SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ९४८ शब्दरत्नमहोदधिः। [तपोरवि-तमःप्रवेश तपोरवि पुं. (तपसा रविरिव) योथा मन्वन्तरमा पोवाड | तप्तरूपक न. (तप्तं रूपकम्) शुद्ध ३'. સપ્તર્ષિભેદ. तप्तशूर्मिकुण्ड पुं. (तप्ता शूमि लौहप्रतिमा यत्र तादृशः तपोराशि पुं. (तपसो राशिः) त५५२॥41, त५vi. । कुण्डो यत्र) ते नाम से न२४. ___प्रा.तिवाणु, त५२वी.. तप्तशूी पुं. ते नामे मे. न२४नो भ६. तपोलोक पुं. (तपोनाम लोकः) 6५२. २२दा सात. तप्तसुराकुण्ड पुं. ते ना. म. न.२७. લોકમાંનો એક લોક. तप्तायनी स्त्री. (तप्तेन अय्यतेऽत्र अय् आधारे ल्युट् तपोऽवट पुं. (तपसोऽवट इव) ब्रह्मावत हे. ___ डीप्) तपेटा-संता५. पामेलाने. १२५५३५. भूमि.. तपोवत् त्रि. (तपस्+मतुप्) तवाणु, तपस्वी.. तप्तृ त्रि. (तप्+तृच्) त५ ४२८२, तपावना२, माना तपोवन न. (तपसे वनन्) ५. ४२वार्नु, वन, ते. नामे. बना२. मे तीर्थ. तप्त्वा अव्य. (तप्+क्त्वा) त५४शन, त५श्वया तपोऽशन पुं योथा मन्वन्तरमा सप्तर्षिभनी . तपीन, तपावीन. ऋषि, तामस. भनुनी पुत्र.. तप्यतु त्रि. (तप्+यतुन्) तपावन.२ सूर्य वगेरे. तपोऽर्ह त्रि. (तपसे अर्हः) तपस्याने दायर, तपने तप्स्यत् त्रि. (तप्स्य+तृच्) त५ ४२तुं, त५. ४२वा भा. યોગ્ય, પ્રાયશ્ચિત્તનો છઠો પ્રકાર. યોજના કરતું. तप्त त्रि. (तप्+क्त) तपेय, संता५ पास, मणेस, त५. तम् (दिवा. प. सेट-ताम्यति अ.) में पामको . ४२८, दु:0- अशेषतापतप्तानां समाश्रयमठो हठः- ललितशिरीषपुष्पहननैरपि ताम्यति यत्-मा० ५।३१ हठयोगप्रदीपिका १।१०। मोपहास, प्रायश्चित्त रेस.. માનસિક વ્યથા ભોગવવી, શારીરિક વ્યથા ભોગવવી तप्तकाञ्चन न. (तप्तं काञ्चनम्) तपावेलु सोनु. -प्रविशति मुहुः कुजं गुञ्जन्मुहुर्बहु ताभ्यति-गीत० ५ तप्तकुम्भ पुं. (तप्तः कुम्भो यत्र) ते ना. मे. न२४. स. ६७j, यहाj. उद्+तम् अत्यंत ६ ४२वी. तप्तकृच्छ्र न. पु. (तप्तेनाचरितं कृच्छ्रम्) ते नामे हृदय ! किमेवमुत्ताम्यसि-श० १। नि+तम् अत्यंत એક વ્રત જેમાં છ પલ ઊનું પાણી, એક પલ બી. सतिशय. परि+तम् अत्यंत ६ ७२वी, वारंवार અને ત્રણ પલ દૂધ, ત્રણ દિવસ પીવું અને ત્રણ मेह ७२वी. हिवस. न. वायु मक्षा ४२वी- तप्तकृच्छ्रे चरन् तम न. (ताम्यत्यनेन तम+करणे घबर्थ संज्ञायां घ) विप्रो जलक्षीरघृतानिलान्-मनु० ११।२१५। અન્ધકાર, પગનો અગ્રભાગ, તમોગુણ, ત્રણ ગુણોમાંનો तप्तपस् पुं. (तप्तं तपो येन.) ४. त५. ४२८. डोय. ते.. એક ગુણ. આ ગુણો એકેક યુગના સૂચક છે - तप्तपाषाणकुण्ड पुं. (तप्तः पाषाणकुण्डः यत्र) ते. सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । नामे में न२४. कालसञ्चोदितास्तेऽपि परिवर्तन्त आत्मनि ।। प्रभूत तप्तबा(वा)लुक पुं. (तप्ता बा(वा)लुका यत्र) न२४ च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विशेष- क्षुत् तृड्परितोऽर्कदवानलानिलैः संतप्यमानः विद्याद् दाने तपसि यदतिः ।। यदा कर्मसु कार्येषु पथि तप्तबालुके । शक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति तप्तमाष पुं. (तप्तं माषमितं सुवर्णादिकं यत्र) मे जानीहि शौनक ! ।। यदा लोभस्त्वसंतोषो मानो પ્રકારનું દિવ્ય કે જે શુદ્ધિની પરીક્ષા નિમિત્તે કરવામાં दम्भोऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरस्तद्रसावे. छ. जस्तमः ।। यदा सदानृतं तन्द्री निद्राहिंसादिसाधनम् । तप्तमुद्रा स्त्री. तावे.टी. छ।५-ॐने, वैष्णवो. शरी२. शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ।। . 6५२ यि तशधा२५ १२वान होयछ- आषाढ- गारुडे २२७ अध्याये । (पृ.) राई नामनी As, शक्लद्वादश्यां हरौ शिषयिषौ सति वैष्णवः पारणं તમાલવૃક્ષ. कृत्वा तप्तमुद्रां च धारयेत् । तमःप्रवेश पुं. (तमसि प्रवेशः) धाम प्रवेश, तप्तरहस न. (तप्तरहः+अच्) तपेj .iत. स्थल. अंध.२i me थj ते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy