ માણસ. तरि स्त्री. (तरत्यनया त करणे इ) नौ.1, 41, डी तरुखण्ड पुं. (तरूणां समूहः तरु+खण्ड) वृक्षोनो -जीर्णा तरिः सरिदतीवगभीरनीरा-उद्भटः । -साऽब्रवीद् समूह. दाशकन्याऽस्मि धर्मार्थ वाहये तरिम्-महा० तरुज त्रि. (तरु+जन्+ड) 3थी. १६८ थये. १।१००।४८। ७५i भूवानी पे21, 543.न. २. तरुजीवन न. (तरोः जीवनमिव) ॐउनु भूण. तरिक पुं. (तरे अधिकृतः तराय तरणाय हितः ठन्) तरुण त्रि. (तरति प्रमोदसलिले तृ+उनन्) हुवान, नj, ત્રાપો, વહાણ વગેરે તરવાનું સાધન, ઉતારુ પાસેથી ताटुं- तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च દાણ લેનાર અમલદાર. दधीनि । अल्पव्ययेन सुन्दरि ! ग्राम्यजनो तरिका, तरिणी स्त्री. (तराय तरणाय हिता ठन् टाप् मिष्टमश्राति- छन्दो० १। तेभय, प्रारंभ3२, थो। तृ+ तृच्/तरस्तरणमस्त्यस्याः तर+इनि+ङीप्) नानी. અવયવવાળું. (કું.) પ્રૌઢ દશામાં આવેલ પુરુષ, એરંડાનું उ, वनस्पति छ, सेवंतीनु ८. डा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy