SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तन्त्रिल-तपःक्लेशसह] शब्दरत्नमहोदधिः। ९४५ तन्त्रिल त्रि. (तन्त्र+इलच्) ५२॥सन. आर्यभi दुशण- | तन्मात्र न. (तदेव एवार्थे मात्रच् सा मात्रा यस्य वा) त्वं तन्त्रिलः सेनापती राज्ञः प्रत्ययितः-मृच्छ० પૃથ્વી, જળ, તેજ, વાયુ અને આકાશનાં સૂક્ષ્મ અંશ६।१६।१७। भूतादिस्तु विकुर्वाणः सर्गं तन्मात्रिकं ततः । ससर्ज तन्त्रिभाण्ड न. (तन्त्र्याः भाण्डम्) भारतीय वीu. शब्दतन्मात्रादाकाशं शब्दलक्षणम्-विष्णुपु० १२. अ० । तन्त्री स्त्री. (तन्त्रयति मोहयति लोकानिति तन्त्र+ई) (त्रि.) ते. मात्र प्रमuralj. वीनो २- तन्त्रीमाा नयनसलिलैः सारयित्वा । तन्मात्रज पुं. (तन्मात्राज्जातः) पांय तन्मात्राथ. 6त्पन्न कथञ्चित-मेघ० ८६। -नातन्त्रीविद्यते वीणा नाचक्रो __थयेस, पृथ्वी, ४, ते४ वायु वगेरे भूतो. विद्यते रथः-रामा० २।३९।२९। जो वनस्पति, ते. तन्मात्रता स्त्री., तन्मात्रत्व न. (तन्मात्रस्य भावः तल्नामे में नही, नी, शरीरनी नस, वी-वाहित्र, त्व) पांय महाभूतनुं सूक्ष्म अंश. સુતર કાથીની દોરડી, તે નામે એક નટી. | तन्यत पं. (तनोति तमः शब्दं वा तन+यतच) त्रि. तन्त्वग्र न. (तन्तूनामग्रम्) diduमोनो मनमा ते नामे में वहिन, वायु शनि-4%४, वीxणी, तन्त्वग्रीय त्रि. (तन्त्वग्र ततो छ) didualन गति -ईन. અગ્રભાગમાં થનાર. तन्यु त्रि. (तन्+ल्यु न अनादेशः) विस्तार पाभेद, तन्थी स्री. (तन्+थी) स्वी२. साये... तन्द्र न. ते नामनो से छह, तिह. तन्वत् त्रि. (तन्+शत) ३यवतुं, असा२तुं. तन्द्रयु त्रि. (तन्द्रामालस्यं याति या+कृ पृषो.) तंद्रावuj, तन्विन् पुं. तामस. नामना भनुनो मे. पुत्र. माणसु, थो... निद्रावा. तन्वी स्त्री. (तनु+ङीप्) ना स्त्री- इयमधिकमनोज्ञा तन्द्रवाप, तन्द्रवाय पुं. (तन्त्रवाप पृषो./पुं. तन्त्रवाय वल्कलेनापि तन्वी-श० ।१।२०। -तव तन्वि ! पृषो.) 4.९८४२, ४२णियो. कुचावेतौ नियतं चक्रवर्तिनौ-उद्भटः । पातजा स्त्री, तन्द्रा स्त्री. (तद्रि+भाव अ) थोनिदा- तमोवातकफात् શાલપર્સી-સરવો નામે વનસ્પતિ. तन्द्रा । न रोगो मरणं तन्द्रा न निद्रा न क्षुधा | तप (दिवा. आ. अनिट्-तप्यते) औ.श्वर्या थj, तृषाहठयोगप्र० ३।३९। सास- तन्द्रालस्य du, संता५. पामको (अ.) तपा4j, संत५g. (स.). विवर्जनम्याज्ञ० ३१५८। (चुरा. उभ. स. सेट-तापयति, तापयते) मा . तन्द्रालु त्रि. (तद्रि+आलुच्) थोडी निद्रावाणु, मासु (भ्वा. उभ. स, सेट-तपति, तपते) पाण, . -अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान्- तप पुं. (तप्+अच्) 9ीम तु- तपेन वर्षा शरदा सुश्रुते ३९ अ० । (स्त्री. तन्द्रि+किन्) तन्द्रिः सृष्ट्वा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च-शिशु० भूतपिशाचान् भगवानात्मतन्द्रिणा-३।२०।४०१. तन्द्रिका १६६। Guो, सूर्य, बार्नु , त५श्चया(स्त्री) (तन्द्रिरेव तन्द्रिका स्वार्थे कन् टाप् च) (त्रि. तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः । तन्द्रा जाताऽस्य तार. इतच्) दुर्भगत्वं वृथा लोको बहति सति साधने -लोकोक्तिः । तन्द्रिज, तन्द्रिपाल पुं. उन43 नामे यदुवंश. २५%11८ | (त्रि.) तपावना२, त५. ४२नार, प्राशना२. એક પુત્ર. तपःकर त्रि. (तपः करोति अच् वा विसर्गस्य सः) तन्द्रित, तन्द्रिन् (त्रि. तन्द्रि+णिनि) तंद्रावाणी, माणस.. त५. २०२-त५२वी. तपस्करः । (पुं.) तना तन्द्री स्त्री. (तन्द्रि+ङीष्) अत्यंत श्रमथी. धादियोमi. मत्स्य . અશક્તિ આવી જવી તે. तपःकरी स्त्री. (तपःकर+स्त्रियां ङीष्) मे तन तन्नि स्त्री. (तन्नयति नी+डि) यमुल्या नामे में वनस्पति. तपःकृश त्रि. (तपसा कृशः) तप3 दृश-हुज. तन्मनस् त्रि. (तस्मिन् मनः) तीन तयित्त. तपःक्लेश पुं. (तपसः क्लेशः) तपर्नुढा . तन्मय त्रि. (तदात्मकम् तद्+मयट) ते भय, ते ३५, तपःक्लेशसह (त्रि. तपसः फ्लेशं सहते सह+अच्) तस्दीन, तह(२. તપના દુઃખને ખમનાર-સહન કરનાર તપસ્વી, દાંત. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy