________________
९२०
ज्ञाताधर्मकथा (स्त्री.) हैन मते अगियार अंग पैडी છઠ્ઠું અંગસૂત્ર.
ज्ञातान्वय (पुं.) वैन तीर्थड२ श्रीमहावीरस्वामी.. ज्ञाति पुं. (जानाति छिद्रं कुलस्थितिं वा संज्ञायां किच्) पिता, डाडा वगेरे सगांसंबंधी, जांधव, दुटुंजी, नात. ज्ञातिकर्मन् (ज्ञातेः कर्म) ज्ञातिनुं भ. ज्ञातिता स्त्री, ज्ञातित्व न. ( ज्ञातेर्भावः) ज्ञातिपशु, सगापशु.
ज्ञातृ त्रि. (ज्ञा+तृच्) भानार, समनार. ज्ञातृता स्त्री. ज्ञातृत्व न. ( ज्ञातुर्भावः तल्-त्व) જાણના૨૫ણું.
ज्ञातेय न. ( ज्ञातेर्भावः कर्म वा ढक् ) ज्ञातिपशुं ज्ञातिनुं भ - ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्भट्टिः ।
शब्दरत्नमहोदधिः।
ज्ञात्वा अव्य. (ज्ञा + क्त्वा) भसीने, समने. ज्ञान पुं. (विषयान् जानाति ज्ञः अनिति अनः कर्म० ) व- मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोःअमरः १।५।६ (न. ज्ञा+भावे ल्युट्) बोध, ज्ञान, समभ्एा, आत्मज्ञान, तत्त्वज्ञान- ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते । तत् प्रमा न प्रमा नापि भ्रमः स्यान्निर्विकल्पकम् ।। प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत्-भाषापरिच्छेदः । - वैराग्याज्जायते ज्ञानं ज्ञानाद् योगः प्रवर्तते । योगज्ञः पतितो वाऽपि मुच्यते नात्र संशयः वायुपु० ११ । ३६ । विशेष अने सामान्य स्व३ये जवजोध. - (१) स्वपरप्रकाशकं ज्ञानम् - इति जैनाः 1 (२) बुद्धितत्त्वस्य महत्ततत्वापरपर्यायस्य परिणामविशेषो ज्ञानम् - इति सांख्या: प्राहुः- गौ. वृ. १/१/१५ । (३) गुणपुरुषान्यताख्यातिरूपोऽध्यवसायो ज्ञानम् - (वाच०) । (४) बुद्धिवृत्तिनिरोधरूपो योगो ज्ञानम् इति योगशास्त्रज्ञा आहुः । (५) केचिद् बौद्धास्तु बाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतया अवभासो ज्ञानम्-इत्यङ्गीचक्रुः । (६) मनोवृत्तिश्चैतन्यविशेषो वा ज्ञानम् - इति मायावादिनः । (७) मायावादिमते ज्ञानं द्विविधम् वृत्तिरूपम्, तदवच्छिन्नवृत्तिप्रतिबिम्बि-तचैतन्यरूपं चेति । (८) ध्यानोपासनादि शब्दवाच्यं वेदनम् ज्ञानम् । ज्ञानकृत त्रि. (ज्ञानेन कृतम्) बुद्धिपूर्व रेसुं भएगी જોઈને કરેલ.
Jain Education International
[ज्ञाताधर्मकथा - ज्ञानमुद्र
ज्ञानगम्य पुं. (ज्ञानेन गम्यः) ज्ञान मात्र गभ्य, ज्ञान वडे भी शाय ते परमेश्वर (त्रि.) ज्ञान वडे જાણવા યોગ્ય.
ज्ञानचक्षुस् पुं. (ज्ञानं ज्ञानसाधनम् शास्त्रं चक्षुरिवास्य) विद्वान, ज्ञानी- सर्व तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा मनु० २।८ । (न. ज्ञानमेव चक्षुः ) ज्ञान से ४ आज, (त्रि.) ज्ञानं चक्षुरिवास्य ज्ञान३५ खजवाणुं. ज्ञानतपस् न. ( ज्ञानाय तपः) सत्य ज्ञान भाटे तपश्चर्या. ज्ञानद त्रि. (ज्ञानं ददाति दा+क) ज्ञान खापनार गुरु, उपदेश.
ज्ञानदग्धदेह (ज्ञानेनैव दग्धो देहोऽस्य) संन्यासी, ज्ञानी - જેમણે જ્ઞાનદ્વારા સર્વ કર્મોને અથવા વાસના જાળને બાળીને ભસ્મ કરી દીધી છે.
ज्ञानदर्पण पुं. (ज्ञानं दर्पण इवास्य) आरसी तुल्य જ્ઞાનવાળા જ્ઞાતીજન, કેવળજ્ઞાની તીર્થંકર આદિ. ज्ञानदा, ज्ञानदात्री स्त्री. (ज्ञानद + स्त्रियां टाप् / ज्ञानदातृ + स्त्रियां ङीप् ) सरस्वती देवी. ज्ञानदातृ त्रि. (ज्ञानस्य दाता) ઉપદેશક વગેરે. ज्ञानधन न ( ज्ञानमेव धनम् ) ज्ञान३यी घन (त्रि. ज्ञानमेव धनमस्य) ज्ञान३यी धनवाणु. ज्ञाननिष्ठ त्रि. (ज्ञाने निष्ठाऽस्य) ज्ञानभां निष्ठावाणु,
જ્ઞાન આપનાર ગુરુ
સાચા આત્મજ્ઞાનની સાધનામાં યુક્ત, તત્ત્વવેત્તા. ज्ञानपति पुं. (ज्ञानेन पतिरिव ) परमेश्वर गुरु. ज्ञानपर त्रि. (ज्ञाने परः) ज्ञानभां पराया. ज्ञानपावन न. (ज्ञानमिव पावनम् ) ते नामनुं खेड तीर्थ..
ज्ञानपुरुष (पुं.) ज्ञानप्रधान पुरुष, ज्ञानवान पुरुष. ज्ञानप्रदीप पुं. (ज्ञानं प्रदीप इवास्य) महादेव, ज्ञानश्ची દીપકવાળા અરિહંત આદિ.
ज्ञानप्रवाद न न भते यह पूर्व पैडी पांयभुं पूर्व. ज्ञानमय पुं. (ज्ञान + मयट् ) परमेश्वर, परमात्मा, परब्रह्म,
शिव. (त्रि.) पानी- इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना रघु० ८|२०| ज्ञानमुद्र त्रि. (ज्ञानं मुद्रेवाऽस्य) अह्युं शाशुं, समदु. ज्ञानमुद्रा स्त्री. तंत्रशास्त्र प्रसिद्ध ते नामनी खेड मुद्रा.
For Private & Personal Use Only
www.jainelibrary.org