SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ जुह्वास्य-जेतृ] शब्दरत्नमहोदधिः। ९१७ जुह्वास्य पुं. (जुहुरास्यमिवास्य) डोम. भाटेनो मनि. रणितमुखरा जृम्भारम्भभरविगलन्मकरन्ददुर्दिनाः जू (सौ. स. पर. सेट-जवति) गमन. २, ४. | कुसुमसुरभयः-प्रबोधच० ४।२८। इuj, घj, जू स्त्री. (जू+क्विप्) , सरस्वती, पिशायी, वेग, વિસ્તાર પામવો. त्व, वेगवी गति. (त्रि.) वेगवाणु.. जृम्भक त्रि. (जृभ्+ण्वुल्) Muसुं मानार. (पुं.) ते जूट, जूटक पु. (जुट्+अच् पृषो./पुं. जूट+स्वार्थे नामनो से. द्रा , ते नामनो . हैत्य. (8. ६.) क) ४i, ३५, लो, शिवनी. ४21- भूतेशस्य | તિર્યલોકવાસી દેવતાની એક જાતિ. (1.) તે નામનું भुजङ्गवल्लिवलयः सन्नद्धजूटाजटाः-मालती ०।१।२। એક અસ્ત્ર જે વિશ્વામિત્રે રામને આપ્યું હતું. जूत त्रि. (जू+क्त) गये, सास, येद, सापेक्ष जृम्भण न. (जुभ्+ल्युट) MuK Mug, वि.स. पावो, जूति स्त्री. (जू रंहसि+भावे क्तिन्) वेग- तं समाप्नोति घ3j, ५सरवू, इधव, मम अस्त्र (त्रि. जूतिभिः-अथर्व० । मनने पी31 दु:५९ul जुभ+ल्यु) सुं माना२- इन्द्रियार्थेष्वसंप्राप्तिगौरिव समाव. जम्भणं क्लमःजूतिका स्त्री. (जूत्या कायति के+क) में तर्नु । जृम्भमाण त्रि. (जुभ्+शानच्) Mujातुं, वि.स अपूर. ___पामतुं, भीलतुं, प्रसित थतुं. जूर (दिवा. आ. सेट अ.-जूर्य्यते) ७९८ थj- भत्रे जृम्भा स्त्री. (जुभ+अ+टाप्) Muसुं- तुष्टि: पुष्टिः नखेभ्यश्च चिरं जुजूरे-भट्टि० ११।८ । ५२ थj, क्षमा लज्जा जृम्भा तन्त्रा च शक्तयःવધ કરવો, મારી નાંખવું. भाग० १४१५।६१ । जूर्ण पुं. (जूर+क्त) मे. तनु घास. जृम्भावत् त्रि. (जृम्भा+मतुप) Muसुं पातुं, MuellY. जूर्णाह्वय पुं. (जूर्णा आह्वाऽस्य) मे तनधान्य, जृम्भिका स्री. (जृम्भा+कन्+टाप् अत इत्वम्) मसुं, विधान्य. सुंजाj- निद्राया मोहमूर्धाक्षिगौरवालस्यजूर्णि स्त्री. (ज्वर् रोगे ऊ+नि, जूर् वेगे+नि वा) जृम्भिकाः-महा० वाभटे । स्त्रीनो रोग, वा, सूर्य, हेड, ब्रह, ठोध, ता. जम्भिणी स्त्री. (भि+णिनि+ङीप्) सरन नामे 34२, मा53ly 3. (त्रि.) वेगवाणु, द्रवाणु, वनस्पति- एलापर्णी ।। તાવવાળું. जति स्त्री. (ज्वर+क्तिन् ऊट) १२, dua. जृम्भित त्रि. (जुभ्+क्त) येष्टा ७३८, वृद्धि पामेल, जूर्व, जूष (भ्वा. उभ. स. सेट-जूर्वति) (भ्वा. उभ. વિકસેલ, ખીલેલ, ઉઘડેલ, પ્રફુલ્લિત થયેલ, બગાસું स. सेट- जूति, जूषते) 4. ४२वी, भारी नing, vupe. (न.) Muसुं, वि.स., प्रमुखता, Maj, - पी.उ. સ્ત્રીઓનું એક કરણ. जूष पुं. न. (जूष्+क) भरा वगैरेन सोसामा. जृम्भिन त्रि. (जुभ+णिनि) सुंगाना२, सघाउना२, जूषण न. (जूष्+ल्युट) मे. 'तनु वृक्ष. ખીલનાર, વિકાસ પામનાર. ज़ (भ्वा. पर. स अनिट-जरति) नार्नु २, हूँ ४२j, ज़ (१. दिवा. पर. अ. सेट-जीर्य्यति, २. चुरा. उभ. તિરસ્કાર કરવો. अ. सेट-जरयति, जरयते-३. क्रया. प. अ. सेटजृभ् (भ्वा. आ. अ. सेट-इदित्-जृम्भते) ५२॥सुं पाj जृणाति) ५२ थ, वृद्ध थj, ®ए[ य. घाई परयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य-ऋतु० ३।२२। - ४ -जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते जीर्यतश्चक्षषी श्रोत्रे तुष्णका तरुणायते-पञ्च. ५।८३ । भर्तृ० ३८०। माणस. भ२७वी- जृम्भते मुहुरासीना -जेरुराशा दशास्यस्य १४।११२। -अजारीदिव च बाला गर्भभरालसा- सा० द० । भ्वा. आ. अ. प्रज्ञा बलं शोकात् तथाजरत् भट्टिः ६।३०। सेट-जृम्भते) Muसुं पाj, भाणस. भ.२७वी. जेतव्य त्रि. (जि+कर्मणि तव्य) तवा योग्य. जृम्भ पुं. न. (जुभ भावे घञ्) संपावं, असं जेतुकाम त्रि. (जेतुं कामः यस्य) तवानी 29वाj. -जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टः-वेणीसं० २७। | जेतृ त्रि. (जि+तृच्) तना२- जेतारं लोकपालानां भुहिनवि.स- एताश्च प्रतिमुकुललग्न-मधुपावली- स्वमुखैरचितेश्वरम्-रघु० १२।८९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy